Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 11669
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti // (1.1) Par.?
tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma // (2.1) Par.?
p. 9
smara vipulapuṇyanicaya smṛtimatigatimanantaprajñāprabhākarin / (3.1) Par.?
atulabala vipulavikrama vyākaraṇaṃ dīpaṃkarasyāpi // (3.2) Par.?
smara vipulanirmalamanas trimalamalaprahīṇaśāntamadadoṣam / (4.1) Par.?
śubhavimalaśuddhacittā dāmacarī yādṛśā ti pure // (4.2) Par.?
smara kulakulīnā śamathaṃ śīlavrataṃ kṣamā damaṃ caiva / (5.1) Par.?
vīryabaladhyānaprajñā niṣevitā kalpaniyutāni // (5.2) Par.?
smara smara anantakīrte sampūjitā ye ti buddhaniyutāni / (6.1) Par.?
sarvān karuṇāyamānaḥ kālo 'yaṃ mā upekṣasva // (6.2) Par.?
cyava cyava hi cyutividhijñā jaramaraṇakleśasūdanā virajā / (7.1) Par.?
samudīkṣante bahavo devāsuranāgayakṣagandharvā // (7.2) Par.?
kalpasahasra ramitvā tṛptirnāstyambhasīva samudre / (8.1) Par.?
sādhu bhava prajñātṛpta tarpaya janatāṃ ciratṛṣārtām // (8.2) Par.?
kiṃcāpyaninditayaśastvaṃ dharmaratirato na cāsi kāmarataḥ / (9.1) Par.?
atha ca punaramalanayanā anukampā sadevakaṃ lokam // (9.2) Par.?
kiṃcāpi devanayutāḥ śrutvā dharmaṃ na te vitṛpyante / (10.1) Par.?
atha ca puna rakṣaṇagatānapāyasaṃsthānapekṣasva // (10.2) Par.?
kiṃcāpi vimalacakṣo paśyasi buddhān daśādiśi loke / (11.1) Par.?
dharmaṃ śṛṇoṣi ca tatastaṃ dharmavaraṃ vibhaja loke // (11.2) Par.?
kiṃcāpi tuṣitabhavanaṃ tava puṇyaśriyābhiśobhate śrīmān / (12.1) Par.?
atha ca puna karuṇamānasa pravarṣa jambudhvaje varṣam // (12.2) Par.?
samatītya kāmadhātuṃ devā ye rūpadhātukāneke / (13.1) Par.?
sarve ty abhinandante spṛśeya siddhivrato bodhim // (13.2) Par.?
nihatā ti mārakarmā jitāstvayānye kutīrthikā nāthā / (14.1) Par.?
kena sakalagata ti bodhī kālo 'yaṃ mā upekṣasva // (14.2) Par.?
kleśāgninā pradīpte loke tvaṃ vīra meghavad vyāpya / (15.1) Par.?
abhivarṣāmṛtavarṣaṃ śamaya kleśānnaramarūṇām // (15.2) Par.?
p. 10
tvaṃ vaidya dhātukuśala cirāturān satyavaidya satyavān / (16.1) Par.?
trivimokṣāgadayogairnirvāṇasukhe sthapaya śīghram // (16.2) Par.?
aśrutva siṃhanādaṃ kroṣṭukanādaṃ nadantyanutraṣṭāḥ / (17.1) Par.?
nada buddhasiṃhanādaṃ trāsaya paratīrthikaśṛgālān // (17.2) Par.?
prajñāpradīpahasto balavīryabalodito dharaṇimaṇḍe / (18.1) Par.?
karatalavareṇa dharaṇīṃ parāhanitvā jinahi māram // (18.2) Par.?
samudīkṣante pālāścaturo ye tubhya dāsyate pātram / (19.1) Par.?
śakrāśca brahma nayutā ye jātaṃ tvāṃ grahīṣyanti // (19.2) Par.?
vyavalokayābhiyaśā kularatnakuloditā kulakulīnā / (20.1) Par.?
yatra sthitvā sumate darśeṣyasi bodhisattvacarim // (20.2) Par.?
yatraiva bhājane 'smin maṇiratnaṃ tiṣṭhate bhavati śrīmān / (21.1) Par.?
maṇiratnaṃ vimalabuddhe pravarṣa jambudhvaje varṣam // (21.2) Par.?
evaṃ bahuprakārā saṃgītiravānuniścarā gāthā / (22.1) Par.?
codenti karuṇāmanasaṃ ayaṃ sa kālo mā upekṣasva // (22.2) Par.?
Duration=0.082005977630615 secs.