Occurrences

Carakasaṃhitā
Mahābhārata
Bodhicaryāvatāra
Kūrmapurāṇa
Matsyapurāṇa
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Sarvāṅgasundarā
Āyurvedadīpikā
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 1, 48.2 sendriyaṃ cetanaṃ dravyaṃ nirindriyamacetanam //
Ca, Śār., 1, 74.1 śarīraṃ hi gate tasmiñśūnyāgāramacetanam /
Ca, Śār., 1, 75.1 acetanaṃ kriyāvacca manaścetayitā paraḥ /
Mahābhārata
MBh, 3, 216, 8.2 babhrāma tatra tatraiva devasainyam acetanam //
MBh, 6, 55, 36.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 6, 102, 26.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 7, 152, 7.1 sarvam āvignam abhavaddhāhābhūtam acetanam /
MBh, 9, 40, 14.2 babhūvāpahataṃ taccāpyavakīrṇam acetanam //
MBh, 12, 68, 24.1 trastam udvignahṛdayaṃ hāhābhūtam acetanam /
MBh, 12, 180, 8.1 tasminnaṣṭe śarīrāgnau śarīraṃ tad acetanam /
MBh, 12, 303, 5.1 anena kāraṇenaitad avyaktaṃ syād acetanam /
MBh, 13, 126, 18.1 mṛgaiśca vividhākārair hāhābhūtam acetanam /
MBh, 13, 127, 27.1 saṃvṛtābhyāṃ tu netrābhyāṃ tamobhūtam acetanam /
MBh, 14, 45, 4.2 ghoramohajanākīrṇaṃ vartamānam acetanam //
MBh, 14, 45, 10.1 etad dvaṃdvasamāyuktaṃ kālacakram acetanam /
MBh, 14, 49, 9.2 bhujyamānaṃ na jānīte nityaṃ sattvam acetanam /
Bodhicaryāvatāra
BoCA, 8, 54.2 acetanaṃ svabhāvena māṃsaṃ tvaṃ kathamicchasi //
Kūrmapurāṇa
KūPur, 2, 44, 22.2 pradhānaṃ jagato yonirmāyātattvamacetanam //
KūPur, 2, 44, 52.1 avyaktātmakamevedaṃ cetanācetanaṃ jagat /
Matsyapurāṇa
MPur, 145, 79.1 nivṛttisamakāle tu purāṇaṃ tadacetanam /
Sāṃkhyakārikā
SāṃKār, 1, 11.1 triguṇam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi /
SāṃKār, 1, 20.1 tasmāt tatsaṃyogād acetanaṃ cetanāvad iva liṅgaṃ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 6.2, 1.4 yataścācetanaṃ cetanam ivābhātyato 'nyo 'dhiṣṭhātā puruṣa iti /
SKBh zu SāṃKār, 11.2, 1.11 acetanaṃ vyaktam /
SKBh zu SāṃKār, 11.2, 1.27 tathācetanaṃ vyaktaṃ pradhānam api sukhaduḥkhamohān na cetayatīti katham anumīyate /
SKBh zu SāṃKār, 11.2, 1.37 acetanaṃ vyaktam avyaktaṃ ca cetanaḥ puruṣaḥ /
SKBh zu SāṃKār, 14.2, 1.14 evaṃ mahadādiliṅgam aviveki viṣayaḥ sāmānyam acetanaṃ prasavadharmi /
SKBh zu SāṃKār, 56.2, 1.16 acetanaṃ pradhānaṃ cetanaḥ puruṣa iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 1.12 buddhitattvaṃ hi prākṛtatvād acetanam iti tadīyo 'dhyavasāyo 'pyacetano ghaṭādivat /
STKau zu SāṃKār, 5.2, 1.18 tasmāt tatsaṃyogād acetanaṃ cetanāvad iva liṅgam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 51.1 tatas tenānuviddhebhyo yuktebhyo 'ṇḍam acetanam /
Garuḍapurāṇa
GarPur, 1, 166, 37.2 kṛtsnasya kāyasyārdhaṃ syādakarmaṇyamacetanam //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 17.2 sarvathā sarvadā yasmāc citprayojyamacetanam //
MṛgT, Vidyāpāda, 9, 4.1 tad acetanam eva syāt kāryasyācittvadarśanāt /
MṛgT, Vidyāpāda, 10, 22.1 na tadasti jagatyasmin vastu kiṃcidacetanam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 17.0 yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 1.0 acetanam api pradhānaṃ buddhimat kartṛpreraṇaṃ vinā svātantryeṇa kathaṃ kāryakaraṇe pravartate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.2 sarvathā sarvadā yasmāc citprayojyam acetanam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 4.2, 1.0 tacca granthitattvam acetanam acetanasyaiva tatkāryasya kalāder upalambhāt anyathetyacetanatatkāryopalambhe 'pi tasya cetanatvābhyupagame kāraṇāniyamalakṣaṇaḥ sarvahara iti sarvānumānocchedakaḥ sakalavyavahāraharaḥ ko 'pi doṣaḥ prāptaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 6.2, 1.0 yad yad anekam acetanaṃ tat tat ghaṭapaṭādivad utpattimad dṛṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 22.2, 1.0 asmin jagati tādṛg acetanaṃ vastu na kiṃcid apyasti yad guṇair na vyāptaṃ yatra vāmiśrako 'nyāsaṃpṛkta eka eva sattvādir guṇaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 18.1, 4.0 nānāsvabhāvam api dravyaṃ sthāvarajaṅgamādyaṃ cetanācetanam agnīṣomau mahābalau utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghya vartate //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 38.2, 7.0 vacanaṃ hi tasmāt tatsaṃyogād acetanaṃ cetanāvadiva liṅgam iti //
ĀVDīp zu Ca, Śār., 1, 76.2, 1.0 niṣkriyasya kriyā tasya katham ityasyottaram acetanamityādi //
ĀVDīp zu Ca, Śār., 1, 76.2, 6.0 cetanena hyātmanādhiṣṭhitaṃ manaḥ kriyāsu pravartate cetanānadhiṣṭhitaṃ tu manaḥ kriyāsu na pravartate tena yatkṛtā sā kriyā sa eva kriyāvāniti vyapadeṣṭuṃ yujyate natvacetanaṃ manaḥ tat parādhīnakriyatvena paramārthataḥ kriyāvad api kartṛtvena nocyata iti vākyārthaḥ nocyate iti kartṛ iti śeṣaḥ //
Sātvatatantra
SātT, 1, 33.2 yato 'cetanam evāsīt kevalaṃ sarvavistaram //