Occurrences

Mahābhārata
Harivaṃśa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 78, 29.1 dharmajña iti vikhyāta eṣa rājā bhṛgūdvaha /
MBh, 1, 78, 34.1 ityetāni samīkṣyāhaṃ kāraṇāni bhṛgūdvaha /
MBh, 1, 78, 37.2 atṛpto yauvanasyāhaṃ devayānyāṃ bhṛgūdvaha /
MBh, 1, 105, 7.20 taṃ bhīṣmaḥ pratyuvācedaṃ madrarājaṃ kurūdvahaḥ /
MBh, 1, 113, 40.42 śaṃkarasya prasādācca brahmaṇaśca kurūdvaha /
MBh, 1, 119, 31.1 divasānte pariśrāntā vihṛtya ca kurūdvahāḥ /
MBh, 1, 121, 16.10 tato droṇo vṛtaḥ śiṣyair upagamya bhṛgūdvaham /
MBh, 2, 3, 5.1 asti bindusarasyeva gadā śreṣṭhā kurūdvaha /
MBh, 2, 8, 11.5 lomapādo 'naraṇyaśca lohitaḥ pūrur udvahaḥ //
MBh, 2, 28, 23.1 tasyāṃ puryāṃ tadā caiva māhiṣmatyāṃ kurūdvaha /
MBh, 2, 38, 37.2 nijaghnustaṃ tadā haṃsaṃ mithyāvṛttaṃ kurūdvaha //
MBh, 2, 43, 14.2 kṛtsnaṃ cāpi hitaṃ lokam ākumāraṃ kurūdvaha //
MBh, 3, 81, 17.2 kṛtaśaucaṃ samāsādya tīrthasevī kurūdvaha /
MBh, 3, 81, 34.1 vaṃśamūlakam āsādya tīrthasevī kurūdvaha /
MBh, 3, 81, 41.1 śaṅkhinīṃ tatra āsādya tīrthasevī kurūdvaha /
MBh, 3, 81, 83.2 gaccheta paramāṃ siddhim ṛṇair muktaḥ kurūdvaha //
MBh, 3, 81, 92.1 tato naimiṣakuñjaṃ ca samāsādya kurūdvaha /
MBh, 3, 81, 132.2 avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha /
MBh, 3, 81, 143.1 aujasasya tu pūrveṇa kurutīrthaṃ kurūdvaha /
MBh, 3, 81, 147.1 sāṃnidhyaṃ caiva rājendra rudrapatnyāḥ kurūdvaha /
MBh, 3, 81, 161.1 somatīrthe naraḥ snātvā tīrthasevī kurūdvaha /
MBh, 3, 82, 134.2 naramedhasya yat puṇyaṃ tat prāpnoti kurūdvaha //
MBh, 3, 128, 19.2 ṣaḍrātraṃ niyatātmānaḥ sajjībhava kurūdvaha //
MBh, 3, 141, 2.2 tato balaṃ ca dākṣyaṃ ca saṃśrayasva kurūdvaha //
MBh, 3, 153, 31.3 ūṣur nāticiraṃ kālaṃ ramamāṇāḥ kurūdvahāḥ //
MBh, 3, 164, 30.3 madgatāni ca yānīha sarvāstrāṇi kurūdvaha //
MBh, 3, 164, 39.1 tvaṃ punaḥ sthita evātra rathe bhrānte kurūdvaha /
MBh, 3, 165, 4.2 brahmaṇyaścāstravic cāsi śūraścāsi kurūdvaha //
MBh, 3, 180, 4.1 viditā hi harer yūyam ihāyātāḥ kurūdvahāḥ /
MBh, 3, 188, 60.2 pradhāvamānā vitrastā dvijāḥ kurukulodvaha //
MBh, 3, 240, 47.2 prayāntaṃ nṛpasiṃhaṃ tam anujagmuḥ kurūdvahāḥ /
MBh, 3, 298, 18.1 varṣaṃ trayodaśaṃ cedaṃ matprasādāt kurūdvahāḥ /
MBh, 5, 184, 8.2 parivāryābruvan vākyaṃ tannibodha kurūdvaha //
MBh, 5, 186, 16.2 na hi rāmo raṇe jetuṃ tvayā nyāyyaḥ kurūdvaha /
MBh, 6, 22, 2.2 svargaṃ param abhīpsantaḥ suyuddhena kurūdvahāḥ //
MBh, 7, 26, 14.1 tasya buddhyā vicāryaitad arjunasya kurūdvaha /
MBh, 7, 118, 37.2 arjunena hataṃ pūrvaṃ yajjaghāna kurūdvaham //
MBh, 7, 127, 21.2 duṣkṛtaṃ tava vā vīra buddhyā hīnaṃ kurūdvaha //
MBh, 7, 135, 2.2 tathaivāvāṃ priyau teṣāṃ na tu yuddhe kurūdvaha /
MBh, 7, 135, 4.1 te cāpi kauravīṃ senāṃ nimeṣārdhāt kurūdvaha /
MBh, 7, 157, 13.1 tadaiva kṛtakāryā hi vayaṃ syāma kurūdvaha /
MBh, 7, 164, 156.2 ācāryavaramukhyānāṃ madhye krīḍanmadhūdvahaḥ //
MBh, 8, 34, 40.1 sa bhīmasenābhihato sūtaputraḥ kurūdvaha /
MBh, 8, 49, 68.2 adharmayuktaṃ saṃyogaṃ kuruṣvaivaṃ kurūdvaha //
MBh, 12, 56, 13.1 daivatānyarcayitvā hi brāhmaṇāṃśca kurūdvaha /
MBh, 12, 66, 15.1 balātkṛteṣu bhūteṣu paritrāṇaṃ kurūdvaha /
MBh, 12, 83, 15.1 tena viprakṛtāḥ sarve rājayuktāḥ kurūdvaha /
MBh, 12, 124, 21.2 kathayāmāsa bhagavān devendrāya kurūdvaha //
MBh, 12, 152, 12.1 yo na pūrayituṃ śakyo lobhaḥ prāptyā kurūdvaha /
MBh, 12, 154, 38.2 tapaḥ prati sa covāca tasmai sarvaṃ kurūdvaha //
MBh, 12, 315, 40.2 udvaho nāma varṣiṣṭhas tṛtīyaḥ sa sadāgatiḥ //
MBh, 13, 8, 13.1 yathā mama priyatarāstvatto viprāḥ kurūdvaha /
MBh, 13, 40, 23.2 sa hi rūpāṇi kurute vividhāni bhṛgūdvaha //
MBh, 13, 41, 11.1 ākāraṃ gurupatnyāstu vijñāya sa bhṛgūdvahaḥ /
MBh, 13, 51, 42.1 tatastau gavijaścaiva cyavanaśca bhṛgūdvahaḥ /
MBh, 13, 69, 1.3 nṛgeṇa sumahat kṛcchraṃ yad avāptaṃ kurūdvaha //
MBh, 13, 70, 10.1 pitryeṇāśruprapātena nāciketaḥ kurūdvaha /
MBh, 13, 83, 42.2 prasādya śirasā sarve rudram ūcur bhṛgūdvaha //
MBh, 13, 83, 51.1 pāvakastu na tatrāsīcchāpakāle bhṛgūdvaha /
MBh, 13, 84, 21.2 lokān anvacaran siddhāḥ sarva eva bhṛgūdvaha /
MBh, 13, 84, 29.1 devāstvanugrahaṃ cakrur maṇḍūkānāṃ bhṛgūdvaha /
MBh, 13, 84, 33.2 aśvatthastho 'gnir ityevaṃ prāha devān bhṛgūdvaha //
MBh, 13, 84, 34.2 pratīpā bhavatāṃ jihvā bhavitrīti bhṛgūdvaha //
MBh, 13, 84, 66.2 darśayāmāsa cāgnistāṃ tadā gaṅgāṃ bhṛgūdvaha /
MBh, 13, 98, 13.2 etāvad uktvā sa tadā tūṣṇīm āsīd bhṛgūdvahaḥ /
MBh, 13, 103, 27.2 rājā yudhiṣṭhiro nāma bhaviṣyati kurūdvahaḥ /
MBh, 13, 154, 15.2 jagmur bhāgīrathītīram ṛṣijuṣṭaṃ kurūdvahāḥ //
MBh, 14, 15, 16.2 bhuṅkte dharmasuto rājā tvayā guptaḥ kurūdvaha //
MBh, 14, 51, 31.1 tato niśi mahārāja dhṛtarāṣṭraḥ kurūdvahān /
MBh, 14, 51, 38.1 vivakṣū hi yuvāṃ manye vīrau yadukurūdvahau /
MBh, 14, 53, 8.1 oṃkāraprabhavān vedān viddhi māṃ tvaṃ bhṛgūdvaha /
MBh, 14, 54, 17.2 ehyuttaṅka pratīcchasva matto vāri bhṛgūdvaha /
MBh, 14, 57, 36.1 tasya lokasya ca dvāraṃ dadarśa sa bhṛgūdvahaḥ /
MBh, 14, 60, 38.1 tataḥ pradāya bahvīr gā brāhmaṇebhyo yadūdvaha /
MBh, 14, 62, 8.1 iyaṃ hi vasudhā sarvā kṣīṇaratnā kurūdvahāḥ /
MBh, 14, 64, 20.2 kṛcchrād draviṇabhārārtā harṣayantī kurūdvahān //
MBh, 14, 70, 11.1 tasya sarve yathānyāyaṃ pūjāṃ cakruḥ kurūdvahāḥ /
MBh, 14, 77, 32.2 kartum arhasi dharmajña dayāṃ mayi kurūdvaha /
MBh, 15, 2, 2.1 brahmadeyāgrahārāṃśca pradadau sa kurūdvahaḥ /
MBh, 15, 3, 4.1 priyāṇyeva tu kauravyo nāpriyāṇi kurūdvaha /
MBh, 15, 6, 21.1 ityuktvā sa tu dharmātmā vṛddho rājā kurūdvahaḥ /
MBh, 15, 10, 11.1 karmadṛṣṭyātha bhṛtyāṃstvaṃ varayethāḥ kurūdvaha /
MBh, 15, 20, 15.2 tato nirvartayāmāsa dānayajñaṃ kurūdvahaḥ //
MBh, 15, 22, 15.1 bhīmasenārjunau caiva nakulaśca kurūdvaha /
MBh, 15, 25, 11.2 tatrainaṃ vidhivad rājan pratyagṛhṇāt kurūdvaham //
MBh, 15, 36, 12.2 pāṇḍuputraiḥ parivṛto niṣasāda kurūdvahaḥ //
MBh, 15, 37, 10.1 yasyāstu śvaśuro dhīmān bāhlīkaḥ sa kurūdvahaḥ /
MBh, 15, 43, 1.3 ṛṣiprasādāt putrāṇāṃ svarūpāṇāṃ kurūdvaha //
MBh, 15, 45, 7.1 api dṛṣṭastvayā tatra kuśalī sa kurūdvahaḥ /
Harivaṃśa
HV, 5, 7.1 aham ījyaś ca yaṣṭā ca yajñaś ceti kurūdvaha /
HV, 6, 31.1 dogdhā rajatanābhas tu teṣām āsīt kurūdvaha /
HV, 9, 19.2 pratiṣṭhā dharmarājasya sudyumnasya kurūdvaha //
HV, 26, 26.2 mātā jajñe 'tha vaidarbhyāṃ bhadravatyāṃ kurūdvaha //
Liṅgapurāṇa
LiPur, 1, 59, 26.1 himodvahāś ca tā nāḍyo raśmayas triśatāḥ punaḥ /
LiPur, 1, 65, 128.1 nīrastīrthaś ca bhīmaś ca sarvakarmā guṇodvahaḥ /
Viṣṇupurāṇa
ViPur, 5, 2, 10.2 nayagarbhadharā nītirlajjā tvaṃ praśrayodvahā //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 2.2 dadarśa ghorarūpāṇi nimittāni kurūdvahaḥ //
BhāgPur, 4, 1, 58.2 bhāravyayāya ca bhuvaḥ kṛṣṇau yadukurūdvahau //
BhāgPur, 4, 8, 6.1 athātaḥ kīrtaye vaṃśaṃ puṇyakīrteḥ kurūdvaha /
BhāgPur, 4, 12, 52.1 idaṃ mayā te 'bhihitaṃ kurūdvaha dhruvasya vikhyātaviśuddhakarmaṇaḥ /
BhāgPur, 4, 18, 27.2 dohavatsādibhedena kṣīrabhedaṃ kurūdvaha //
BhāgPur, 4, 24, 9.2 kriyākāṇḍeṣu niṣṇāto yogeṣu ca kurūdvaha //
BhāgPur, 8, 6, 34.1 dūrabhārodvahaśrāntāḥ śakravairocanādayaḥ /
BhāgPur, 8, 7, 2.1 ārebhire surā yattā amṛtārthe kurūdvaha /
BhāgPur, 10, 1, 29.1 tasyāṃ tu karhicicchaurirvasudevaḥ kṛtodvahaḥ /
BhāgPur, 10, 5, 19.2 nandaḥ kaṃsasya vārṣikyaṃ karaṃ dātuṃ kurūdvaha //
Bhāratamañjarī
BhāMañj, 13, 1152.2 udvaho nāma sa jñeyaḥ sarvasāgaraghasmaraḥ //
BhāMañj, 15, 66.2 śuśoca sānujaḥ kuntīṃ sasutaṃ ca kurūdvaham //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 37.2 tasminn evaṃvidhe rājñi daivayogāt kurūdvaha //
GokPurS, 10, 15.1 satyalokaṃ yayau brahmā yathākāmaṃ kurūdvaha /
GokPurS, 11, 39.3 diśaś cāpi tapas taptvā siddhās tatra kurūdvaha //
GokPurS, 12, 5.1 sarvadevātmakaṃ matvā gokarṇaṃ te kurūdvaha /
GokPurS, 12, 34.1 phālgunarkṣe kṛtaghnās tāṃ na paśyanti kurūdvaha /
GokPurS, 12, 58.1 śilāṃ gṛhītvā tatra sthāṃ ye yajanti kurūdvaha /
GokPurS, 12, 91.1 gokarṇaṃ kṣetram āsādya patnyā saha kurūdvaha /