Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 39, 2.1 sthirā vaḥ santv āyudhā parāṇude vīḍū uta pratiṣkabhe /
ṚV, 1, 61, 13.2 yudhe yad iṣṇāna āyudhāny ṛghāyamāṇo niriṇāti śatrūn //
ṚV, 1, 92, 1.2 niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo 'ruṣīr yanti mātaraḥ //
ṚV, 2, 15, 4.1 sa pravoḍhṝn parigatyā dabhīter viśvam adhāg āyudham iddhe agnau /
ṚV, 2, 16, 6.1 vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇy āyudhā /
ṚV, 2, 30, 3.2 mihaṃ vasāna upa hīm adudrot tigmāyudho ajayacchatrum indraḥ //
ṚV, 2, 30, 9.2 bṛhaspata āyudhair jeṣi śatrūn druhe rīṣantam pari dhehi rājan //
ṚV, 3, 44, 4.2 haryaśvo haritaṃ dhatta āyudham ā vajram bāhvor harim //
ṚV, 4, 16, 14.2 mṛgo na hastī taviṣīm uṣāṇaḥ siṃho na bhīma āyudhāni bibhrat //
ṚV, 5, 2, 3.1 hiraṇyadantaṃ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam /
ṚV, 5, 2, 10.1 uta svānāso divi ṣantv agnes tigmāyudhā rakṣase hantavā u /
ṚV, 5, 30, 9.1 striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ /
ṚV, 5, 57, 2.2 svaśvā stha surathāḥ pṛśnimātaraḥ svāyudhā maruto yāthanā śubham //
ṚV, 5, 57, 6.2 nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe //
ṚV, 5, 63, 4.1 māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham /
ṚV, 5, 87, 5.2 yenā sahanta ṛñjata svarociṣa sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ //
ṚV, 6, 17, 13.2 suvīraṃ tvā svāyudhaṃ suvajram ā brahma navyam avase vavṛtyāt //
ṚV, 6, 44, 22.2 ayaṃ svasya pitur āyudhānīndur amuṣṇād aśivasya māyāḥ //
ṚV, 6, 74, 4.1 tigmāyudhau tigmahetī suśevau somārudrāv iha su mṛᄆataṃ naḥ /
ṚV, 6, 75, 8.1 rathavāhanaṃ havir asya nāma yatrāyudhaṃ nihitam asya varma /
ṚV, 7, 21, 4.1 bhīmo viveṣāyudhebhir eṣām apāṃsi viśvā naryāṇi vidvān /
ṚV, 7, 46, 1.2 aṣāᄆhāya sahamānāya vedhase tigmāyudhāya bharatā śṛṇotu naḥ //
ṚV, 7, 56, 11.1 svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ //
ṚV, 7, 56, 13.2 vi vidyuto na vṛṣṭibhī rucānā anu svadhām āyudhair yacchamānāḥ //
ṚV, 7, 57, 3.1 naitāvad anye maruto yatheme bhrājante rukmair āyudhais tanūbhiḥ /
ṚV, 8, 6, 3.2 jāmi bruvata āyudham //
ṚV, 8, 20, 12.2 sthirā dhanvāny āyudhā ratheṣu vo 'nīkeṣv adhi śriyaḥ //
ṚV, 8, 29, 5.1 tigmam eko bibharti hasta āyudhaṃ śucir ugro jalāṣabheṣajaḥ //
ṚV, 8, 96, 9.1 tigmam āyudham marutām anīkaṃ kas ta indra prati vajraṃ dadharṣa /
ṚV, 8, 96, 9.2 anāyudhāso asurā adevāś cakreṇa tāṁ apa vapa ṛjīṣin //
ṚV, 9, 4, 7.1 abhy arṣa svāyudha soma dvibarhasaṃ rayim /
ṚV, 9, 15, 8.2 svāyudham madintamam //
ṚV, 9, 31, 6.1 svāyudhasya te sato bhuvanasya pate vayam /
ṚV, 9, 35, 4.2 vratā vidāna āyudhā //
ṚV, 9, 57, 2.2 haris tuñjāna āyudhā //
ṚV, 9, 61, 30.1 yā te bhīmāny āyudhā tigmāni santi dhūrvaṇe /
ṚV, 9, 65, 5.1 ā pavasva suvīryam mandamānaḥ svāyudha /
ṚV, 9, 76, 2.1 śūro na dhatta āyudhā gabhastyoḥ svaḥ siṣāsan rathiro gaviṣṭiṣu /
ṚV, 9, 86, 12.2 agre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā //
ṚV, 9, 87, 2.1 svāyudhaḥ pavate deva indur aśastihā vṛjanaṃ rakṣamāṇaḥ /
ṚV, 9, 90, 1.2 indraṃ gacchann āyudhā saṃśiśāno viśvā vasu hastayor ādadhānaḥ //
ṚV, 9, 90, 3.2 tigmāyudhaḥ kṣipradhanvā samatsv aṣāᄆhaḥ sāhvān pṛtanāsu śatrūn //
ṚV, 9, 96, 12.2 evā pavasva draviṇaṃ dadhāna indre saṃ tiṣṭha janayāyudhāni //
ṚV, 9, 96, 16.1 svāyudhaḥ sotṛbhiḥ pūyamāno 'bhy arṣa guhyaṃ cāru nāma /
ṚV, 9, 96, 19.1 camūṣacchyenaḥ śakuno vibhṛtvā govindur drapsa āyudhāni bibhrat /
ṚV, 9, 108, 15.1 indrāya soma pātave nṛbhir yataḥ svāyudho madintamaḥ /
ṚV, 9, 110, 12.2 svāyudhaḥ sāsahvān soma śatrūn //
ṚV, 10, 8, 7.2 sacasyamānaḥ pitror upasthe jāmi bruvāṇa āyudhāni veti //
ṚV, 10, 8, 8.1 sa pitryāṇy āyudhāni vidvān indreṣita āptyo abhy ayudhyat /
ṚV, 10, 47, 2.1 svāyudhaṃ svavasaṃ sunīthaṃ catuḥsamudraṃ dharuṇaṃ rayīṇām /
ṚV, 10, 84, 1.2 tigmeṣava āyudhā saṃśiśānā abhi pra yantu naro agnirūpāḥ //
ṚV, 10, 101, 2.2 iṣkṛṇudhvam āyudhāraṃ kṛṇudhvam prāñcaṃ yajñam pra ṇayatā sakhāyaḥ //
ṚV, 10, 103, 10.1 ud dharṣaya maghavann āyudhāny ut satvanām māmakānām manāṃsi /
ṚV, 10, 108, 5.2 kas ta enā ava sṛjād ayudhvy utāsmākam āyudhā santi tigmā //
ṚV, 10, 113, 3.1 vṛtreṇa yad ahinā bibhrad āyudhā samasthithā yudhaye śaṃsam āvide /
ṚV, 10, 120, 5.2 codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi //
ṚV, 10, 123, 7.1 ūrdhvo gandharvo adhi nāke asthāt pratyaṅ citrā bibhrad asyāyudhāni /