Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6262
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
bhrātaraḥ pitaraḥ putrā jñātayaḥ suhṛdastathā / (1.2) Par.?
arthahetor hatāḥ krūrair asmābhiḥ pāpabuddhibhiḥ // (1.3) Par.?
yeyam arthodbhavā tṛṣṇā katham etāṃ pitāmaha / (2.1) Par.?
nivartayema pāpaṃ hi tṛṣṇayā kāritā vayam // (2.2) Par.?
bhīṣma uvāca / (3.1) Par.?
atrāpyudāharantīmam itihāsaṃ purātanam / (3.2) Par.?
gītaṃ videharājena māṇḍavyāyānupṛcchate // (3.3) Par.?
susukhaṃ bata jīvāmi yasya me nāsti kiṃcana / (4.1) Par.?
mithilāyāṃ pradīptāyāṃ na me dahyati kiṃcana // (4.2) Par.?
arthāḥ khalu samṛddhā hi bāḍhaṃ duḥkhaṃ vijānatām / (5.1) Par.?
asamṛddhāstvapi sadā mohayantyavicakṣaṇān // (5.2) Par.?
yacca kāmasukhaṃ loke yacca divyaṃ mahat sukham / (6.1) Par.?
tṛṣṇākṣayasukhasyaite nārhataḥ ṣoḍaśīṃ kalām // (6.2) Par.?
yathaiva śṛṅgaṃ goḥ kāle vardhamānasya vardhate / (7.1) Par.?
tathaiva tṛṣṇā vittena vardhamānena vardhate // (7.2) Par.?
kiṃcid eva mamatvena yadā bhavati kalpitam / (8.1) Par.?
tad eva paritāpāya nāśe sampadyate punaḥ // (8.2) Par.?
na kāmān anurudhyeta duḥkhaṃ kāmeṣu vai ratiḥ / (9.1) Par.?
prāpyārtham upayuñjīta dharme kāmaṃ vivarjayet // (9.2) Par.?
vidvān sarveṣu bhūteṣu vyāghramāṃsopamo bhavet / (10.1) Par.?
kṛtakṛtyo viśuddhātmā sarvaṃ tyajati vai saha // (10.2) Par.?
ubhe satyānṛte tyaktvā śokānandau priyāpriye / (11.1) Par.?
bhayābhaye ca saṃtyajya saṃpraśānto nirāmayaḥ // (11.2) Par.?
yā dustyajā durmatibhir yā na jīryati jīryataḥ / (12.1) Par.?
yo 'sau prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham // (12.2) Par.?
cāritram ātmanaḥ paśyaṃścandraśuddham anāmayam / (13.1) Par.?
dharmātmā labhate kīrtiṃ pretya ceha yathāsukham // (13.2) Par.?
rājñastad vacanaṃ śrutvā prītimān abhavad dvijaḥ / (14.1) Par.?
pūjayitvā ca tad vākyaṃ māṇḍavyo mokṣam āśritaḥ // (14.2) Par.?
Duration=0.14743494987488 secs.