Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haṃsadūta
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 2, 11, 61.1 tailaparṇikam aśokagrāmikaṃ māṃsavarṇaṃ padmagandhi //
Buddhacarita
BCar, 4, 45.1 aśoko dṛśyatāmeṣa kāmiśokavivardhanaḥ /
BCar, 4, 48.1 bālāśokaśca nicito dṛśyatāmeṣa pallavaiḥ /
Carakasaṃhitā
Ca, Sū., 4, 18.1 madhumadhukarudhiramocarasamṛtkapālalodhragairikapriyaṅguśarkarālājā iti daśemāni śoṇitasthāpanāni bhavanti śālakaṭphalakadambapadmakatumbamocarasaśirīṣavañjulailavālukāśokā iti daśemāni vedanāsthāpanāni bhavanti hiṅgukaiṭaryārimedāvacācorakavayasthāgolomījaṭilāpalaṅkaṣāśokarohiṇya iti daśemāni saṃjñāsthāpanāni bhavanti aindrībrāhmīśatavīryāsahasravīryāmoghāvyathāśivāriṣṭāvāṭyapuṣpīviṣvaksenakāntā iti daśemāni prajāsthāpanāni bhavanti amṛtābhayādhātrīmuktāśvetājīvantyatirasāmaṇḍūkaparṇīsthirāpunarnavā iti daśemāni vayaḥsthāpanāni bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 6, 4.1 atha khalu māyādevī ābharaṇavigalitavasanā prahlāditakāyacittā prītiprāmodyaprasādapratilabdhā śayanavaratalādutthāya nārīgaṇaparivṛtā puraskṛtā prāsādavaraśikharādavatīrya yenāśokavanikā tenopajagāma /
LalVis, 6, 4.2 sā aśokavanikāyāṃ sukhopaviṣṭā rājñaḥ śuddhodanasya dūtaṃ preṣayati sma āgacchatu devo devī te draṣṭukāmeti //
LalVis, 6, 5.1 atha sa rājā śuddhodanastadvacanaṃ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṃkrāmad upasaṃkrāntaśca na śaknoti sma aśokavanikāṃ praveṣṭum /
LalVis, 6, 5.1 atha sa rājā śuddhodanastadvacanaṃ śrutvā praharṣitamanā ākampitaśarīro bhadrāsanādutthāya amātyanaigamapārṣadyabandhujanaparivṛto yenāśokavanikā tenopasaṃkrāmad upasaṃkrāntaśca na śaknoti sma aśokavanikāṃ praveṣṭum /
LalVis, 6, 5.3 aśokavanikādvāre sthito muhūrtaṃ saṃcintya tasyāṃ velāyāmimāṃ gāthāmabhāṣata //
LalVis, 12, 28.3 yannvahamaśokabhāṇḍakāni kārayeyam yāni kumāraḥ sarvadārikābhyo 'nuprayacchet /
LalVis, 12, 29.1 atha khalu rājā śuddhodano 'śokabhāṇḍāni kārayati sma suvarṇamayāni rūpyamayāni nānāratnamayāni /
LalVis, 12, 29.2 kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṃ kārayāmāsa saptame divase kumāro darśanaṃ dāsyati aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati /
LalVis, 12, 31.1 iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum //
LalVis, 12, 32.1 iti hi bhikṣavo bodhisattvo yathāgatābhyastābhyo dārikābhyo 'śokabhāṇḍakānyanuprayacchati sma /
LalVis, 12, 32.3 tā aśokabhāṇḍakāni gṛhītvā śīghraṃ śīghrameva prakrāmanti sma //
LalVis, 12, 33.3 tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni tadā sā bodhisattvamupasaṃkramya prahasitavadanā bodhisattvamevamāha kumāra kiṃ te mayāpanītaṃ yastvaṃ māṃ vimānayasi /
Mahābhārata
MBh, 1, 57, 38.4 aśokaiścampakaiścūtaistilakair atimuktakaiḥ /
MBh, 1, 57, 38.13 aśokastabakaiśchannaṃ ramaṇīyaṃ tadā nṛpaḥ /
MBh, 1, 57, 40.4 aśokastabakaistāmraiḥ pallavaiścāpyabandhayat /
MBh, 1, 61, 14.2 aśoko nāma rājāsīn mahāvīryaparākramaḥ //
MBh, 1, 77, 2.2 aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat //
MBh, 1, 77, 4.3 aśokavanikābhyāśe devayānī samāgatā /
MBh, 1, 77, 6.4 aśokaśākhām ālambya suphullaiḥ stabakair vṛtām /
MBh, 1, 77, 6.7 aśoka śokāpanuda śokopahatacetasam /
MBh, 1, 77, 10.2 aśokavanikābhyāśe śarmiṣṭhāṃ prāpya viṣṭhitaḥ //
MBh, 1, 116, 3.3 karṇikārair aśokaiśca keśarair atimuktakaiḥ /
MBh, 1, 118, 9.2 darpaṇāśokapuṃnāgamallikājāticampakaiḥ /
MBh, 1, 199, 39.2 āmrair āmrātakair nīpair aśokaiścampakaistathā /
MBh, 1, 199, 39.4 aśokaistilakair lodhrair nīlāśokaiśca campakaiḥ //
MBh, 1, 199, 39.4 aśokaistilakair lodhrair nīlāśokaiśca campakaiḥ //
MBh, 1, 212, 1.13 campakāśokapuṃnāgaiḥ ketakaiḥ pāṭalaistathā /
MBh, 1, 212, 1.14 karṇikārair aśokaiśca aṅkolair atimuktakaiḥ /
MBh, 3, 61, 38.1 kiṃśukāśokabakulapuṃnāgair upaśobhitam /
MBh, 3, 61, 96.2 vilalāpāśrupūrṇākṣī dṛṣṭvāśokataruṃ tataḥ //
MBh, 3, 61, 97.1 upagamya taruśreṣṭham aśokaṃ puṣpitaṃ tadā /
MBh, 3, 61, 99.1 viśokāṃ kuru māṃ kṣipram aśoka priyadarśana /
MBh, 3, 61, 102.1 yathā viśokā gaccheyam aśokanaga tat kuru /
MBh, 3, 61, 102.2 satyanāmā bhavāśoka mama śokavināśanāt //
MBh, 3, 61, 103.1 evaṃ sāśokavṛkṣaṃ tam ārtā triḥ parigamya ha /
MBh, 3, 82, 62.1 vimalāśokam āsādya virājati yathā śaśī /
MBh, 3, 111, 16.1 sarjān aśokāṃs tilakāṃśca vṛkṣān prapuṣpitān avanāmyāvabhajya /
MBh, 3, 146, 69.2 kesarotkarasammiśram aśokānām ivotkaram //
MBh, 3, 155, 44.2 tathaiva campakāśokān ketakān bakulāṃs tathā //
MBh, 3, 155, 46.3 śālmalīḥ kiṃśukāśokāñ śiṃśapāṃs taralāṃs tathā //
MBh, 3, 220, 23.2 pārijātavanaiś caiva japāśokavanais tathā //
MBh, 3, 264, 41.3 aśokavanikābhyāśe tāpasāśramasaṃnibhe //
MBh, 3, 265, 3.2 ajito 'śokavanikāṃ yayau kandarpamohitaḥ //
MBh, 3, 273, 27.1 aśokavanikāsthāṃ tāṃ rāmadarśanalālasām /
MBh, 5, 180, 31.1 hemantānte 'śoka iva raktastabakamaṇḍitaḥ /
MBh, 6, 98, 34.2 phullāśokanibhaḥ pārthaḥ śuśubhe raṇamūrdhani //
MBh, 6, 99, 10.2 vasante puṣpaśabalo raktāśoka ivābabhau //
MBh, 7, 90, 25.2 raktāśoka ivotphullo vyabhrājata raṇājire //
MBh, 8, 59, 32.2 āsīt svaśoṇitaklinnaṃ phullāśokavanaṃ yathā //
MBh, 8, 66, 38.2 supuṣpitāśokapalāśaśālmalir yathācalaḥ spandanacandanāyutaḥ //
MBh, 12, 4, 7.2 aśokaḥ śatadhanvā ca bhojo vīraśca nāmataḥ //
MBh, 13, 14, 30.1 badarīkundapunnāgair aśokāmrātimuktakaiḥ /
MBh, 13, 54, 4.2 aśokānmucukundāṃśca phullāṃścaivātimuktakān //
MBh, 13, 135, 50.1 aśokastāraṇastāraḥ śūraḥ śaurir janeśvaraḥ /
Rāmāyaṇa
Rām, Bā, 1, 58.2 dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām //
Rām, Bā, 3, 20.2 aśokavanikāyānaṃ sītāyāś cāpi darśanam //
Rām, Bā, 7, 2.2 aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat //
Rām, Ay, 62, 5.1 ehi siddhārtha vijaya jayantāśokanandana /
Rām, Ār, 14, 17.1 cūtair aśokais tilakaiś campakaiḥ ketakair api /
Rām, Ār, 40, 28.2 karṇikārān aśokāṃś ca cūtāṃś ca madirekṣaṇā //
Rām, Ār, 54, 27.1 aśokavanikāmadhye maithilī nīyatām iti /
Rām, Ār, 54, 29.2 aśokavanikāṃ jagmur maithilīṃ parigṛhya tām //
Rām, Ār, 58, 17.1 aśoka śokāpanuda śokopahatacetasam /
Rām, Ār, 71, 15.1 tilakāśokapuṃnāgabakuloddālakāśinīm /
Rām, Ār, 71, 22.2 aśokaiḥ saptaparṇaiś ca ketakair atimuktakaiḥ /
Rām, Ki, 16, 27.1 athokṣitaḥ śoṇitatoyavisravaiḥ supuṣpitāśoka ivāniloddhataḥ /
Rām, Su, 11, 55.1 aśokavanikā cāpi mahatīyaṃ mahādrumā /
Rām, Su, 11, 60.2 diśaḥ sarvāḥ samālokya aśokavanikāṃ prati //
Rām, Su, 11, 61.1 sa gatvā manasā pūrvam aśokavanikāṃ śubhām /
Rām, Su, 11, 62.2 aśokavanikā cintyā sarvasaṃskārasaṃskṛtā //
Rām, Su, 12, 3.1 sālān aśokān bhavyāṃśca campakāṃśca supuṣpitān /
Rām, Su, 12, 11.2 aśokavanikāmadhye yathā puṣpamayo giriḥ //
Rām, Su, 12, 19.2 babhūvāśokavanikā prabhagnavarapādapā //
Rām, Su, 12, 42.1 aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ /
Rām, Su, 12, 49.1 tasyāścāpyanurūpeyam aśokavanikā śubhā /
Rām, Su, 13, 5.2 puṣpitānām aśokānāṃ śriyā sūryodayaprabhām //
Rām, Su, 13, 7.1 ā mūlapuṣpanicitair aśokaiḥ śokanāśanaiḥ /
Rām, Su, 13, 10.2 nīlāñjananibhāḥ kecit tatrāśokāḥ sahasraśaḥ //
Rām, Su, 13, 15.1 aśokavanikāyāṃ tu tasyāṃ vānarapuṃgavaḥ /
Rām, Su, 14, 31.1 asyā hi puṣpāvanatāgraśākhāḥ śokaṃ dṛḍhaṃ vai janayantyaśokāḥ /
Rām, Su, 15, 24.1 aśokavanikāmadhye śokasāgaram āplutām /
Rām, Su, 16, 9.2 aśokavanikām eva prāviśat saṃtatadrumām //
Rām, Su, 20, 27.2 raktapallavapuṣpābhyām aśokābhyām ivācalaḥ //
Rām, Su, 23, 6.1 sā tvaśokasya vipulāṃ śākhām ālambya puṣpitām /
Rām, Su, 32, 11.1 tām aśokasya śākhāṃ sā vimuktvā śokakarśitā /
Rām, Su, 40, 13.1 aśokavanikāmadhye rājan bhīmavapuḥ kapiḥ /
Rām, Su, 55, 26.2 aśokavanikāsaṃsthā dṛṣṭā sā janakātmajā //
Rām, Su, 56, 50.1 aśokavanikāmadhye śiṃśapāpādapo mahān /
Rām, Su, 57, 6.1 aśokavanikāmadhye rāvaṇasya durātmanaḥ /
Rām, Yu, 4, 57.1 campakāṃstilakāṃścūtān aśokān sinduvārakān /
Rām, Yu, 15, 17.2 cūtaiścāśokavṛkṣaiśca sāgaraṃ samapūrayan //
Rām, Yu, 22, 10.1 aśokavanikāyāṃ tu praviveśa mahābalaḥ /
Rām, Yu, 22, 11.1 bhartāram eva dhyāyantīm aśokavanikāṃ gatām /
Rām, Yu, 23, 36.2 aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau //
Rām, Yu, 25, 10.2 tadbhayāccāham udvignā aśokavanikāṃ gatā //
Rām, Yu, 25, 15.2 punar evāgamat kṣipram aśokavanikāṃ tadā //
Rām, Yu, 30, 3.1 campakāśokapuṃnāgasālatālasamākulā /
Rām, Yu, 37, 12.2 aśokavanikāsthāṃ tāṃ maithilīṃ samupānayan //
Rām, Yu, 38, 36.2 aśokavanikām eva rākṣasībhiḥ praveśitā //
Rām, Yu, 80, 37.1 teṣāṃ saṃjalpamānānām aśokavanikāṃ gatām /
Rām, Yu, 91, 29.2 rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau //
Rām, Yu, 101, 24.1 kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām /
Rām, Yu, 113, 39.1 aśokajaiḥ prītimayaiḥ kapim āliṅgya saṃbhramāt /
Rām, Yu, 114, 36.1 tatrāham ekām adrākṣam aśokavanikāṃ gatām /
Rām, Yu, 116, 41.1 yac ca madbhavanaṃ śreṣṭhaṃ sāśokavanikaṃ mahat /
Rām, Utt, 15, 27.2 kṛttamūla ivāśoko nipapāta dhanādhipaḥ //
Rām, Utt, 21, 20.2 vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau //
Rām, Utt, 32, 43.1 tasyāgre musalasyāgnir aśokāpīḍasaṃnibhaḥ /
Rām, Utt, 41, 1.2 praviveśa mahābāhur aśokavanikāṃ tadā //
Rām, Utt, 41, 11.2 aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ //
Rām, Utt, 42, 18.1 laṅkām api punar nītām aśokavanikāṃ gatām /
Saundarānanda
SaundĀ, 7, 5.2 aśokamālambya sa jātaśokaḥ priyāṃ priyāśokavanāṃ śuśoca //
SaundĀ, 7, 5.2 aśokamālambya sa jātaśokaḥ priyāṃ priyāśokavanāṃ śuśoca //
Saṅghabhedavastu
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
Agnipurāṇa
AgniPur, 6, 4.2 aśoko dharmapālaś ca sumantraḥ savasiṣṭhakaḥ //
AgniPur, 7, 18.2 gato laṅkāmaśokākhye dhārayāmāsa cābravīt //
AgniPur, 8, 15.2 paśyāmyaśokavanikāgatāṃ laṅkāgatāṃ kila //
AgniPur, 9, 5.2 aśokavanikāṃ gatvā dṛṣṭavāñchiṃśapātale //
Amarakośa
AKośa, 2, 113.1 bakulo vañjulo 'śoke samau karakadāḍimau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 10.2 aśokabījakṣavakajantughnāñjanapadmakaiḥ //
AHS, Cikitsitasthāna, 21, 34.1 vidhis tilvakavaj jñeyo ramyakāśokayorapi //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 21.2 aśokapallavaiś chāyām atha tasyāś cakāra saḥ //
BKŚS, 4, 56.2 tāmrāśokalatāprāntam avalambya vyavasthitām //
BKŚS, 4, 58.1 upagamyābravīc caināṃ kim aśokaḥ saśokayā /
BKŚS, 5, 93.2 raktāśokavanākāraparivārakadambakāḥ //
BKŚS, 12, 69.1 paśyāmi sma tato gacchann aśokaśiśum agrataḥ /
BKŚS, 12, 70.1 akāle kim aśokasya kusumānīti cintayan /
BKŚS, 12, 71.2 sadyaḥ kusumito 'śokaḥ prāpya sarvāṅgasaṃgatim //
BKŚS, 14, 92.2 aśokavanikāmadhye dṛṣṭā madanamañjukā //
BKŚS, 18, 41.1 ā mūlaśikharaṃ phullās tilakāśokakiṃśukāḥ /
BKŚS, 19, 65.1 suhṛdau bakulāśokau vasantasyeva tasya yau /
BKŚS, 19, 73.1 tataḥ sabakulāśokas tasmin gandhe manoharaḥ /
BKŚS, 19, 75.1 ekadā bakulāśokasumaṅgalapuraḥsaraḥ /
BKŚS, 19, 155.1 tataḥ sabakulāśoke saśoke pārthivātmaje /
BKŚS, 19, 170.2 bhujau me bakulāśokau kaccit kuśalināv iti //
BKŚS, 19, 171.1 tenoktaṃ bakulāśokau gṛhān kuśalinau gatau /
BKŚS, 19, 194.1 tena tau bakulāśokāv avipannau gṛhān gatau /
BKŚS, 20, 81.2 aśokaśākhiśākhāyām udbaddhāṃ kāmapi striyam //
BKŚS, 28, 52.2 aśokaṣaṇḍas tatrāste vivikte rājadārikā //
Daśakumāracarita
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 2, 2, 70.1 adarśaṃ ca mārgābhyāśavartinaḥ kasyāpi kṣapaṇakavihārasya bahirvivikte raktāśokaṣaṇḍe niṣaṇṇam aspṛṣṭasamādhim ādhikṣīṇam agragaṇyam anabhirūpāṇāṃ kṛpaṇavarṇaṃ kamapi kṣapaṇakam //
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 3, 117.1 śrutvaiva saṃketagṛhānnirgatya raktāśokaskandhapārśvavyavahitāṅgayaṣṭiḥ sthito 'smi //
DKCar, 2, 3, 177.1 athainām ihaiva kuraṇṭakagulmagarbhe tiṣṭha yāvadahaṃ nirgatya sādhayeyaṃ sādhyaṃ samyak iti visṛjya tāmupasṛtya homānalapradeśamaśokaśākhāvalambinīṃ ghaṇṭāmacālayam //
Divyāvadāna
Divyāv, 3, 76.0 tasya mātulo 'śoko nāma yūpasya paricārako vyavasthitaḥ //
Divyāv, 3, 94.0 kiṃ manyadhve bhikṣavo yo 'sau mahāpraṇādasyāśoko nāma mātulaḥ eṣa evāsau bhaddālī bhikṣuḥ //
Divyāv, 12, 253.1 ratnakenāpyārāmikena gandhamādanādaśokavṛkṣamānīya bhagavataḥ prātihāryamaṇḍapasya pṛṣṭhataḥ sthāpitaḥ //
Kirātārjunīya
Kir, 8, 6.1 nipīyamānastabakā śilīmukhair aśokayaṣṭiś calabālapallavā /
Kir, 10, 9.2 bahumatim adhikāṃ yayāv aśokaḥ parijanatāpi guṇāya sadguṇānām //
Kir, 10, 32.2 dadṛśur iva surāṅganā niṣaṇṇaṃ saśaram anaṅgam aśokapallaveṣu //
Kumārasaṃbhava
KumSaṃ, 3, 26.1 asūta sadyaḥ kusumāny aśokaḥ skandhāt prabhṛty eva sapallavāni /
KumSaṃ, 3, 53.1 aśokanirbhartsitapadmarāgam ākṛṣṭahemadyutikarṇikāram /
Kūrmapurāṇa
KūPur, 1, 11, 140.1 vīreśvarī vimānasthā viśokāśokanāśinī /
Laṅkāvatārasūtra
LAS, 1, 18.2 ramyāṃ cāśokavanikāṃ pratigṛhṇa mahāmune //
LAS, 1, 35.3 anyāścāśokavanikā vanaśobhāśca tatra yāḥ //
Liṅgapurāṇa
LiPur, 1, 51, 3.1 campakāśokapuṃnāgavakulāsanamaṇḍite /
LiPur, 1, 92, 13.2 aśokapunnāgaśataiḥ supuṣpitair dvirephamālākulapuṣpasaṃcayaiḥ //
LiPur, 1, 92, 23.1 tuṅgāgrair nīlapuṣpastabakabharanataprāṃśuśākhair aśokair dolāprāntāntanīlaśrutisukhajanakair bhāsitāntaṃ manojñaiḥ /
LiPur, 1, 92, 29.1 candrāṃśujālaśabalais tilakair manojñaiḥ sindūrakuṅkumakusumbhanibhair aśokaiḥ /
LiPur, 1, 92, 31.1 punnāgeṣu dvijaśatavirutaṃ raktāśokastabakabharanatam /
Matsyapurāṇa
MPur, 31, 2.2 aśokavanikābhyāśe gṛhaṃ kṛtvā nyaveśayat //
MPur, 31, 10.3 aśokavanikābhyāśe śarmiṣṭhāṃ prāpya vismitaḥ //
MPur, 60, 24.1 aśokamadhuvāsinyai pūjyāvoṣṭhau ca bhūtidau /
MPur, 60, 38.1 mallikāśokakamalaṃ kadambotpalamālatīḥ /
MPur, 62, 24.1 caitre tu mallikāśokair vaiśākhe gandhapāṭalaiḥ /
MPur, 63, 20.1 kṣīraṃ śākaṃ ca dadhyannamiṇḍaryo 'śokavartikāḥ /
MPur, 81, 10.1 nāsāmaśokanidhaye vāsudevāya cākṣiṇī /
MPur, 81, 25.2 tathā surūpatārogyam aśokaścāstu me sadā //
MPur, 95, 24.2 sinduvārairaśokaiśca mallikābhiśca pāṭalaiḥ //
MPur, 99, 6.1 vibhūtaye namaḥ pādāvaśokāya ca jānunī /
MPur, 101, 9.2 aśokaṃ kāñcanaṃ dadyādikṣuyuktaṃ daśāṅgulam //
MPur, 118, 11.1 raktāśokais tathāśokair ākallair avicārakaiḥ /
MPur, 118, 21.2 tṛṇaśūnyaiḥ karavīrairaśokaiś cakramardanaiḥ //
MPur, 130, 16.1 aśokavanabhūtāni kokilārutavanti ca /
MPur, 131, 48.2 aśokaṃ ca varāśokaṃ sarvartukamathāpi ca //
MPur, 154, 506.2 manojñamaṅkuraṃ rūḍhamaśokasya śubhānanā //
MPur, 161, 56.1 ketakyaśokasaralāḥ puṃnāgatilakārjunāḥ /
MPur, 161, 59.2 añjanāśokavarṇāśca bahavaścitrakā drumāḥ //
MPur, 161, 65.1 aśokāśca tamālāśca nānāgulmalatāvṛtāḥ /
Meghadūta
Megh, Uttarameghaḥ, 18.1 raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ pratyāsannau kuruvakavṛter mādhavīmaṇḍapasya /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 99.0 tadyathā aśokādīn vṛkṣān chidyamānāndṛṣṭvā hastinaśca dantanimittaṃ vadhyamānān dṛṣṭvā yadi kaścid brūyād aśobhano 'yaṃ bhūtavadhaḥ kadanaṃ karma kriyate sa vaktavyo'tra te na śobhano'yam //
Suśrutasaṃhitā
Su, Sū., 6, 27.2 kiṃśukāmbhojabakulacūtāśokādipuṣpitaiḥ //
Su, Sū., 38, 14.1 rodhrasāvararodhrapalāśakuṭannaṭāśokaphañjīkaṭphalailavālukaśallakījiṅginīkadambasālāḥ kadalī ceti //
Su, Cik., 1, 86.3 dhavapriyaṅgvaśokānāṃ rohiṇyāś ca tvacastathā //
Su, Cik., 4, 27.2 tilvakavidhirevāśokaramyakayor draṣṭavyaḥ //
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Ka., 5, 70.1 pālindyaśokau kramukaṃ surasyāḥ prasūnamāruṣkarajaṃ ca puṣpam /
Su, Ka., 6, 20.2 campakāśokasumanastilvakaprasavāni ca //
Su, Utt., 17, 8.2 kubjakāśokaśālāmrapriyaṅgunalinotpalaiḥ //
Su, Utt., 39, 236.1 sumanaścampakāśokaśirīṣakusumair vṛtam /
Trikāṇḍaśeṣa
TriKŚ, 2, 57.2 aśokaḥ piṇḍapuṣpastu dāḍimaḥ phalaśāḍavaḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 6.1 karṇeṣu yogyaṃ navakarṇikāraṃ caleṣu nīleṣvalakeṣvaśokam /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 18.2 kurvantyaśokā hṛdayaṃ saśokaṃ nirīkṣyamāṇā navayauvanānām //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 119.1 aśoko vigataśokaḥ subhagas tāmrapallavaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 42.1 kadambacampakāśokakarañjabakulāsanaiḥ /
BhāgPur, 4, 1, 18.1 tasmin prasūnastabakapalāśāśokakānane /
BhāgPur, 4, 6, 15.2 pāṭalāśokabakulaiḥ kundaiḥ kurabakair api //
Bhāratamañjarī
BhāMañj, 1, 334.1 aśokavanikābhyāse sthitaṃ provāca nirjane /
BhāMañj, 1, 570.1 līlāvatīmukharanūpurapādapadmapātasphurattaruṇarāgavaśādaśokaḥ /
BhāMañj, 1, 922.1 puṃnāgakesarāśokacūtakiñjalkapiñjare /
BhāMañj, 1, 1353.1 vikośakiṃśukāśokatulāṃ sarve yayurdrumāḥ /
BhāMañj, 6, 269.2 raktāśokāvivotphullau babhatuḥ kṣatajokṣitau //
BhāMañj, 9, 29.2 śilīmukhaśataiḥ pūrṇamathāśokamivākarot //
BhāMañj, 13, 62.1 madhumāsa ivāśokaḥ sahasā śuṣkapallavaḥ /
Garuḍapurāṇa
GarPur, 1, 117, 6.1 pūjā damanakaḥ śambhor vaiśākhe 'śokapuṣpakaiḥ /
GarPur, 1, 120, 6.1 vaiśākhe karṇikāraiśca aśokāśo vaṭapradaḥ /
GarPur, 1, 133, 1.2 aśokakalikā hyaṣṭau ye pibanti punarvasau /
GarPur, 1, 133, 2.1 tvāmaśoka harābhīṣṭa madhumāsasamudbhava /
GarPur, 1, 135, 6.2 aśokākhyāṣṭamī proktā vīrākhyā navamī tathā //
GarPur, 1, 137, 1.3 ratiprītisamāyukto hyaśoko maṇibhūṣitaḥ //
GarPur, 1, 143, 22.2 aśokavṛkṣacchāyāyāṃ rakṣitāṃ tāmadhārayat //
GarPur, 1, 143, 30.2 apaśyajjānakīṃ tatra hyaśokavanikāsthitām //
Gītagovinda
GītGov, 2, 36.1 durālokastokastabakanavakāśokalatikāvikāsaḥ kāsāropavanapavano 'pi vyathayati /
GītGov, 11, 24.1 navabhavadaśokadalaśayanasāre /
Rājanighaṇṭu
RājNigh, Kar., 2.2 aśokaś campako dhanvī ketakī dvividhā tathā //
RājNigh, Kar., 53.1 aśokaḥ śokanāśaḥ syād viśoko vañjuladrumaḥ /
RājNigh, Kar., 56.1 aśokaḥ śiśiro hṛdyaḥ pittadāhaśramāpahaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 28.1 naṭaścāśokavṛkṣe syāddāḍime phalaṣāḍavaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 59.1 pathyāruṣkastu nicule aśoke vañjulaḥ smṛtaḥ /
Skandapurāṇa
SkPur, 2, 22.2 śarīrārdhapradānaṃ ca aśokasutasaṃgrahaḥ //
SkPur, 12, 3.2 dvāri jātamaśokaṃ vai samupāśritya saṃsthitā //
SkPur, 13, 108.1 phullāśokalatāstatra rejire śālasaṃśritāḥ /
SkPur, 13, 115.1 kṛṣṇāñjanādriśṛṅgābhā nīlāśokamahīruhāḥ /
Tantrāloka
TĀ, 8, 98.1 varāhanandanāśokāḥ paścāt sahabalāhakau /
Ānandakanda
ĀK, 1, 2, 27.1 aśokajambūpanasasālapuṃnāgamaṇḍite /
ĀK, 1, 19, 79.1 mādhavīketakīmallikāśokanavamālikāḥ /
ĀK, 2, 8, 11.1 aśokapallavacchāyam andhraṃ saugandhikaṃ priye /
Āryāsaptaśatī
Āsapt, 2, 667.1 hṛdayaṃ mama pratikṣaṇavihitāvṛttiḥ sakhe priyāśokaḥ /
Caurapañcaśikā
CauP, 1, 14.1 adyāpy aśokanavapallavaraktahastāṃ muktāphalapracayacumbitacūcukāgrām /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 35.3 aśoko nāma rājāsīt plakṣadvīpādhipaḥ purā //
GokPurS, 9, 37.2 aśokasya purīṃ ruddhvā yuddhaṃ kṛtvā sudāruṇam //
GokPurS, 9, 38.1 aśokaṃ nṛpatiṃ jitvā putrādīn avadhīt tataḥ /
GokPurS, 9, 41.2 aśoka uvāca /
GokPurS, 9, 43.2 aśokaḥ svāṃ purīṃ prāpya yathāpūrvam atiṣṭhata //
GokPurS, 9, 44.1 aśokapañcakam iti tīrthānāṃ pañcakaṃ viduḥ /
Haṃsadūta
Haṃsadūta, 1, 37.1 ayaṃ līlāpāṅgasnapitapuravīthīparisaro navāśokottaṃsaścalati purataḥ kaṃsavijayī /
Kokilasaṃdeśa
KokSam, 1, 59.1 prāptonmeṣe prathamaśikhariprasthadāvāgnikalpe bālāśokastabakarucire bhānavīye mayūkhe /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 3.1 aśokairnālikeraiśca mātuliṅgaiḥ sadāḍimaiḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 8.2 panasair bakulais tālair aśokair āmrakais tathā //
SkPur (Rkh), Revākhaṇḍa, 67, 71.2 aśokairbakulaiścaiva brahmavṛkṣaiḥ suśobhanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 32.1 kiṃśukāśokabahale jambīrapanasākule /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 33.2 aśokavanikātīrthaṃ mataṅgāśramavarṇanam //
SkPur (Rkh), Revākhaṇḍa, 231, 36.1 aśokavanikāyāśca tīrthaṃ lakṣaṃ pratiṣṭhitam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 39.2 atrāśokatale gatvā matsyamāṃsādyāhāragandhapuṣpādidhūpadīpabaliṃ dattvā sahasraṃ pratyahaṃ japet tataḥ sā māsānte niyatam āgacchati āgatā sā mātā bhaginī bhāryā vā bhavati /
UḍḍT, 9, 62.1 uoṃ drīṃ aśokapallavakaratale śobhane śrīṃ kṣaḥ svāhā /
UḍḍT, 9, 65.2 puṇyāśokatalaṃ gatvā candanena sumaṇḍalam /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /