Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 5, 2, 10.1 śatāyuḥ puruṣaḥ śatendriyaḥ //
TS, 1, 5, 2, 11.1 āyuṣy evendriye pratitiṣṭhati //
TS, 1, 5, 7, 52.1 śatāyuḥ puruṣaḥ śatendriyaḥ //
TS, 1, 5, 7, 53.1 āyuṣy evendriye pratitiṣṭhati //
TS, 1, 6, 7, 26.0 indriyaṃ vā āraṇyam //
TS, 1, 6, 7, 27.0 indriyam evātman dhatte //
TS, 1, 6, 10, 43.0 vāg asy aindrī sapatnakṣayaṇī vācā mendriyeṇāviśeti āha //
TS, 1, 8, 3, 7.4 yad grāme yad araṇye yat sabhāyāṃ yad indriye /
TS, 2, 1, 2, 6.7 indriyaṃ vai garbhaḥ /
TS, 2, 1, 2, 6.8 indriyam evāsmin dadhati /
TS, 2, 1, 3, 2.2 indriyeṇa vai manyunā manasā saṃgrāmaṃ jayati /
TS, 2, 1, 3, 2.4 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 1, 4, 3.10 sa yamo devānām indriyaṃ vīryam ayuvata /
TS, 2, 1, 4, 4.7 taṃ varuṇenaiva grāhayitvā viṣṇunā yajñena prāṇudantaindreṇaivāsyendriyam avṛñjata /
TS, 2, 1, 4, 5.2 varuṇenaiva bhrātṛvyaṃ grāhayitvā viṣṇunā yajñena praṇudate aindreṇaivāsyendriyaṃ vṛṅkte /
TS, 2, 1, 4, 6.5 tasyāgnir eva svena bhāgadheyenopasṛtaḥ ṣoḍaśadhā vṛtrasya bhogān apy adahad aindreṇendriyam ātmann adhatta /
TS, 2, 1, 4, 7.1 pāpmānam apidahaty aindreṇendriyam ātman dhatte /
TS, 2, 1, 5, 5.5 etad vāva tad indriyam /
TS, 2, 1, 5, 5.6 sākṣād evendriyam avarunddhe /
TS, 2, 1, 5, 6.5 yad aindro bhavatīndriyaṃ vai somapītha indriyam eva somapītham avarunddhe /
TS, 2, 1, 5, 6.5 yad aindro bhavatīndriyaṃ vai somapītha indriyam eva somapītham avarunddhe /
TS, 2, 1, 6, 2.14 aindram aruṇam ālabhetendriyakāmaḥ /
TS, 2, 1, 6, 3.2 sa evāsminn indriyaṃ dadhāti /
TS, 2, 2, 1, 2.6 tābhyām evendriyaṃ vīryam bhrātṛvyasya vṛṅkte /
TS, 2, 2, 1, 2.8 apa vā etasmād indriyaṃ vīryaṃ krāmati yaḥ saṃgrāmam upaprayāti /
TS, 2, 2, 1, 3.3 tāv evāsminn indriyaṃ vīryaṃ dhattaḥ /
TS, 2, 2, 1, 3.4 sahendriyeṇa vīryeṇopaprayāti jayati taṃ saṃgrāmam /
TS, 2, 2, 1, 3.5 vi vā eṣa indriyeṇa vīryeṇardhyate yaḥ saṃgrāmaṃ jayati /
TS, 2, 2, 1, 3.8 tāv evāsminn indriyaṃ vīryam //
TS, 2, 2, 1, 4.1 dhatto nendriyeṇa vīryeṇa vyṛdhyate /
TS, 2, 2, 1, 4.2 apa vā etasmād indriyaṃ vīryaṃ krāmati ya eti janatām /
TS, 2, 2, 1, 4.5 tāv evāsminn indriyaṃ vīryaṃ dhattaḥ /
TS, 2, 2, 1, 4.6 sahendriyeṇa vīryeṇa janatām eti /
TS, 2, 2, 1, 4.8 pūṣā vā indriyasya vīryasyānupradātā /
TS, 2, 2, 1, 5.2 sa evāsmā indriyaṃ vīryam anuprayacchati /
TS, 2, 2, 1, 5.7 asyām eva pratiṣṭhāyendriyaṃ vīryam upariṣṭād ātman dhatte //
TS, 2, 2, 3, 1.7 tenaivendriyaṃ vīryam bhrātṛvyasya //
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 7, 1.9 indriyaṃ vai paśavaḥ /
TS, 2, 2, 7, 2.1 evāsmā indriyam paśūn prayacchati /
TS, 2, 2, 8, 2.5 indriyeṇa vai manyunā manasā saṃgrāmaṃ jayati /
TS, 2, 2, 8, 2.7 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 2, 8, 3.5 sa evāsminn indriyam manyum mano dadhāti /
TS, 2, 2, 8, 5.9 tenaivāsminn indriyam adadhāt /
TS, 2, 2, 8, 6.8 sa evāsminn indriyaṃ dadhāti /
TS, 2, 2, 9, 4.4 indriyaṃ vai vīryaṃ vṛṅkte bhrātṛvyo yajamāno 'yajamānasyādhvarakalpām pratinirvaped bhrātṛvye yajamāne nāsyendriyaṃ //
TS, 2, 2, 9, 4.4 indriyaṃ vai vīryaṃ vṛṅkte bhrātṛvyo yajamāno 'yajamānasyādhvarakalpām pratinirvaped bhrātṛvye yajamāne nāsyendriyaṃ //
TS, 2, 2, 9, 5.2 purā vācaḥ pravaditor nirvaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nupravadanti tā indriyaṃ vīryaṃ yajamāne dadhati /
TS, 2, 2, 11, 4.2 indriyenaivāsmā ubhayataḥ sajātān parigṛhṇāti /
TS, 3, 4, 3, 8.4 sarvām eva prāśnīyād indriyam evātman dhatte /
TS, 5, 1, 2, 18.1 indriyam evāvarunddhe //
TS, 5, 1, 3, 50.1 indriyaṃ vai triṣṭup //
TS, 5, 1, 3, 51.1 indriyeṇaivainam parigṛhṇāti //
TS, 5, 1, 3, 61.1 indriyaṃ triṣṭup //
TS, 5, 1, 3, 62.1 tejasā caivendriyeṇa cobhayato yajñam parigṛhṇāti //
TS, 5, 1, 4, 50.1 tejaś caivāsmā indriyaṃ ca samīcī dadhāti //
TS, 5, 3, 8, 15.0 indriyaṃ vai triṣṭuk //
TS, 5, 3, 8, 16.0 indriyam eva madhyato dhatte //
TS, 5, 4, 1, 5.0 tābhir vai sa tanuvam indriyaṃ vīryam ātmann adhatta //
TS, 5, 4, 1, 7.0 yad indratanūr upadadhāti tanuvam eva tābhir indriyaṃ vīryaṃ yajamāna ātman dhatte //
TS, 5, 4, 7, 58.0 tejaś caivāsmā indriyaṃ ca samīcī dadhāti //
TS, 5, 4, 8, 27.0 indriyam evāsminn upariṣṭād dadhāti //
TS, 5, 5, 6, 8.0 samiddha evāsminn indriyaṃ dadhāti //
TS, 5, 5, 7, 7.0 vi vā eṣa indriyeṇa vīryeṇardhyate yo 'gniṃ cinvann adhikrāmati //
TS, 5, 5, 7, 9.0 nendriyeṇa vīryeṇa vyṛdhyate //
TS, 6, 1, 4, 62.0 apa vai dīkṣitāt suṣupuṣa indriyaṃ devatāḥ krāmanti //
TS, 6, 1, 4, 64.0 indriyeṇaivainaṃ devatābhiḥ saṃnayati //
TS, 6, 2, 10, 48.0 ekādaśacchadīndriyakāmasya //
TS, 6, 2, 10, 50.0 indriyaṃ triṣṭuk //
TS, 6, 3, 3, 6.5 ekādaśāratnim indriyakāmasyaikādaśākṣarā triṣṭub indriyaṃ triṣṭub indriyāvy eva bhavati /
TS, 6, 3, 3, 6.5 ekādaśāratnim indriyakāmasyaikādaśākṣarā triṣṭub indriyaṃ triṣṭub indriyāvy eva bhavati /
TS, 6, 3, 4, 4.3 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa vyardhayeyam ity agniṣṭhāṃ tasyāśriṃ āhavanīyād itthaṃ vetthaṃ vātināvayet tejasaivainaṃ devatābhir indriyeṇa vyardhayati /
TS, 6, 3, 4, 4.3 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa vyardhayeyam ity agniṣṭhāṃ tasyāśriṃ āhavanīyād itthaṃ vetthaṃ vātināvayet tejasaivainaṃ devatābhir indriyeṇa vyardhayati /
TS, 6, 3, 4, 4.4 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa samardhayeyam iti //
TS, 6, 3, 4, 5.1 agniṣṭhāṃ tasyāśrim āhavanīyena saṃminuyāt tejasaivainaṃ devatābhir indriyeṇa samardhayati /
TS, 6, 4, 3, 18.0 gāyatriyā tejaskāmasya paridadhyāt triṣṭubhendriyakāmasya jagatyā paśukāmasyānuṣṭubhā pratiṣṭhākāmasya paṅktyā yajñakāmasya virājānnakāmasya //
TS, 6, 4, 5, 41.0 viśvebhyas tvendriyebhyo divyebhyaḥ pārthivebhya ity āha //
TS, 6, 5, 1, 23.0 yad ukthyo gṛhyata indriyam eva tad vīryaṃ yajamāno bhrātṛvyasya vṛṅkte //
TS, 6, 5, 8, 29.0 prajā vā indriyam //
TS, 6, 6, 4, 7.0 uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya //
TS, 6, 6, 5, 4.0 tayā vai sa āyur indriyaṃ vīryam ātmann adhatta //
TS, 6, 6, 5, 7.0 yad eṣaikādaśinī bhavaty āyur eva tayendriyaṃ vīryaṃ yajamāna ātman dhatte //
TS, 6, 6, 5, 18.0 indriyam evaindreṇāvarunddhe viśam mārutenaujo balam aindrāgnena //
TS, 6, 6, 5, 22.0 madhyata evendriyaṃ yajamāne dadhāti //
TS, 6, 6, 8, 1.0 devā vā indriyaṃ vīryaṃ vyabhajanta //
TS, 6, 6, 8, 4.0 yad atigrāhyā gṛhyanta indriyam eva tad vīryaṃ yajamāna ātman dhatte //
TS, 6, 6, 8, 6.0 indriyam aindreṇa //
TS, 6, 6, 10, 29.0 śatāyuḥ puruṣaḥ śatendriyaḥ //
TS, 6, 6, 10, 30.0 āyuṣy evendriye pratitiṣṭhati //
TS, 6, 6, 11, 3.0 sa yajñānāṃ ṣoḍaśadhendriyaṃ vīryam ātmānam abhi samakhidat //
TS, 6, 6, 11, 8.0 yat ṣoḍaśī gṛhyata indriyam eva tad vīryaṃ yajamāna ātman dhatte //