Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Śukasaptati
Kokilasaṃdeśa

Buddhacarita
BCar, 9, 26.2 pranaṣṭavatsāmiva vatsalāṃ gāmajasramārtāṃ karuṇaṃ rudantīm //
BCar, 9, 27.2 ārtāṃ sanāthāmapi nāthahīnāṃ trātuṃ vadhūmarhasi darśanena //
Lalitavistara
LalVis, 2, 8.2 sādhu bhava prajñātṛpta tarpaya janatāṃ ciratṛṣārtām //
Mahābhārata
MBh, 1, 1, 121.2 ārtāṃ pṛthāṃ sāntvitāṃ keśavena tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 68, 9.46 niśāmya rudatīm ārtāṃ dauḥṣantir vākyam abravīt /
MBh, 1, 73, 23.22 sā dadarśa tathā dīnāṃ śramārtāṃ rudatīṃ sthitām /
MBh, 1, 99, 24.1 tām adbhiḥ pariṣicyārtāṃ maharṣir abhivādya ca /
MBh, 1, 118, 25.1 tāṃ prekṣya patitām ārtāṃ paurajānapado janaḥ /
MBh, 1, 119, 5.2 saṃmūḍhāṃ duḥkhaśokārtāṃ vyāso mātaram abravīt //
MBh, 1, 119, 10.1 tat kausalyām imām ārtāṃ putraśokābhipīḍitām /
MBh, 1, 141, 6.4 madarthaṃ kāmabāṇārtāṃ tvām ahaṃ hanmi rākṣasa //
MBh, 2, 60, 24.2 duḥśāsano nāthavatīm anāthavac cakarṣa vāyuḥ kadalīm ivārtām //
MBh, 2, 62, 22.2 tathā tu dṛṣṭvā bahu tat tad evaṃ rorūyamāṇāṃ kurarīm ivārtām /
MBh, 2, 70, 22.1 vidurādayaśca tām ārtāṃ kuntīm āśvāsya hetubhiḥ /
MBh, 3, 62, 34.2 rājamātābravīd ārtāṃ bhaimīm ārtatarā svayam //
MBh, 3, 65, 25.2 adṛṣṭapūrvāṃ duḥkhasya duḥkhārtāṃ dhyānatatparām //
MBh, 3, 137, 6.1 rudantīṃ ca snuṣāṃ dṛṣṭvā bhāryām ārtāṃ parāvasoḥ /
MBh, 3, 265, 1.2 tatastāṃ bhartṛśokārtāṃ dīnāṃ malinavāsasam /
MBh, 5, 173, 12.1 ārtāṃ tām āha sa muniḥ śaikhāvatyo mahātapāḥ /
MBh, 5, 174, 20.1 abravīd vepamānaśca kanyām ārtāṃ suduḥkhitaḥ /
MBh, 7, 54, 11.2 bhaginīṃ putraśokārtām āśvāsayata duḥkhitām //
MBh, 10, 16, 23.2 dadṛśur draupadīṃ kṛṣṇām ārtām ārtatarāḥ svayam //
MBh, 11, 10, 5.2 gāndhārīṃ putraśokārtām idaṃ vacanam abravīt //
MBh, 11, 15, 15.2 abhyagacchata gāndhārīm ārtām ārtatarā svayam //
MBh, 11, 20, 13.2 evaṃ vilapatīm ārtāṃ na hi mām abhibhāṣase //
MBh, 11, 20, 14.2 pitṝnmāṃ caiva duḥkhārtāṃ vihāya kva gamiṣyasi //
MBh, 11, 20, 28.1 uttarām apakṛṣyainām ārtām ārtatarāḥ svayam /
MBh, 11, 23, 35.1 tāṃ paśya rudatīm ārtāṃ muktakeśīm adhomukhīm /
MBh, 12, 202, 10.3 bhārārtām apakṛṣṭāṃ ca duḥkhitāṃ saṃnimajjatīm //
MBh, 14, 68, 11.2 ārtām upaplutāṃ dīnāṃ nimagnāṃ śokasāgare //
MBh, 14, 68, 12.2 māṃ ca paśya suduḥkhārtāṃ vyādhaviddhāṃ mṛgīm iva //
MBh, 14, 93, 20.1 jānan vṛddhāṃ kṣudhārtāṃ ca śrāntāṃ glānāṃ tapasvinīm /
Rāmāyaṇa
Rām, Ay, 37, 20.2 klāntadurbaladuḥkhārtāṃ nātyākīrṇamahāpathām //
Rām, Ay, 57, 3.3 kausalyāṃ putraśokārtām idaṃ vacanam abravīt //
Rām, Ay, 60, 11.2 vyapaninyuḥ suduḥkhārtāṃ kausalyāṃ vyāvahārikāḥ //
Rām, Ay, 69, 5.2 paryaṣvajetāṃ duḥkhārtāṃ patitāṃ naṣṭacetanām //
Rām, Ay, 96, 13.1 evam ārtāṃ sapatnyas tā jagmur āśvāsya tāṃ tadā /
Rām, Ay, 96, 20.1 tāṃ pariṣvajya duḥkhārtāṃ mātā duhitaraṃ yathā /
Rām, Ay, 106, 9.1 goṣṭhamadhye sthitām ārtām acarantīṃ navaṃ tṛṇam /
Rām, Ār, 51, 25.1 tathā bhṛśārtāṃ bahu caiva bhāṣiṇīṃ vilalāpa pūrvaṃ karuṇaṃ ca bhāminīm /
Rām, Su, 12, 41.2 itaścetaśca duḥkhārtāṃ saṃpatantīṃ yadṛcchayā //
Rām, Su, 17, 17.2 niḥśvasantīṃ suduḥkhārtāṃ gajarājavadhūm iva //
Rām, Su, 17, 20.1 āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva /
Rām, Yu, 68, 12.1 abravīt tāṃ tu śokārtāṃ nirānandāṃ tapasvinīm /
Rām, Yu, 99, 25.3 prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase //
Rām, Utt, 48, 7.1 tāṃ sitāṃ śokabhārārtāṃ vālmīkir munipuṃgavaḥ /
Daśakumāracarita
DKCar, 2, 3, 128.1 avasitārthāṃ cāraktavalitekṣaṇām īṣatsvedarekhodbhedajarjaritakapolamūlām anargalakalakalapralāpinīm akaruṇadaśanakararuhārpaṇavyatikarām atyarthapariślathāṅgīm ārtāmiva lakṣayitvā mānasīṃ śārīrīṃ ca dhāraṇāṃ śithilayannātmānamapi tayā samānārthamāpādayam //
Viṣṇusmṛti
ViSmṛ, 69, 15.1 na rogārtām //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 3.2 gāndhārīṃ putraśokārtāṃ pṛthāṃ kṛṣṇāṃ ca mādhavaḥ //
Bhāratamañjarī
BhāMañj, 7, 124.2 hatvā saṃśaptakānpārtho javārtāṃ bhuvamāyayau //
BhāMañj, 13, 1226.1 tāṃ dṛṣṭvā putraśokārtāṃ lubdhako 'rjunakābhidhaḥ /
Kathāsaritsāgara
KSS, 2, 1, 65.2 rājñīṃ viyogaduḥkhārtāṃ divyadṛṣṭirabhāṣata //
Śukasaptati
Śusa, 11, 14.2 kāmārtāṃ svayamāyātāṃ yo na bhuṅkte nitambinīm /
Kokilasaṃdeśa
KokSam, 1, 10.1 sandeśaṃ me naya khagapate sādhaya bhrātṛkṛtyaṃ santāpārtāṃ suvacana samāśvāsaya preyasīṃ me /