Occurrences

Khādiragṛhyasūtra

Khādiragṛhyasūtra
KhādGS, 1, 1, 20.0 pākayajña ityākhyā yaḥ kaścaikāgnau //
KhādGS, 1, 1, 26.0 idaṃ viṣṇuriti //
KhādGS, 1, 2, 6.0 imaṃ stomamiti parisamūhya tṛcena //
KhādGS, 1, 2, 7.0 paścādagnerbhūmau nyañcau pāṇī kṛtvedaṃ bhūmeriti //
KhādGS, 1, 2, 12.0 upaviśya darbhāgre prādeśamātre pracchinatti na nakhena pavitre stho vaiṣṇavyāviti //
KhādGS, 1, 2, 13.0 adbhirunmṛjya viṣṇormanasā pūte stha iti //
KhādGS, 1, 2, 14.0 udagagre aṅguṣṭhābhyāmanāmikābhyāṃ ca saṃgṛhya trir ājyam utpunāti devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti //
KhādGS, 1, 2, 17.0 dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
KhādGS, 1, 2, 18.0 anumate 'numanyasveti paścāt sarasvatyanumanyasvety uttarataḥ //
KhādGS, 1, 2, 18.0 anumate 'numanyasveti paścāt sarasvatyanumanyasvety uttarataḥ //
KhādGS, 1, 2, 19.0 deva savitaḥ prasuveti pradakṣiṇam agniṃ paryukṣed abhipariharan //
KhādGS, 1, 3, 6.1 snātām ahatenācchādya yā akṛntann ity ānīyamānāyāṃ pāṇigrāho japet somo 'dadad iti //
KhādGS, 1, 3, 6.1 snātām ahatenācchādya yā akṛntann ity ānīyamānāyāṃ pāṇigrāho japet somo 'dadad iti //
KhādGS, 1, 3, 11.1 agnir etu prathama iti ṣaḍbhiś ca pāṇigrahaṇe //
KhādGS, 1, 3, 19.1 paścād agner dṛṣatputram ākramayed vadhūṃ dakṣiṇena prapadenemam aśmānam iti //
KhādGS, 1, 3, 22.1 taṃ sāgnau juhuyād avicchidyāñjaliṃ iyaṃ nārīti //
KhādGS, 1, 3, 23.1 aryamaṇaṃ pūṣaṇam ity uttarayoḥ //
KhādGS, 1, 3, 24.1 hute tenaiva gatvā pradakṣiṇam agniṃ pariṇayet kanyalā pitṛbhya iti //
KhādGS, 1, 3, 26.1 śūrpeṇa śiṣṭān agnāv opya prāgudīcīm utkramayet ekam iṣa iti //
KhādGS, 1, 3, 30.1 samañjantv ity avasiktaḥ //
KhādGS, 1, 3, 31.1 dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt gṛbhṇāmi ta iti ṣaḍbhiḥ //
KhādGS, 1, 4, 4.1 pradakṣiṇam agniṃ parikramya dhruvaṃ darśayati dhruvā dyaur iti //
KhādGS, 1, 4, 8.1 āgateṣv ity eke //
KhādGS, 1, 4, 9.1 trirātraṃ kṣāralavaṇe dugdham iti varjayantau saha śayīyātāṃ brahmacāriṇau //
KhādGS, 1, 4, 10.1 haviṣyam annaṃ parijapyānnapāśenety asāv iti vadhvā nāma brūyāt //
KhādGS, 1, 4, 10.1 haviṣyam annaṃ parijapyānnapāśenety asāv iti vadhvā nāma brūyāt //
KhādGS, 1, 4, 12.1 ūrdhvaṃ trirātrāc catasṛbhir ājyaṃ juhuyāt agne prāyaścittir iti samasya pañcamīṃ sampātān avanayann udapātre //
KhādGS, 1, 4, 15.1 ṛtukāle dakṣiṇena pāṇinopastham ālabhed viṣṇur yoniṃ kalpayatv iti //
KhādGS, 1, 4, 16.1 samāptāyāṃ sambhaved garbhaṃ dhehīti //
KhādGS, 1, 5, 13.0 agnaye svāheti madhye //
KhādGS, 1, 5, 15.0 sūryāyeti prātaḥ pūrvām //
KhādGS, 1, 5, 17.0 patnī juhuyādityeke //
KhādGS, 1, 5, 18.0 gṛhāḥ patnī gṛhyo 'gnireṣa iti //
KhādGS, 1, 5, 19.0 siddhe sāyaṃ prātar bhūtam ityukta omityuccairbrūyāt //
KhādGS, 1, 5, 19.0 siddhe sāyaṃ prātar bhūtam ityukta omityuccairbrūyāt //
KhādGS, 1, 5, 20.0 mā kṣā namasta ityupāṃśu //
KhādGS, 1, 5, 32.0 phalīkaraṇānām apām ācāmasyeti viśrāṇite //
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti balidaivatāni //
KhādGS, 2, 1, 3.0 akurvan paurṇamāsīmākāṅkṣedityeke //
KhādGS, 2, 1, 9.0 havir nirvaped amuṣmai tvā juṣṭaṃ nirvapāmīti devatāśrayaṃ sakṛdyajurvā dvistūṣṇīm //
KhādGS, 2, 1, 17.0 ājyabhāgau juhuyāccaturgṛhītamājyaṃ gṛhītvā pañcāvattaṃ bhṛgūṇāṃ jāmadagnyānāmagnaye svāhetyuttarataḥ somāyeti dakṣiṇataḥ //
KhādGS, 2, 1, 17.0 ājyabhāgau juhuyāccaturgṛhītamājyaṃ gṛhītvā pañcāvattaṃ bhṛgūṇāṃ jāmadagnyānāmagnaye svāhetyuttarataḥ somāyeti dakṣiṇataḥ //
KhādGS, 2, 1, 19.0 ājyamupastīrya haviṣo 'vadyen mekṣaṇena madhyātpurastāditi //
KhādGS, 2, 1, 23.0 amuṣmai svāheti juhuyād yaddevatyaṃ syāt //
KhādGS, 2, 1, 24.0 sviṣṭakṛtaḥ sakṛd upastīrya dvirbhṛgūṇāṃ sakṛddhaviṣo dvirabhighāryāgnaye sviṣṭakṛte svāheti prāgudīcyāṃ juhuyāt //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 2, 9.0 abhojanena saṃtanuyādityeke //
KhādGS, 2, 2, 19.0 dakṣiṇam aṃsam anvavamṛśyānantarhitaṃ nābhideśam abhimṛśet pumāṃsāviti //
KhādGS, 2, 2, 20.0 athāparaṃ nyagrodhaśuṅgām ubhayataḥphalām asrāmām akrimiparisṛptāṃ triḥsaptair yavaiḥ parikrīyotthāpayenmāṣairvā sarvatrauṣadhayaḥ sumanaso bhūtvā 'syāṃ vīryaṃ samādhatteyaṃ karma kariṣyatīti //
KhādGS, 2, 2, 23.0 snātāṃ saṃveśya dakṣiṇe nāsikāsrotasyāsiñcet pumānagniriti //
KhādGS, 2, 2, 25.0 snātāmahatenācchādya hutvā patiḥ pṛṣṭhatastiṣṭhannanupūrvayā phalavṛkṣaśākhayā sakṛtsīmantamunnayet triśvetayā ca śalalyā 'yamūrjāvato vṛkṣa iti //
KhādGS, 2, 2, 27.0 uttaraghṛtamavekṣantīṃ pṛccheta kiṃ paśyasīti //
KhādGS, 2, 2, 28.0 prajāmiti vācayet //
KhādGS, 2, 2, 30.0 yā tiraścīti dvābhyām //
KhādGS, 2, 2, 31.0 asāviti nāma dadhyāt //
KhādGS, 2, 2, 34.0 aṅguṣṭhenānāmikayā cādāya kumāraṃ prāśayediyamājñeti //
KhādGS, 2, 2, 35.0 sarpiśca medhāṃ ta iti //
KhādGS, 2, 3, 4.0 yatte susīma iti tisṛbhirupasthāyodañcaṃ mātre pradāya yadada ity apām añjalimavasiñcet //
KhādGS, 2, 3, 4.0 yatte susīma iti tisṛbhirupasthāyodañcaṃ mātre pradāya yadada ity apām añjalimavasiñcet //
KhādGS, 2, 3, 9.0 hutvā ko 'sīti tasya mukhyān prāṇānabhimṛśet //
KhādGS, 2, 3, 10.0 asāviti nāma kuryāttadeva mantrānte //
KhādGS, 2, 3, 13.0 viproṣyāṅgād aṅgād iti putrasya mūrdhānaṃ parigṛhṇīyāt //
KhādGS, 2, 3, 14.0 paśūnāṃ tvetyabhijighret //
KhādGS, 2, 3, 17.0 tatra nāpita uṣṇodakamādarśaḥ kṣuro vaudumbaraḥ piñjūlya iti dakṣiṇataḥ //
KhādGS, 2, 3, 18.0 ānaḍuho gomayaḥ kṛsaraḥ sthālīpāko vṛthāpakva ityuttarataḥ //
KhādGS, 2, 3, 20.0 hutvāyamāgāditi nāpitaṃ prekṣet savitāraṃ dhyāyan //
KhādGS, 2, 3, 21.0 uṣṇenetyuṣṇodakaṃ prekṣedvāyuṃ dhyāyan //
KhādGS, 2, 3, 22.0 āpa ityundet //
KhādGS, 2, 3, 23.0 viṣṇorityādarśaṃ prekṣedaudumbaraṃ vā //
KhādGS, 2, 3, 24.0 oṣadha iti darbhapiñjūlīḥ saptordhvāgrā abhinidhāya //
KhādGS, 2, 3, 25.0 svadhita ityādarśena kṣureṇaudumbareṇa vā //
KhādGS, 2, 3, 26.0 yena pūṣeti dakṣiṇatastriḥ prāñcaṃ prohet //
KhādGS, 2, 3, 29.0 tryāyuṣamiti putrasya mūrdhānaṃ parigṛhya japet //
KhādGS, 2, 4, 7.0 kuśalīkṛtam alaṃkṛtam ahatenācchādya hutvāgne vratapata iti //
KhādGS, 2, 4, 11.0 āgantreti japet prekṣamāṇe //
KhādGS, 2, 4, 12.0 ko nāmāsītyukto devatāśrayaṃ nakṣatrāśrayaṃ vābhivādanīyaṃ nāma brūyād asāvasmīti //
KhādGS, 2, 4, 12.0 ko nāmāsītyukto devatāśrayaṃ nakṣatrāśrayaṃ vābhivādanīyaṃ nāma brūyād asāvasmīti //
KhādGS, 2, 4, 13.0 utsṛjyāpo devasya ta iti dakṣiṇottarābhyāṃ hastābhyāmañjaliṃ gṛhṇīyādācāryaḥ //
KhādGS, 2, 4, 14.0 sūryasyeti pradakṣiṇamāvartayet //
KhādGS, 2, 4, 15.0 dakṣiṇamaṃsamanvavamṛśyānantarhitāṃ nābhimālabhet prāṇānāmiti //
KhādGS, 2, 4, 17.0 dakṣiṇamaṃsaṃ prajāpataye tveti //
KhādGS, 2, 4, 18.0 savyena savyaṃ devāya tveti //
KhādGS, 2, 4, 19.0 brahmacāryasīti //
KhādGS, 2, 4, 20.0 saṃpreṣyopaviśya dakṣiṇajānvaktam añjalikṛtaṃ pradakṣiṇaṃ muñjamekhalām ābadhnan vācayed iyaṃ duruktāditi //
KhādGS, 2, 4, 21.0 adhīhi bho ityupasīdet //
KhādGS, 2, 4, 22.0 tasmā anvāha sāvitrīṃ paccho 'rdharcaśaḥ sarvām iti sāvitrīṃ vācayet //
KhādGS, 2, 4, 26.0 suśravaḥ suśravasaṃ meti //
KhādGS, 2, 4, 27.0 samidhamādadhyād agnaye samidhamiti //
KhādGS, 2, 4, 33.0 trirātraṃ kṣāralavaṇadugdhamiti varjayet //
KhādGS, 2, 5, 22.0 śakvarīṇāṃ dvādaśa nava ṣaṭtraya iti vikalpāḥ //
KhādGS, 2, 5, 30.0 yathā mā na pradhakṣyatīti taṃ prātar abhivīkṣayanti yāny apradhakṣyanti manyante 'po 'gniṃ vatsamādityam //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
KhādGS, 2, 5, 34.0 anupravacanīyeṣvṛcaṃ sāma sadasaspatimiti cājyaṃ juhuyāt //
KhādGS, 2, 5, 35.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinirmukta indriyaiśca pāpasparśaiḥ punarmāmityetābhyāmāhutiṃ juhuyāt //
KhādGS, 3, 1, 10.0 ubhāv ity eke tenemam ity ācāryo brūyāt //
KhādGS, 3, 1, 10.0 ubhāv ity eke tenemam ity ācāryo brūyāt //
KhādGS, 3, 1, 11.0 ye apsv ity apām añjalim avasiñcet //
KhādGS, 3, 1, 12.0 yad apām iti ca //
KhādGS, 3, 1, 14.0 yo rocana iti gṛhyātmānam abhiṣiñcet //
KhādGS, 3, 1, 15.0 yena striyam iti ca //
KhādGS, 3, 1, 17.0 udyann ity ādityam upatiṣṭhet //
KhādGS, 3, 1, 19.0 viharann anusaṃharec cakṣur asīti //
KhādGS, 3, 1, 20.0 ud uttamam iti mekhalām avamuñcet //
KhādGS, 3, 1, 22.0 alaṃkṛto 'hatavāsasā śrīr iti srajaṃ pratimuñcet //
KhādGS, 3, 1, 23.0 netryau stha ity upānahau //
KhādGS, 3, 1, 24.0 vaiṇavaṃ daṇḍam ādadhyāt gandharvo 'sīti //
KhādGS, 3, 1, 25.0 upetyācāryaṃ pariṣadaṃ prekṣed yakṣam iveti //
KhādGS, 3, 1, 26.0 upaviśyauṣṭhāpidhāneti mukhyān prāṇān abhimṛśet //
KhādGS, 3, 1, 27.0 goyuktaṃ ratham ālabhet vanaspata iti //
KhādGS, 3, 1, 28.0 āsthātā ta ity ārohet //
KhādGS, 3, 1, 30.0 pratyāgatāyārghyam ity eke //
KhādGS, 3, 1, 41.0 bhadram iti na vṛthā vyāharet //
KhādGS, 3, 1, 42.0 puṣṭikāmo gāḥ prakālayetemā ma iti //
KhādGS, 3, 1, 43.0 pratyāgatā imā madhumatīr iti //
KhādGS, 3, 1, 44.0 puṣṭikāma eva prathamajātasya vatsasya prāṅ mātuḥ pralehanāl lalāṭam ullihya nigiret gavām iti //
KhādGS, 3, 1, 45.0 samprajātāsu goṣṭhe niśāyāṃ vilayanaṃ juhuyāt saṃgraheṇeti //
KhādGS, 3, 1, 46.0 athāparaṃ vatsamithunayoḥ karṇe lakṣaṇaṃ kuryāt bhuvanam iti //
KhādGS, 3, 1, 48.0 lohitenety anumantrayeta //
KhādGS, 3, 1, 49.0 tantīṃ prasāritām iyaṃ tantīti //
KhādGS, 3, 2, 2.0 sakṛdgṛhītān saktūn darvyāṃ kṛtvā pūrvopalipte ninīyāpo yaḥ prācyāmiti baliṃ nirvapet //
KhādGS, 3, 2, 6.0 śūrpeṇa śiṣṭān agnāvopyātipraṇītād anatipraṇītasyārdhaṃ gatvā nyañcau pāṇī kṛtvā namaḥ pṛthivyā iti japet //
KhādGS, 3, 2, 7.0 tata utthāya somo rājeti darbhastambamupasthāya //
KhādGS, 3, 2, 8.0 akṣatānādāya prāṅvodaṅvā grāmānniṣkramya juhuyādañjalinā haye rāka iti catasṛbhiḥ //
KhādGS, 3, 2, 9.0 prāṅutkramya japed vasuvana edhīti tristriḥ pratidiśamavāntaradeśeṣu ca //
KhādGS, 3, 2, 15.0 śrāvaṇīmityeke //
KhādGS, 3, 3, 2.0 mā nastoka iti juhuyāt //
KhādGS, 3, 3, 4.0 tenābhyāgatā gā ukṣed ā no mitrāvaruṇeti //
KhādGS, 3, 3, 7.0 śatāyudhāyeti catasṛbhirājyaṃ juhuyād upariṣṭāt //
KhādGS, 3, 3, 8.0 agniḥ prāśnātviti ca //
KhādGS, 3, 3, 13.0 bhadrānna ity asaṃkhādya pragiret tristriḥ //
KhādGS, 3, 3, 14.0 etam u tyamiti vā yavānām //
KhādGS, 3, 3, 15.0 amo 'sīti mukhyān prāṇānabhimṛśet //
KhādGS, 3, 3, 17.0 namaḥ pṛthivyā iti na japet //
KhādGS, 3, 3, 18.0 pradoṣe pāyasasya juhuyāt prathameti //
KhādGS, 3, 3, 19.0 nyañcau pāṇī kṛtvā pratikṣatra iti japet //
KhādGS, 3, 3, 23.0 nyañcau pāṇī kṛtvā syoneti gṛhapatirjapet //
KhādGS, 3, 3, 27.0 ūrdhvam āgrahāyaṇyās tisrastāmisrāṣṭamyo 'ṣṭakā ityācakṣate //
KhādGS, 3, 3, 32.0 aṣṭakāyai svāheti juhuyāt //
KhādGS, 3, 4, 2.0 tāṃ purastādagneḥ pratyaṅmukhīmavasthāpya juhuyād yatpaśava iti //
KhādGS, 3, 4, 3.0 hutvā cānumantrayetānu tveti //
KhādGS, 3, 4, 4.0 yavamatībhir adbhiḥ prokṣed aṣṭakāyai tvā juṣṭaṃ prokṣāmīti //
KhādGS, 3, 4, 7.0 saṃjñaptāyāṃ juhuyād yatpaśuriti //
KhādGS, 3, 4, 13.0 aṣṭakāyai svāheti juhuyāt //
KhādGS, 3, 4, 23.0 caturgṛhītamaṣṭagṛhītaṃ vātra juhuyād agnāviti //
KhādGS, 3, 4, 26.0 vaha vapāmiti pitrye vapāhomaḥ //
KhādGS, 3, 4, 27.0 jātaveda iti daivatye //
KhādGS, 3, 4, 29.0 yathāṣṭakāyā iti //
KhādGS, 3, 5, 4.0 amuṣmācca sakthno māṃsamiti //
KhādGS, 3, 5, 12.0 kaṃse samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmate svāhāgnaye kavyavāhanāyeti //
KhādGS, 3, 5, 13.0 savyenolmukaṃ dakṣiṇataḥ karṣūṣu nidadhyād apahatā iti //
KhādGS, 3, 5, 16.0 udapātrāṇyapasalavi karṣūṣu ninayedekaikasya nāmoktvāsāv avanenikṣva ye cātra tvānu yāṃśca tvamanu tasmai te svadheti //
KhādGS, 3, 5, 17.0 tathaiva piṇḍānnidhāya japed atra pitaro mādayadhvaṃ yathābhāgamāvṛṣāyadhvamiti //
KhādGS, 3, 5, 19.0 upatāmya kalyāṇaṃ dhyāyannabhiparyāvartamāno japet amīmadanta pitaro yathābhāgamāvṛṣāyiṣateti //
KhādGS, 3, 5, 24.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ jīvāya namo vaḥ pitaraḥ śūṣāyeti //
KhādGS, 3, 5, 25.0 savyottānau madhyamāyāṃ namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
KhādGS, 3, 5, 26.0 dakṣiṇottānau paścimāyāṃ namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
KhādGS, 3, 5, 27.0 añjaliṃ kṛtvā namo va iti //
KhādGS, 3, 5, 28.0 sūtratantūn karṣūṣu nidadhyādyathāpiṇḍam etadva iti //
KhādGS, 3, 5, 29.0 ūrjaṃ vahantīr iti karṣūranumantrayeta //
KhādGS, 3, 5, 30.0 madhyamaṃ piṇḍaṃ putrakāmāṃ prāśayed ādhatteti //
KhādGS, 3, 5, 31.0 abhūnno dūta ityulmukamagnau prakṣipet //
KhādGS, 3, 5, 38.0 indrāṇyā sthālīpākasyaikāṣṭaketi juhuyāt //
KhādGS, 4, 1, 10.0 sahasrabāhuriti paśusvastyayanakāmo vrīhiyavau juhuyāt //
KhādGS, 4, 1, 12.0 ardhamāsavratī paurṇamāsyāṃ rātrau nābhimātraṃ pragāhyāvidāsini hrade 'kṣatataṇḍulānāsyena juhuyād udake vṛkṣa iveti pañcabhiḥ pārthivaṃ karma //
KhādGS, 4, 1, 18.0 anakāmamāraṃ nityaṃ japet bhūriti //
KhādGS, 4, 1, 19.0 yajanīye juhuyān mūrdhno 'dhi ma iti ṣaḍbhir vāmadevyargbhir mahāvyāhṛtibhiḥ prājāpatyayā ca //
KhādGS, 4, 1, 21.0 akṣeme pathyapehīti japet parāhṇeṣu //
KhādGS, 4, 1, 22.0 yaśo 'ham ityādityam upatiṣṭhed yaśaskāmaḥ pūrvāhnamadhyandināparāhṇeṣu //
KhādGS, 4, 1, 23.0 prātarahṇasyeti yathārtham ūhet //
KhādGS, 4, 1, 24.0 āditya nāvam iti sandhyopasthānaṃ svastyayanam //
KhādGS, 4, 1, 25.0 udyantaṃ tveti pūrvāṃ pratitiṣṭhantaṃ tveti paścimām //
KhādGS, 4, 1, 25.0 udyantaṃ tveti pūrvāṃ pratitiṣṭhantaṃ tveti paścimām //
KhādGS, 4, 2, 2.0 tasya kaṇānaparāsu sandhyāsu pratyaggrāmāt sthaṇḍilamupalipya bhalāyeti juhuyādbhallāyeti ca //
KhādGS, 4, 2, 2.0 tasya kaṇānaparāsu sandhyāsu pratyaggrāmāt sthaṇḍilamupalipya bhalāyeti juhuyādbhallāyeti ca //
KhādGS, 4, 2, 18.0 madhye veśmano vasāṃ pāyasaṃ cājyena miśramaṣṭagṛhītaṃ juhuyād vāstoṣpata iti //
KhādGS, 4, 2, 24.0 vaśaṃgamāvityetābhyāmāhutī juhuyādyamicchedvaśamāyāntaṃ tasya nāma gṛhītvāsāv iti vaśī hāsya bhavati //
KhādGS, 4, 2, 24.0 vaśaṃgamāvityetābhyāmāhutī juhuyādyamicchedvaśamāyāntaṃ tasya nāma gṛhītvāsāv iti vaśī hāsya bhavati //
KhādGS, 4, 3, 7.0 idamahamimamiti paṇyahomaṃ juhuyāt //
KhādGS, 4, 3, 9.0 indrāmavadād iti sahāyakāmaḥ //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
KhādGS, 4, 3, 11.0 grāme tṛtīyām annasyeti //
KhādGS, 4, 3, 15.0 kṣudhe svāhety etābhyām āhutisahasraṃ juhuyādācitasahasrakāmaḥ //
KhādGS, 4, 4, 1.0 viṣavatā daṣṭam adbhir abhyukṣan japen mā bhaiṣīriti //
KhādGS, 4, 4, 2.0 snātakaḥ saṃviśan vaiṇavaṃ daṇḍamupanidadhyāt tura gopāyeti svastyayanam //
KhādGS, 4, 4, 3.0 hatasta iti krimivantaṃ deśam adbhir abhyukṣan japet //
KhādGS, 4, 4, 5.0 madhuparkaṃ pratigṛhīṣyann idamahamimāmiti pratitiṣṭhan japet //
KhādGS, 4, 4, 9.0 udañcaṃ viṣṭaramāstīrya yā oṣadhīr ityadhyāsīta //
KhādGS, 4, 4, 11.0 apaḥ paśyet yato devīriti //
KhādGS, 4, 4, 12.0 savyaṃ pādamavasiñcet savyamiti //
KhādGS, 4, 4, 13.0 dakṣiṇaṃ dakṣiṇamiti //
KhādGS, 4, 4, 15.0 annasya rāṣṭrirasīty arghyaṃ pratigṛhṇīyāt //
KhādGS, 4, 4, 16.0 yaśo 'sīty ācamanīyam //
KhādGS, 4, 4, 17.0 yaśaso yaśo 'sīti madhuparkam //
KhādGS, 4, 4, 18.0 triḥ pibed yaśaso mahasaḥ śriyā iti //
KhādGS, 4, 4, 21.0 gāṃ veditāmanumantrayeta muñca gām ity amuṣya cety arhayitur nāma brūyāt //
KhādGS, 4, 4, 21.0 gāṃ veditāmanumantrayeta muñca gām ity amuṣya cety arhayitur nāma brūyāt //
KhādGS, 4, 4, 23.0 kuruteti yajñe //
KhādGS, 4, 4, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priya iti ṣaḍarghyāḥ //