Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5942
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ityeṣa parisamāptau nirdeśe ca / (1.1) Par.?
prakṛtikṛtau prakṛtikaraṇe prakṛtikriyāyām / (1.2) Par.?
ya ārambho mahadādiviśeṣabhūtaparyantaḥ prakṛtermahān mahato 'haṃkāras tasmāt tanmātrāṇyekādaśendriyāṇi tanmātrebhyaḥ pañca mahābhūtānītyeṣaḥ / (1.3) Par.?
pratipuruṣavimokṣārtham / (1.4) Par.?
puruṣaṃ puruṣaṃ prati / (1.5) Par.?
devamanuṣyatiryagbhāvaṃ gatānāṃ vimokṣārtham ārambhaḥ / (1.6) Par.?
katham / (1.7) Par.?
svārtha iva parārtha ārambhaḥ / (1.8) Par.?
yathā kaścit svārthaṃ tyaktvā mitrakāryāṇi karotyevaṃ pradhānam / (1.9) Par.?
puruṣo 'tra pradhānasya na kiṃcit pratyupakāraṃ karoti / (1.10) Par.?
svārtha iva na ca svārthaḥ parārtha eva / (1.11) Par.?
arthaḥ śabdādiviṣayopalabdhir guṇapuruṣāntaropalabdhiśca / (1.12) Par.?
triṣu lokeṣu śabdādiviṣayaiḥ puruṣā yojayitavyā ante mokṣeṇeti pradhānasya pravṛttiḥ / (1.13) Par.?
tathā coktaṃ kumbhavat pradhānaṃ puruṣārthaṃ kṛtvā nivartata iti / (1.14) Par.?
atrocyate / (1.15) Par.?
acetanaṃ pradhānaṃ cetanaḥ puruṣa iti / (1.16) Par.?
mayā triṣu lokeṣu śabdādibhir viṣayaiḥ puruṣo yojyo 'nte mokṣaḥ kartavya iti / (1.17) Par.?
kathaṃ cetanavat pravṛttiḥ / (1.18) Par.?
satyaṃ kiṃtvacetānānām api pravṛttir dṛṣṭā nivṛttiśca / (1.19) Par.?
yasmād ityāha // (1.20) Par.?
Duration=0.059561014175415 secs.