Occurrences

Kātyāyanaśrautasūtra
Vaikhānasaśrautasūtra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Matsyapurāṇa
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Mṛgendratantra
Mṛgendraṭīkā
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Kātyāyanaśrautasūtra
KātyŚS, 1, 6, 25.0 ahnāṃ vāśakyatvāt //
KātyŚS, 5, 10, 20.0 aśakya upasparśanam //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 11, 2.0 yady anovāhyaṃ bhāṇḍaṃ syāt sarvamanasyādadhāti yad voḍhum aśakyaṃ syāt tad ahuta evopoddharanti //
Avadānaśataka
AvŚat, 6, 4.7 sa dārako rogī bhūto 'śakyo 'pi vadituṃ kathaṃcit pitaraṃ babhāṣe mā tāta sāhasam /
Buddhacarita
BCar, 1, 1.1 aikṣvāka ikṣvākusamaprabhāvaḥ śākyeṣvaśakyeṣu viśuddhavṛttaḥ /
Carakasaṃhitā
Ca, Sū., 28, 44.1 yattu rogasamutthānamaśakyamiha kenacit /
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Ca, Cik., 1, 4, 8.2 śakyaḥ soḍhumaśakyastu syātsoḍhumakṛtātmabhiḥ //
Mahābhārata
MBh, 1, 31, 18.2 aśakyānyeva saṃkhyātuṃ bhujagānāṃ tapodhana //
MBh, 1, 71, 36.5 aśakyo 'sau jīvayituṃ dvijātiḥ /
MBh, 1, 128, 4.19 kumārair aśakyaḥ pāñcālo grahītuṃ raṇamūrdhani /
MBh, 1, 148, 2.5 śakyaṃ vā yadi vāśakyaṃ śṛṇu bhadre yathātatham //
MBh, 1, 192, 7.56 aśakyān pāṇḍavān manye devair api savāsavaiḥ /
MBh, 1, 197, 15.1 yaccāpyaśakyatāṃ teṣām āhatuḥ puruṣarṣabhau /
MBh, 1, 197, 22.1 so 'śakyatāṃ ca vijñāya teṣām agreṇa bhārata /
MBh, 2, 8, 30.2 aśakyāḥ parisaṃkhyātuṃ nāmabhiḥ karmabhistathā //
MBh, 2, 40, 20.2 śakyaṃ vā yadi vāśakyaṃ kariṣyāmi vacastava //
MBh, 3, 37, 17.2 aśakyo hy asahāyena hantuṃ duryodhanas tvayā //
MBh, 3, 89, 17.2 surakāryaṃ mahat kṛtvā yad aśakyaṃ divaukasaiḥ //
MBh, 3, 110, 32.2 aśakyam ūcus tat kāryaṃ vivarṇā gatacetasaḥ //
MBh, 3, 124, 19.3 śarīraṃ yasya nirdeṣṭum aśakyaṃ tu surāsuraiḥ //
MBh, 3, 135, 26.1 aśakyo 'rthaḥ samārabdho naitad buddhikṛtaṃ tava /
MBh, 3, 135, 37.3 aśakyād vinivartasva śakyam arthaṃ samārabha //
MBh, 3, 135, 38.3 aśakyaṃ tadvad asmābhir ayaṃ bhāraḥ samudyataḥ //
MBh, 3, 141, 15.1 yadyaśakyo rathair gantuṃ śailo 'yaṃ bahukandaraḥ /
MBh, 3, 142, 2.2 aśakye 'pi vrajāmeti dhanaṃjayadidṛkṣayā //
MBh, 3, 190, 60.2 prayaccha vāmyau mama pārthiva tvaṃ kṛtaṃ hi te kāryam anyair aśakyam /
MBh, 3, 215, 17.2 aśakyo 'yaṃ vicintyaivaṃ tam eva śaraṇaṃ yayuḥ //
MBh, 3, 228, 12.2 anāryaṃ paramaṃ tat syād aśakyaṃ tacca me matam //
MBh, 4, 13, 19.1 aśakyarūpaiḥ puruṣair adhvānaṃ gantum icchasi /
MBh, 4, 19, 17.1 aśakyā vedituṃ pārtha prāṇināṃ vai gatir naraiḥ /
MBh, 5, 56, 16.1 aśakyāścaiva ye kecit pṛthivyāṃ śūramāninaḥ /
MBh, 5, 59, 18.2 aśakyaṃ rathaśārdūlaṃ parājetum ariṃdamam //
MBh, 5, 60, 2.1 aśakyā devasacivāḥ pārthāḥ syur iti yad bhavān /
MBh, 5, 127, 12.2 aśakyo 'dya tvayā rājan vinivartayituṃ balāt //
MBh, 5, 128, 18.2 ayaśasyam aśakyaṃ ca karma kartuṃ samudyatāḥ //
MBh, 5, 128, 35.1 aśakyam ayaśasyaṃ ca sadbhiścāpi vigarhitam /
MBh, 5, 192, 24.1 aśakyam iti sā yakṣaṃ punaḥ punar uvāca ha /
MBh, 6, 7, 51.2 aśakyā parisaṃkhyātuṃ śraddheyā tu bubhūṣatā //
MBh, 6, 77, 8.2 aśakyāḥ pāṇḍavā jetuṃ devair api savāsavaiḥ /
MBh, 6, 103, 38.1 aśakyam api kuryāddhi raṇe pārthaḥ samudyataḥ /
MBh, 7, 9, 24.2 aśakyaḥ sa ratho jetuṃ manye devāsurair api //
MBh, 7, 34, 12.1 aśakyaṃ tu tam anyena droṇaṃ matvā yudhiṣṭhiraḥ /
MBh, 7, 131, 113.2 aśakyaṃ kartum anyena sarvabhūteṣu bhārata //
MBh, 7, 135, 6.1 aśakyā tarasā jetuṃ pāṇḍavānām anīkinī /
MBh, 7, 150, 95.1 aśakyaṃ kartum anyena sarvabhūteṣu mānada /
MBh, 7, 156, 22.1 sa cāpyaśakyaḥ saṃgrāme jetuṃ sarvaiḥ surāsuraiḥ /
MBh, 8, 50, 63.2 aśakyaḥ samare jetuṃ sarvair api yuyutsubhiḥ //
MBh, 9, 60, 10.2 aśakyam etad anyena saṃpādayitum īdṛśam //
MBh, 10, 6, 25.1 aśakyaṃ caiva kaḥ kartuṃ śaktaḥ śaktibalād iha /
MBh, 10, 7, 57.2 pratigṛhāṇa māṃ deva yadyaśakyāḥ pare mayā //
MBh, 12, 69, 18.2 aśakyarūpaścoddhartum upekṣyastādṛśo bhavet //
MBh, 12, 76, 10.1 pratyāhartum aśakyaṃ syād dhanaṃ corair hṛtaṃ yadi /
MBh, 12, 104, 26.1 aśakyam iti kṛtvā vā tato 'nyaiḥ saṃvidaṃ caret /
MBh, 12, 136, 113.2 aśakyau sunayāt tasmāt sampradharṣayituṃ balāt //
MBh, 12, 157, 16.1 pratikartum aśakyāya balasthāyāpakāriṇe /
MBh, 12, 202, 31.1 kṛtvā karmātisādhvetad aśakyam amitaprabhaḥ /
MBh, 13, 35, 20.1 aśakyaṃ spraṣṭum ākāśam acālyo himavān giriḥ /
MBh, 13, 40, 45.1 atha vā pauruṣeṇeyam aśakyā rakṣituṃ mayā /
MBh, 13, 61, 19.2 aśakyam ekam evaitad bhūmidānam anuttamam //
Manusmṛti
ManuS, 12, 94.2 aśakyaṃ cāprameyaṃ ca vedaśāstram iti sthitiḥ //
Rāmāyaṇa
Rām, Bā, 56, 12.2 aśakyam iti cāpy ukto vasiṣṭhena mahātmanā //
Rām, Bā, 57, 4.1 aśakyam iti covāca vasiṣṭho bhagavān ṛṣiḥ /
Rām, Bā, 66, 8.2 rājabhiś ca mahāvīryair aśakyaṃ pūrituṃ tadā //
Rām, Ār, 44, 33.2 aśakyam udveṣṭum upāyadarśanān nyamantrayad brāhmaṇavad yathāgatam //
Rām, Su, 1, 188.2 parair aśakyapratipannarūpaḥ samīkṣitātmā samavekṣitārthaḥ //
Rām, Su, 46, 5.1 na te 'styaśakyaṃ samareṣu karmaṇā na te 'styakāryaṃ matipūrvamantraṇe /
Rām, Yu, 11, 52.1 aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai /
Saundarānanda
SaundĀ, 2, 45.2 aśakyaḥ śakyasāmantaḥ śākyarājaḥ sa śakravat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 28.2 ityaśakye subalibhiḥ sugṛhītasya kiṅkaraiḥ //
AHS, Sū., 28, 29.1 tathāpyaśakye vāraṅgaṃ vakrīkṛtya dhanurjyayā /
AHS, Sū., 28, 38.2 aśakyaṃ mukhanāsābhyām āhartuṃ parato nudet //
AHS, Nidānasthāna, 3, 13.2 aśakyaprātilomyatvād abhāvād auṣadhasya ca //
AHS, Cikitsitasthāna, 4, 59.1 nātyarthaṃ śamane 'pāyo bhṛśo 'śakyaśca karṣaṇe /
Bhallaṭaśataka
BhallŚ, 1, 40.2 labdhātmaprasareṇa rakṣitum athāśakyena muktvāśāniṃ sphītas tādṛg aho ghanena ripuṇā dagdho girigrāmakaḥ //
Bodhicaryāvatāra
BoCA, 8, 176.1 aśakyamicchataḥ kleśa āśābhaṅgaśca jāyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 60.1 tābhyām uktam aśakyaṃ tad guṇāḍhyenāpi śaṃsitum /
BKŚS, 14, 102.2 aśakyaṃ tu bhayaṃ bhīmam āhṛtaṃ mandayā mayā //
Daśakumāracarita
DKCar, 1, 1, 70.5 vijane vane sthātum aśakyatayā janapadagāminaṃ mārgamanveṣṭumudyuktayā mayā vivaśāyāstasyāḥ samīpe bālakaṃ nikṣipya gantumanucitamiti kumāro 'pyanāyi iti //
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
DKCar, 1, 5, 18.6 so 'pi labdhumaśakyo mayā /
DKCar, 2, 1, 7.1 aśakyaṃ hi madicchayā vinā sarasvatīmukhagrahaṇoccheṣaṇīkṛto daśanacchada eṣa cumbayitum //
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 8, 50.0 tatrāpi mantriṇo madhyasthā ivānyonyaṃ mithaḥ sambhūya doṣaguṇau dūtacāravākyāni śakyāśakyatāṃ deśakālakāryāvasthāśca svecchayā viparivartayantaḥ svaparamitramaṇḍalānyupajīvanti //
Kāmasūtra
KāSū, 2, 1, 12.3 puruṣapratīteś cānabhijñatvāt kathaṃ te sukham iti praṣṭum aśakyatvāt /
KāSū, 5, 5, 3.1 tasmād aśakyatvād garhaṇīyatvācceti na te vṛthā kiṃcid ācareyuḥ //
KāSū, 6, 2, 5.3 aśakye svayam api tadrūpā syāt /
KāSū, 6, 2, 5.4 vivāde tenāpyaśakyam ityarthanirdeśaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 352.1 aśakya āgamo yatra videśaprativāsinām /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 219.2 mātimātum aśakyo 'pi yaśorāśir yad atra te //
Matsyapurāṇa
MPur, 25, 44.2 aśakyo'yaṃ jīvayituṃ dvijātiḥ saṃjīvito yo vadhyate caiva bhūyaḥ //
MPur, 61, 5.2 aśakyā iti te'pyagnimārutābhyāmupekṣitāḥ //
MPur, 114, 86.3 aśakyā parisaṃkhyātuṃ śraddheyā ca bubhūṣatā //
MPur, 141, 84.2 aśakyaṃ parisaṃkhyātuṃ śraddheyaṃ bhūtimicchatā //
Nāṭyaśāstra
NāṭŚ, 1, 46.1 aśakyā puruṣaiḥ sā tu prayoktuṃ strījanādṛte /
Saṃvitsiddhi
SaṃSi, 1, 149.3 tattatsvātmavad anye 'pi dehino 'śakyanihnavāḥ //
SaṃSi, 1, 181.2 pratyakṣasya prapañcasya tadbhāvo 'śakyanihnavaḥ //
Suśrutasaṃhitā
Su, Sū., 27, 10.1 hastenāpahartumaśakyaṃ viśasya śastreṇa yantreṇāpaharet //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 15, 5.2 nirhartumaśakye cyāvanān mantrānupaśṛṇuyāt tān vakṣyāmaḥ //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 20, 10.1 bandhenopacareccainamaśakyaṃ cāgninā dahet /
Su, Utt., 17, 65.2 evaṃ tvaśakye nirhartuṃ doṣe pratyāgate 'pi vā //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.3 jihāsitaṃ vāśakyasamucchedam /
STKau zu SāṃKār, 1.2, 1.4 aśakyasamucchedatā dvedhā /
Tantrākhyāyikā
TAkhy, 1, 188.1 athavā buddhimatāṃ kim aśakyam //
TAkhy, 1, 299.1 tena cāyuktam aśakyaṃ caitad iti //
TAkhy, 2, 108.1 idaṃ tasya tad brahmahṛdayam yasyāsau sāmarthyād aśakyam api sthānam utpatati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 1, 2.0 atīndriyamaśakyaṃ jñātumiti cet //
Viṣṇupurāṇa
ViPur, 4, 2, 48.3 aśakyam uktaṃ na mayātra kiṃcit /
ViPur, 5, 13, 6.2 karma cedamaśakyaṃ yatsamastaistridaśairapi //
Yājñavalkyasmṛti
YāSmṛ, 1, 356.1 sa netuṃ nyāyato 'śakyo lubdhenākṛtabuddhinā /
Bhāratamañjarī
BhāMañj, 1, 1160.1 upāyairadhyaśakyāste jāne jetuṃ nareśvarāḥ /
BhāMañj, 12, 45.1 punaḥ kartumaśakye 'smindhātuḥ saubhāgyavarṇane /
Garuḍapurāṇa
GarPur, 1, 70, 27.2 nāśakyaṃ lekhanaṃ kartuṃ padmarāgendranīlayoḥ //
Hitopadeśa
Hitop, 1, 91.1 yad aśakyaṃ na tac chakyaṃ yacchakyaṃ śakyam eva tat /
Hitop, 2, 81.6 karaṭako gacchan damanakam āha sakhe kiṃ śaktyapratīkāro bhayahetur aśakyapratīkāro veti na jñātvā bhayopaśamaṃ pratijñāya katham ayaṃ mahāprasādo gṛhītaḥ /
Hitop, 2, 159.1 tad ayam aśakyārthaḥ prameyaḥ /
Kathāsaritsāgara
KSS, 3, 4, 251.1 aśakyapratikāro 'yaṃ tat kimarthaṃ kadarthyate /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 4.1 prayojyaprādhānyakartṛtvābhāve ratitantraṃ vidhātum aśakyatvāt //
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 16.1 athāśakyaṃ yataḥ śakyam atra vaḥ kiṃ niyāmakam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 yataś cāsya bhogas tadadhikaraṇatatsādhanasahito 'sti ato bhoktṛtvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 8.0 kiṃ ca saṃniveśaviśeṣavattvād vinaśvaratvāc ca dehādeḥ kāryatvam apahnotum aśakyam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, 1, 13.2, 13.0 yadi ca tvādṛśāṃ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraś cāgādhe mahāmohe nikṣeptavya ityalam //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 1.0 yathā kṣīṇadhātur ṛṣiprāyaḥ so 'pi spandātmakaṃ balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam api vastu tadbalākramaṇenaiva karotītyarthaḥ //
Tantrasāra
TantraS, 1, 14.0 tadantargataś cārthaḥ saṃkalayyāśakyo nirūpayitum //
Tantrāloka
TĀ, 3, 56.2 anyavyāmiśraṇāyogāt tadbhedāśakyabhāsanam /
TĀ, 3, 57.1 bodhamiśramidaṃ bodhādbhedenāśakyabhāsanam /
Āryāsaptaśatī
Āsapt, 2, 182.1 kleśayasi kim iti dūtīr yad aśakyaṃ sumukhi tava kaṭākṣeṇa /
Āsapt, 2, 551.2 acalaiva kīrtyate bhūḥ kim aśakyaṃ nāma vasumatyāḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 2.0 atrāvayavāniti vadan kārtsnyābhidhānamaśakyaṃ bahuprapañcatvāditi darśayati //
ĀVDīp zu Ca, Sū., 28, 44.2, 4.0 aśakyaṃ parihartum iti balavatkarmajanyatvād ityarthaḥ //
Śukasaptati
Śusa, 16, 1.3 manastu mugdhikā yadvadaśakyānkhedayatyalam //
Śyainikaśāstra
Śyainikaśāstra, 4, 59.2 sādhyasādhanayorjñānaṃ śakyāśakyavivecanam //
Haribhaktivilāsa
HBhVil, 2, 231.2 tad aśakyaṃ tu gaditum api varṣaśatair api //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 65.1 aśakyatattvabodhānāṃ mūḍhānām api saṃmatam /
HYP, Caturthopadeśaḥ, 113.1 avadhyaḥ sarvaśastrāṇām aśakyaḥ sarvadehinām /
Mugdhāvabodhinī
MuA zu RHT, 1, 22.2, 2.0 tadbrahma īdṛśaṃ jñeyaṃ paramānandaikamayamiti parama utkṛṣṭo 'sāv ānandaḥ paramānandaḥ sa eva eko 'dvitīyas tātprācuryaṃ yasmiṃs tathoktaṃ punaḥ kiṃviśiṣṭaṃ paramaṃ jyotiḥsvabhāvaṃ paramaṃ yajjyotiḥ tatsvabhāvaḥ svarūpaṃ yasya tad aśarīratvātsvaprakāśitvācca punaḥ avikalpaṃ mithyājñānaśūnyaṃ punarvigalitasarvakleśaṃ vigalitā viśeṣeṇa dūrīkṛtāḥ sarvakleśāḥ duḥkhāni yasmāt tat svarūpatvāt punaḥ śāntaṃ śamamayaṃ punaḥ svayaṃvedyam anyena veditum aśakyam ātmanaiva vedyaṃ tasmānnāparo'stīti bhāvāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 16.2 aśakyatvānmanuṣyāṇāṃ saṃkṣiptam ṛṣibhiḥ purā //
SkPur (Rkh), Revākhaṇḍa, 26, 6.2 prāpya te paramaṃ sthānamaśakyaṃ yadadhārmikaiḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 24.1 lokaloke mahādeva aśakyaṃ nāsti te prabho /
SkPur (Rkh), Revākhaṇḍa, 110, 3.2 duścaraṃ maunamāsthāya hyaśakyaṃ devadānavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 35.2 aśakyo dānavairhantuṃ balabhadro mahābalaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 3.3 aśakyaḥ prākṛtaiḥ kartuṃ kathaṃ teṣāṃ phalaṃ labhet //