Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4571
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatastān vidrutān dṛṣṭvā yakṣāñśatasahasraśaḥ / (1.1) Par.?
svayam eva dhanādhyakṣo nirjagāma raṇaṃ prati // (1.2) Par.?
tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ / (2.1) Par.?
vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat // (2.2) Par.?
te gadāmusalaprāsaśaktitomaramudgaraiḥ / (3.1) Par.?
abhighnanto raṇe yakṣā rākṣasān abhidudruvuḥ // (3.2) Par.?
tataḥ prahastena tadā sahasraṃ nihataṃ raṇe / (4.1) Par.?
mahodareṇa gadayā sahasram aparaṃ hatam // (4.2) Par.?
kruddhena ca tadā rāma mārīcena durātmanā / (5.1) Par.?
nimeṣāntaramātreṇa dve sahasre nipātite // (5.2) Par.?
dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe / (6.1) Par.?
musalenorasi krodhāt tāḍito na ca kampitaḥ // (6.2) Par.?
tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ / (7.1) Par.?
dhūmrākṣastāḍito mūrdhni vihvalo nipapāta ha // (7.2) Par.?
dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam / (8.1) Par.?
abhyadhāvat susaṃkruddho māṇibhadraṃ daśānanaḥ // (8.2) Par.?
taṃ kruddham abhidhāvantaṃ yugāntāgnim ivotthitam / (9.1) Par.?
śaktibhistāḍayāmāsa tisṛbhir yakṣapuṃgavaḥ // (9.2) Par.?
tato rākṣasarājena tāḍito gadayā raṇe / (10.1) Par.?
tasya tena prahāreṇa mukuṭaḥ pārśvam āgataḥ / (10.2) Par.?
tadā prabhṛti yakṣo 'sau pārśvamaulir iti smṛtaḥ // (10.3) Par.?
tasmiṃstu vimukhe yakṣe māṇibhadre mahātmani / (11.1) Par.?
saṃnādaḥ sumahān rāma tasmiñśaile vyavardhata // (11.2) Par.?
tato dūrāt pradadṛśe dhanādhyakṣo gadādharaḥ / (12.1) Par.?
śukraproṣṭhapadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ // (12.2) Par.?
sa dṛṣṭvā bhrātaraṃ saṃkhye śāpād vibhraṣṭagauravam / (13.1) Par.?
uvāca vacanaṃ dhīmān yuktaṃ paitāmahe kule // (13.2) Par.?
mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate / (14.1) Par.?
paścād asya phalaṃ prāpya jñāsyase nirayaṃ gataḥ // (14.2) Par.?
yo hi mohād viṣaṃ pītvā nāvagacchati mānavaḥ / (15.1) Par.?
pariṇāme sa vimūḍho jānīte karmaṇaḥ phalam // (15.2) Par.?
daivatāni hi nandanti dharmayuktena kenacit / (16.1) Par.?
yena tvam īdṛśaṃ bhāvaṃ nītastacca na budhyase // (16.2) Par.?
yo hi mātṝḥ pitṝn bhrātṝn ācāryāṃścāvamanyate / (17.1) Par.?
sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ // (17.2) Par.?
adhruve hi śarīre yo na karoti tapo'rjanam / (18.1) Par.?
sa paścāt tapyate mūḍho mṛto dṛṣṭvātmano gatim // (18.2) Par.?
kasyacinna hi durbuddheśchandato jāyate matiḥ / (19.1) Par.?
yādṛśaṃ kurute karma tādṛśaṃ phalam aśnute // (19.2) Par.?
buddhiṃ rūpaṃ balaṃ vittaṃ putrānmāhātmyam eva ca / (20.1) Par.?
prāpnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ // (20.2) Par.?
evaṃ nirayagāmī tvaṃ yasya te matir īdṛśī / (21.1) Par.?
na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ // (21.2) Par.?
evam uktvā tatastena tasyāmātyāḥ samāhatāḥ / (22.1) Par.?
mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ // (22.2) Par.?
tatastena daśagrīvo yakṣendreṇa mahātmanā / (23.1) Par.?
gadayābhihato mūrdhni na ca sthānād vyakampata // (23.2) Par.?
tatastau rāma nighnantāvanyonyaṃ paramāhave / (24.1) Par.?
na vihvalau na ca śrāntau babhūvatur amarṣaṇaiḥ // (24.2) Par.?
āgneyam astraṃ sa tato mumoca dhanado raṇe / (25.1) Par.?
vāruṇena daśagrīvastad astraṃ pratyavārayat // (25.2) Par.?
tato māyāṃ praviṣṭaḥ sa rākṣasīṃ rākṣaseśvaraḥ / (26.1) Par.?
jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām // (26.2) Par.?
evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ / (27.1) Par.?
kṛttamūla ivāśoko nipapāta dhanādhipaḥ // (27.2) Par.?
tataḥ padmādibhistatra nidhibhiḥ sa dhanādhipaḥ / (28.1) Par.?
nandanaṃ vanam ānīya dhanadaḥ śvāsitastadā // (28.2) Par.?
tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ / (29.1) Par.?
puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam // (29.2) Par.?
kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam / (30.1) Par.?
muktājālapraticchannaṃ sarvakāmaphaladrumam // (30.2) Par.?
tat tu rājā samāruhya kāmagaṃ vīryanirjitam / (31.1) Par.?
jitvā vaiśravaṇaṃ devaṃ kailāsād avarohata // (31.2) Par.?
Duration=0.10384202003479 secs.