Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasārṇava
Skandapurāṇa
Ānandakanda
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
Atharvaveda (Paippalāda)
AVP, 1, 106, 4.2 tena devā vy aṣahanta śatrūn hantāsurāṇām abhavac chacīpatiḥ //
AVP, 4, 33, 5.1 yena ṛṣayo balam adyotayan yujā yenāsurāṇām ayuvanta māyāḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 23, 5.1 yena ṛṣayo balam adyotayan yujā yenāsurāṇām ayuvanta māyāḥ /
AVŚ, 6, 7, 3.1 yena devā asurāṇām ojāṃsy avṛṇīdhvam /
AVŚ, 6, 86, 3.1 samrāḍ asy asurāṇāṃ kakun manuṣyānām /
AVŚ, 6, 100, 3.1 asurāṇāṃ duhitāsi sā devānām asi svasā /
AVŚ, 10, 3, 2.2 avārayanta varaṇena devā abhyācāram asurāṇāṃ śvaḥ śvaḥ //
AVŚ, 10, 6, 10.2 tam bibhrac candramā maṇim asurāṇāṃ puro 'jayad dānavānāṃ hiraṇyayīḥ /
Chāndogyopaniṣad
ChU, 8, 7, 2.3 indro haiva devānām abhipravavrāja virocano 'surāṇām /
ChU, 8, 8, 5.2 asurāṇāṃ hy eṣopaniṣat /
Gopathabrāhmaṇa
GB, 2, 1, 1, 3.0 arvāgvasur ha vai devānāṃ brahmā parāgvasur asurāṇām //
GB, 2, 2, 7, 2.0 teṣām asurāṇām imāḥ puraḥ pratyabhijitā āsann ayasmayī pṛthivī rajatāntarikṣaṃ hariṇī dyauḥ //
GB, 2, 2, 15, 13.0 sa āyatāṃś ca pratiyatāṃś ca stomabhāgāñ japann uparyupary asurāṇāṃ brahmāṇam avaikṣata //
Jaiminīyabrāhmaṇa
JB, 1, 125, 2.0 bṛhaspatir devānāṃ purohita āsīd uśanā kāvyo 'surāṇām //
JB, 1, 157, 15.0 tam eva tad asurāṇām avṛñjata //
JB, 1, 160, 5.0 sabhena vai devā asurāṇāṃ tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhyakurvata //
JB, 1, 193, 2.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 193, 3.0 te devā akāmayanta kanīyasā bhūyo 'surāṇāṃ vṛñjīmahīti //
JB, 1, 197, 2.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 205, 17.0 navākṣaram asurāṇām avamam āsīt pañcadaśākṣaraṃ paramam //
JB, 1, 205, 18.0 te devā akāmayanta kanīyasā bhūyo 'surāṇāṃ vṛñjīmahīti //
JB, 1, 209, 14.0 ahorātre devā abhijitya te vajram eva paridhim akurvata paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 227, 21.0 tā yad antataḥ kriyante devapurām evaitad antataḥ pariharanti paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 2, 155, 21.0 atha hābhiyugvāno nāmāṣṭau devānāṃ sahacarā āsur aṣṭau pitṝṇām aṣṭau manuṣyāṇām aṣṭāv asurāṇām //
JB, 3, 146, 20.0 tāḥ samākramyāsurāṇām avṛñjata //
Kāṭhakasaṃhitā
KS, 7, 6, 1.0 ahar vai devānām āsīd rātry asurāṇām //
KS, 9, 15, 34.0 saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatā āstām //
KS, 10, 7, 17.0 yān asurāṇāṃ punas ta utpattyāyudhyanta //
KS, 12, 2, 20.0 tenāsurāṇāṃ manāṃsi samagṛhṇan //
KS, 12, 2, 25.0 etayā vai devā asurāṇāṃ paśūn samagṛhṇan //
KS, 12, 5, 1.0 devā vā asurāṇām veśatvam upāyan //
KS, 12, 10, 1.0 viśvarūpo vai triśīrṣāsīt tvaṣṭuḥ putro 'surāṇāṃ svasrīyaḥ //
KS, 13, 4, 13.0 śyaineyaś śyeto 'yaśśṛṅgo 'surāṇām //
KS, 19, 11, 39.0 asurāṇāṃ vā ime lokā āsan //
KS, 19, 11, 46.0 te devā imāṃllokān asurāṇām avindanta //
KS, 20, 6, 25.0 etayā vai devā asurāṇāṃ vāmaṃ paśūn avṛñjata //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 16, 6.0 atho asurāṇāṃ vā etad ṛṣabham atyāhvayanty asmān prajanayād iti //
MS, 1, 10, 16, 23.0 te devā asurāṇāṃ param antaṃ na parāpaśyan //
MS, 2, 3, 2, 4.0 te yat kiṃ cāsurāṇāṃ svam āsīt tat samagṛhṇan //
MS, 2, 3, 7, 1.0 devā asurāṇāṃ veśatvam upāyan //
MS, 2, 4, 1, 1.0 viśvarūpo vai tvāṣṭra āsīt triśīrṣāsurāṇāṃ svasrīyaḥ //
MS, 2, 5, 9, 27.0 aruṇas tūparaś caitreyo devānām āsīcchyeto 'yaḥśṛṅgaḥ śyaineyo 'surāṇām //
MS, 2, 9, 1, 2.1 devānāṃ ca ṛṣīṇāṃ cāsurāṇāṃ ca pūrvajam /
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 20.0 uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir upāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā vā auśanāni //
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 8, 4, 6.0 svādiṣṭhā vai deveṣu paśava āsan madiṣṭhā asureṣu te devāḥ svādiṣṭhayā madiṣṭhayeti paśūn asurāṇām avṛñjata //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 12, 3, 14.0 devāś ca vāsurāś cāspardhanta te devā asurāṇāṃ paurūmadgena puro 'majjayan yat puro 'majjayaṃstasmāt paurūmadgaṃ pāpmānam evaitena bhrātṛvyaṃ majjayati //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 5, 23.0 devāś ca vā asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 9, 21.0 yad vā asurāṇām asoḍham āsīt tad devāḥ sattrāsāhīyenāsahanta satrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 29.0 te devā asurāṇām ekākṣareṇaiva pañcadaśākṣaram avṛñjata dvyakṣareṇa caturdaśākṣaraṃ tryakṣareṇa trayodaśākṣaraṃ caturakṣareṇa dvādaśākṣaraṃ pañcākṣareṇaikādaśākṣaraṃ ṣaḍakṣareṇa daśākṣaraṃ saptākṣareṇa navākṣaram aṣṭābhir evāṣṭāv avṛñjata //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.7 tena dasyūn vyasahanta devā hantāsurāṇām abhavacchacībhiḥ svāhā /
Taittirīyabrāhmaṇa
TB, 2, 3, 8, 2.2 tad asurāṇām asuratvam /
TB, 2, 3, 8, 2.3 ya evam asurāṇām asuratvaṃ veda /
Taittirīyasaṃhitā
TS, 1, 5, 7, 55.1 etayā ha sma vai devā asurāṇāṃ śatatarhāṃs tṛṃhanti //
TS, 1, 5, 9, 17.1 ahar devānām āsīd rātrir asurāṇām //
TS, 1, 7, 1, 35.1 etat prati vā asurāṇāṃ yajño vyacchidyata //
TS, 1, 7, 4, 60.1 vedena vai devā asurāṇāṃ vittaṃ vedyam avindanta //
TS, 5, 4, 7, 33.0 etayā ha sma vai devā asurāṇāṃ śatatarhāṃs tṛṃhanti //
TS, 6, 2, 3, 1.0 teṣām asurāṇāṃ tisraḥ pura āsann ayasmayy avamātha rajatātha hariṇī //
TS, 6, 2, 4, 19.0 saptānāṃ girīṇām parastād vittaṃ vedyam asurāṇām bibharti taṃ jahi yadi durge hantāsīti //
TS, 6, 2, 4, 23.0 yat tad vittaṃ vedyam asurāṇām avindanta tad ekaṃ vedyai veditvam //
TS, 6, 2, 4, 24.0 asurāṇāṃ vā iyam agra āsīt //
TS, 6, 2, 5, 29.0 prātaś ca sāyaṃ cāsurāṇāṃ nirmadhyam //
TS, 6, 4, 10, 1.0 bṛhaspatir devānām purohita āsīc chaṇḍāmarkāv asurāṇām //
TS, 6, 6, 11, 45.0 tato vai te 'surāṇāṃ lokam avṛñjata //
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 5, 1, 23.2 sa hotṛṣadanādekaṃ tṛṇaṃ nirasyati nirastaḥ parāvasuriti parāvasurha vai nāmāsurāṇāṃ hotā sa tamevaitaddhotṛṣadanānnirasyati //
ŚBM, 4, 5, 3, 4.2 vīryaṃ vai hara indro 'surāṇāṃ sapatnānāṃ samavṛṅkta /
Aṣṭasāhasrikā
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 15.20 tatkasya hetor yadā hi kauśika asurāṇāmevaṃrūpāḥ samudācārā utpatsyante devāṃstrāyastriṃśān yodhayiṣyāma iti devaistrāyastriṃśaiḥ sārdhaṃ saṃgrāmayiṣyāma iti tadā tvaṃ kauśika imāṃ prajñāpāramitāṃ samanvāhareḥ svādhyāyeḥ evaṃ teṣāmasurāṇāṃ te samudācārāḥ punarevāntardhāsyanti //
ASāh, 3, 29.5 tatkasya hetoḥ teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāṃ amanuṣyāṇāṃ vā śriyaṃ ca tejaś ca gauravaṃ ca asahamānā eva tā alpaujaskā alpaujaskā devatā tato 'pakramitavyaṃ maṃsyante /
Mahābhārata
MBh, 1, 1, 111.5 yadāśrauṣam asurāṇāṃ vadhārthaṃ kirīṭinaṃ yātam amitrakarṣaṇam /
MBh, 1, 17, 10.2 surāṇām asurāṇāṃ ca sarvaghorataro mahān //
MBh, 1, 19, 6.1 pātālajvalanāvāsam asurāṇāṃ ca bandhanam /
MBh, 1, 19, 13.4 ḍimbāhavārditānāṃ ca asurāṇāṃ parāyaṇam //
MBh, 1, 19, 17.14 pātālajvalanāvāsam asurāṇāṃ tathālayam /
MBh, 1, 58, 42.2 surāsurāṇāṃ lokānām aśeṣeṇa manogatam //
MBh, 1, 59, 35.1 asurāṇām upādhyāyaḥ śukrastvṛṣisuto 'bhavat /
MBh, 1, 59, 37.2 asurāṇāṃ surāṇāṃ ca purāṇe saṃśruto mayā //
MBh, 1, 61, 21.1 isṛpā nāma yasteṣām asurāṇāṃ balādhikaḥ /
MBh, 1, 61, 29.1 dvitīyaḥ śalabhasteṣām asurāṇāṃ babhūva yaḥ /
MBh, 1, 61, 53.7 asurāṇāṃ tu yaḥ sūryaḥ śrīmān rājan mahāsuraḥ /
MBh, 1, 61, 86.6 surakāryaṃ hi naḥ kāryam asurāṇāṃ kṣitau vadhaḥ /
MBh, 1, 61, 99.1 iti devāsurāṇāṃ te gandharvāpsarasāṃ tathā /
MBh, 1, 71, 5.1 surāṇām asurāṇāṃ ca samajāyata vai mithaḥ /
MBh, 1, 94, 33.1 surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata /
MBh, 2, 1, 3.3 ahaṃ hi viśvakarmā vai asurāṇāṃ paraṃtapa /
MBh, 3, 168, 17.1 surāṇām asurāṇāṃ ca saṃgrāmaḥ sumahān abhūt /
MBh, 3, 192, 17.3 asurāṇāṃ samṛddhānāṃ vināśaś ca tvayā kṛtaḥ //
MBh, 5, 15, 11.3 yanna viṣṇor na rudrasya nāsurāṇāṃ na rakṣasām //
MBh, 5, 47, 74.1 prāgjyotiṣaṃ nāma babhūva durgaṃ puraṃ ghoram asurāṇām asahyam /
MBh, 5, 48, 9.2 asurāṇām abhāvāya devagandharvapūjitau //
MBh, 5, 60, 14.2 devāsurāṇāṃ bhāvānām aham ekaḥ pravartitā //
MBh, 5, 69, 7.1 trailokyanirmāṇakaraṃ janitraṃ devāsurāṇām atha nāgarakṣasām /
MBh, 5, 72, 12.1 asurāṇāṃ samṛddhānāṃ jvalatām iva tejasā /
MBh, 5, 76, 7.2 surāṇām asurāṇāṃ ca yathā vīra prajāpatiḥ //
MBh, 5, 113, 12.1 sadā devamanuṣyāṇām asurāṇāṃ ca gālava /
MBh, 6, 7, 49.1 devāsurāṇāṃ ca gṛhaṃ śvetaḥ parvata ucyate /
MBh, 6, 62, 8.2 asurāṇāṃ vadhārthāya saṃbhavasva mahītale //
MBh, 7, 28, 28.1 devānām asurāṇāṃ ca avadhyastanayo 'stu me /
MBh, 8, 24, 3.1 devānām asurāṇāṃ ca mahān āsīt samāgamaḥ /
MBh, 9, 40, 26.2 asurāṇām abhāvāya bhāvāya ca divaukasām //
MBh, 9, 44, 19.2 senāpatiṃ mahātmānam asurāṇāṃ bhayāvaham //
MBh, 12, 29, 57.1 asurāṇāṃ sahasrāṇi bahūni surasattamaḥ /
MBh, 12, 272, 11.2 devāsurāṇāṃ sarveṣāṃ tasmin yuddha upasthite //
MBh, 12, 272, 42.1 asurāṇāṃ tu sarveṣāṃ smṛtilopo 'bhavanmahān /
MBh, 12, 278, 2.2 asurāṇāṃ priyakaraḥ surāṇām apriye rataḥ //
MBh, 12, 278, 7.2 asurāṇāṃ priyakaro nimitte karuṇātmake //
MBh, 12, 329, 17.1 viśvarūpo vai tvāṣṭraḥ purohito devānām āsīt svasrīyo 'surāṇām /
MBh, 13, 44, 6.2 asurāṇāṃ nṛpaitaṃ vai dharmam āhur manīṣiṇaḥ //
MBh, 13, 61, 91.2 na tasya rakṣasāṃ bhāgo nāsurāṇāṃ bhavatyuta //
MBh, 13, 84, 6.1 sa hi naiva sma devānāṃ nāsurāṇāṃ na rakṣasām /
MBh, 13, 143, 12.1 tyājyāṃstyaktvāthāsurāṇāṃ vadhāya kāryākārye kāraṇaṃ caiva pārtha /
MBh, 13, 145, 24.1 asurāṇāṃ purāṇyāsaṃstrīṇi vīryavatāṃ divi /
MBh, 14, 26, 10.1 asurāṇāṃ pravṛttastu dambhabhāvaḥ svabhāvajaḥ /
Rāmāyaṇa
Rām, Bā, 38, 19.2 nāgānāṃ vadhyamānānām asurāṇāṃ ca rāghava //
Rām, Ki, 9, 18.1 nardatām asurāṇāṃ ca dhvanir me śrotram āgataḥ /
Rām, Su, 31, 4.1 surāṇām asurāṇāṃ ca nāgagandharvarakṣasām /
Rām, Su, 45, 12.2 tayor babhūvāpratimaḥ samāgamaḥ surāsurāṇām api saṃbhramapradaḥ //
Rām, Su, 45, 28.2 parākramo hyasya manāṃsi kampayet surāsurāṇām api śīghrakāriṇaḥ //
Rām, Su, 46, 2.1 tvam astravicchastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā /
Rām, Su, 50, 9.2 vidyeta kaścit tava vīra tulyas tvaṃ hyuttamaḥ sarvasurāsurāṇām //
Rām, Su, 50, 15.1 parākramotsāhamanasvināṃ ca surāsurāṇām api durjayena /
Rām, Yu, 26, 11.2 surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau //
Rām, Yu, 26, 12.2 adharmo rakṣasāṃ pakṣo hyasurāṇāṃ ca rāvaṇa //
Rām, Yu, 77, 20.2 devāsurāṇāṃ kruddhānāṃ yathā bhīmo mahāsvanaḥ //
Rām, Utt, 61, 19.2 dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam //
Divyāvadāna
Divyāv, 17, 435.1 teṣāmevaṃ devāsurāṇāṃ parasparataḥ saṃbhrama utpannaḥ //
Divyāv, 17, 445.1 dharmatā ca punareṣāṃ devāsurāṇām yudhyatāṃ rathā vaihāyasena tiṣṭhanti //
Divyāv, 17, 447.1 rājño mūrdhātasya sarveṣāmapyasurāṇāṃ vaihāyasamabhyudgamyoparisthitaḥ //
Harivaṃśa
HV, 2, 12.2 devāsurāṇām ācāryaḥ ślokam apy uśanā jagau //
Liṅgapurāṇa
LiPur, 1, 53, 61.1 saṃbhāvitā sā sakalāmarendraiḥ sarvapravṛttistu surāsurāṇām /
LiPur, 1, 72, 159.1 sraṣṭre namaḥ sarvasurāsurāṇāṃ bhartre ca hartre jagatāṃ vidhātre /
Matsyapurāṇa
MPur, 25, 8.1 surāṇāmasurāṇāṃ ca samajāyata vai mithaḥ /
MPur, 47, 12.2 kartuṃ dharmasya saṃsthānamasurāṇāṃ praṇāśanam //
MPur, 47, 38.2 devānāmasurāṇāṃ ca ghoraḥ kṣayakaro mahān //
MPur, 47, 59.1 indrāstrayaste vijñeyā asurāṇāṃ mahaujasaḥ /
MPur, 47, 81.3 parābhavāya devānāmasurāṇāṃ jayāya ca //
MPur, 47, 84.2 tadā tasmingate śukre hy asurāṇāṃ hitāya vai /
MPur, 47, 234.2 kurvandharmavyavasthānamasurāṇāṃ praṇāśanam //
MPur, 47, 246.1 kartuṃ dharmavyavasthānamasurāṇāṃ praṇāśanam /
MPur, 131, 31.2 dṛṣṭaḥ kathaṃ hi kaṣṭāya asurāṇāṃ bhaviṣyati //
MPur, 138, 20.1 mṛdhaṃ yathāsurāṇāṃ ca pramathānāṃ pravartate /
MPur, 139, 44.2 śaravyayaṃ prāpya pure'surāṇāṃ prakṣīṇabāṇo madanaścacāra //
MPur, 149, 1.2 surāsurāṇāṃ sammardas tasminnatyantadāruṇe /
MPur, 153, 168.2 sattvaujasāṃ tannikaraṃ babhūva surāsurāṇāṃ tapaso balena //
MPur, 154, 191.2 surāsurāṇāṃ namatāṃ kirīṭamaṇikāntibhiḥ //
MPur, 163, 52.1 asurāṇāṃ vināśāya surāṇāṃ vijayāya ca /
MPur, 175, 1.3 surāṇāmasurāṇāṃ ca parasparajayaiṣiṇām //
MPur, 176, 2.2 asurāṇāṃ vināśāya jayārthaṃ ca divaukasām //
Nāṭyaśāstra
NāṭŚ, 1, 118.2 devānāmasurāṇāṃ ca rājñāmatha kuṭumbinām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 10, 23.0 asurasamīpe asurābhyāśe asurāṇāmadhyakṣa ityarthaḥ //
Sūryasiddhānta
SūrSiddh, 1, 14.1 surāsurāṇām anyonyam ahorātraṃ viparyayāt /
Viṣṇupurāṇa
ViPur, 1, 12, 97.2 devāsurāṇām ācāryaḥ ślokam atrośanā jagau //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 16.2 surāsurāṇām udadhiṃ mathnatāṃ mandarācalam //
Garuḍapurāṇa
GarPur, 1, 1, 24.1 surāsurāṇāmudadhiṃ mathnatāṃ mandarācalam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 145.2 asurāṇāṃ mohanārthaṃ pāṣaṇḍānāṃ vivṛddhaye /
Rasārṇava
RArṇ, 12, 202.1 asurāṇāṃ samāyoge krodhāviṣṭena cetasā /
Skandapurāṇa
SkPur, 4, 32.1 yakṣāṇāmasurāṇāṃ ca ye ca kutra pravartakāḥ /
SkPur, 7, 17.3 mahiṣaśchannarūpāṇāmasurāṇāṃ śatairvṛtaḥ //
SkPur, 8, 21.1 vyagrāṇāmasurāṇāṃ sā gṛhītvā somamāgatā /
SkPur, 13, 20.1 diteḥ sutānāṃ ca mahāsurāṇāṃ vahnyarkaśakrānilatulyabhāsām /
SkPur, 13, 24.1 hetustrilokasya jagatprasūtermātā ca teṣāṃ sasurāsurāṇām /
Ānandakanda
ĀK, 1, 23, 408.2 asurāṇāṃ samāyoge krodhāviṣṭena cetasā //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 42.1 astaṃ ravau so'pi hi gacchamāne gato'surāṇāṃ nagarīṃ mahātmā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 109, 9.1 jvalacca cakraṃ niśitaṃ bhayaṃkaraṃ surāsurāṇāṃ ca sudarśanaṃ raṇe /
Sātvatatantra
SātT, 2, 27.2 mohiny abhūt sa bhagavān asurāsurāṇāṃ mohāya tāpaviramāya sadāptakāmaḥ //