Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 58, 8.0 indrāya kṛṇvatī bhāgam itīndriyam evāsmiṃs tad dadhati //
JB, 1, 96, 7.0 anindriyo vā eṣo 'padevo bhavati yam abhiśaṃsanti //
JB, 1, 132, 13.0 indriyaṃ vīryaṃ triṣṭup //
JB, 1, 132, 14.0 indriya eva tad vīrye pratitiṣṭhati //
JB, 1, 160, 5.0 sabhena vai devā asurāṇāṃ tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhyakurvata //
JB, 1, 160, 7.0 sabhenaiva dviṣato bhrātṛvyasya tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhikurute ya evaṃ veda //
JB, 1, 186, 1.0 trīndriyaṃ vā etat sāma //
JB, 1, 186, 5.0 trīṇi puruṣa indriyāṇy ātmā prajāḥ paśavaḥ //
JB, 1, 249, 19.0 tāsām etad indriyaṃ vīryaṃ rasas tejaḥ saṃbhṛtaṃ yad etā bahiṣpavamānyaḥ //
JB, 1, 249, 20.0 sa ya evam etad devatānām indriyaṃ vīryaṃ rasaṃ tejaḥ saṃbhṛtaṃ vedendriyāvān eva vīryavān yaśasvī tviṣimān bhavati //
JB, 1, 254, 20.0 indriyaṃ vai vīryaṃ pṛṣṭhāni //
JB, 1, 254, 22.0 indriyaṃ hy etad vīryaṃ yat pṛṣṭhāni //
JB, 1, 254, 75.0 yady enaṃ pṛṣṭheṣv anuvyāhared yajñasyendriyaṃ vīryam acīkᄆpaṃ yajñamāro vajras tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 313, 46.0 etaddha vai stomendriyam //
JB, 1, 352, 17.0 indriyaṃ vai vīryaṃ vāravantīyam //
JB, 1, 352, 18.0 indriyeṇaivainat tad vīryeṇa samardhayanti //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad vā etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ vā ahaṃ tat samudayaccham iti //
JB, 2, 64, 24.0 sā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādatse //
JB, 2, 64, 25.0 mā ma indriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśa ādithāḥ //
JB, 2, 64, 27.0 tasyaiṣā devatā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśo nādatte //