Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 3, 6, 4.2 divīva cakṣur ātatam //
TS, 1, 3, 14, 2.4 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
TS, 1, 3, 14, 3.2 kṣāmeva viśvā bhuvanāni yasmint saṃ saubhagāni dadhire pāvake /
TS, 1, 3, 14, 4.7 ghṛtam pītvā madhu cāru gavyam piteva putram abhi //
TS, 1, 5, 6, 19.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
TS, 1, 5, 9, 29.1 mṛtyusaṃyuta iva hy ayaṃ lokaḥ //
TS, 1, 5, 9, 58.1 kavātiryaṅṅ ivopa tiṣṭheta //
TS, 1, 6, 7, 31.0 tan nevāśitaṃ nevānaśitam //
TS, 1, 6, 7, 31.0 tan nevāśitaṃ nevānaśitam //
TS, 1, 7, 1, 33.2 vyastam iva vā etad yajñasya yad iḍā //
TS, 1, 7, 5, 18.1 ricyata iva vā etad yad yajate //
TS, 1, 7, 6, 45.1 bahu vai gārhapatyasyānte miśram iva caryate //
TS, 1, 8, 4, 4.2 vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato //
TS, 1, 8, 6, 17.2 urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt /
TS, 2, 1, 1, 5.7 yad avyā iva śaphās tad avīnām /
TS, 2, 1, 3, 1.8 viṣamā iva hīme lokāḥ /
TS, 2, 1, 4, 7.10 paryārīva hy etasya rāṣṭraṃ yo jyogaparuddhaḥ /
TS, 2, 1, 5, 6.8 punarutsṛṣṭa iva hy etasya //
TS, 2, 1, 6, 5.8 prajāpatiḥ khalu vai tasya veda yasyānājñātam iva jyog āmayati /
TS, 2, 1, 7, 2.9 rasa iva khalu //
TS, 2, 1, 7, 3.9 rasa iva khalu vai vṛṣṭiḥ /
TS, 2, 1, 7, 4.8 rasa iva khalu vai prajā /
TS, 2, 1, 7, 5.8 rasa iva khalu vā annam /
TS, 2, 1, 7, 6.6 rasa iva khalu vai sajātāḥ /
TS, 2, 1, 7, 7.4 vaśa iva khalu vai brahmavarcasam /
TS, 2, 1, 10, 2.5 nevaiṣa grāme nāraṇye yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 2, 2, 2.1 puroḍāśam aṣṭākapālaṃ nirvaped ya āhitāgniḥ sann avratyam iva caret /
TS, 2, 2, 4, 6.4 atho agnir iva na pratidhṛṣe bhavati /
TS, 2, 2, 8, 1.5 indrāṇyai caruṃ nirvaped yasya senāsaṃśiteva syāt /
TS, 2, 2, 8, 3.2 etām eva nirvaped yo hatamanāḥ svayampāpa iva syāt /
TS, 2, 2, 8, 4.5 indrāya pradātre puroḍāśam ekādaśakapālaṃ nirvaped yasmai prattam iva san na pradīyeta /
TS, 5, 1, 2, 30.1 bhavatīva khalu vā eṣa yo 'gnim cinute //
TS, 5, 1, 5, 1.1 krūram iva vā asyā etat karoti yat khanati //
TS, 5, 1, 8, 58.1 parāṅ iva hi suvargo lokaḥ //
TS, 5, 1, 9, 13.1 pūrṇa iva hi prajāpatiḥ //
TS, 5, 2, 1, 6.9 stomasyeva khalu vā etad rūpaṃ yad vātsapram /
TS, 5, 2, 4, 11.1 māteva putram pṛthivī purīṣyam ity āha //
TS, 5, 3, 2, 3.1 adhṛteva vā eṣā yan madhyamā citiḥ //
TS, 5, 3, 2, 4.1 antarikṣam iva vā eṣā //
TS, 5, 4, 2, 4.0 adhṛteva vā eṣā yan madhyamā citiḥ //
TS, 5, 4, 2, 5.0 antarikṣam iva vā eṣā //
TS, 5, 4, 6, 44.0 asad iva vā antarikṣam //
TS, 5, 4, 6, 45.0 antarikṣam ivāgnīdhram //
TS, 5, 4, 7, 48.0 pūrṇa iva hi prajāpatiḥ //
TS, 5, 4, 9, 18.0 annam iva khalu vai varṣam //
TS, 5, 5, 1, 22.0 yad avyā iva śaphās tad avīnām //
TS, 5, 5, 4, 31.0 cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān //
TS, 6, 1, 1, 6.0 nāsmāl lokāt svetavyam ivety āhuḥ ko hi tad veda yady amuṣmiṃ loke 'sti vā na veti //
TS, 6, 1, 1, 48.0 antareva navanītam //
TS, 6, 1, 1, 58.0 nīva hi manuṣyā dhāvante //
TS, 6, 1, 1, 67.0 yad apatūlayāñjīta vajra iva syāt //
TS, 6, 1, 2, 73.0 pūrṇa iva hi prajāpatiḥ prajāpater āptyai //
TS, 6, 1, 4, 49.0 tan neva hutaṃ nevāhutam //
TS, 6, 1, 4, 49.0 tan neva hutaṃ nevāhutam //
TS, 6, 1, 4, 54.0 avratyam iva vā eṣa karoti yo dīkṣitaḥ svapiti //
TS, 6, 1, 6, 38.0 dhītam iva hi manyante //
TS, 6, 1, 7, 68.0 krūram iva vā etat karoti yad rudrasya kīrtayati //
TS, 6, 1, 11, 57.0 puruṣaniṣkrayaṇa iva hi //
TS, 6, 2, 2, 43.0 antikam iva khalu vā asyaitac caranti yat tānūnaptreṇa pracaranti //
TS, 6, 2, 2, 61.0 agnim iva khalu vā eṣa praviśati yo 'vāntaradīkṣām upaiti bhrātṛvyābhibhūtyai //
TS, 6, 2, 4, 4.0 sūnnīyam iva //
TS, 6, 2, 5, 14.0 krūreva vai yavāgūḥ //
TS, 6, 2, 5, 15.0 krūra iva rājanyaḥ //
TS, 6, 2, 5, 24.0 garbha iva khalu vā eṣa yad dīkṣitaḥ //
TS, 6, 2, 10, 5.0 vajra iva vā eṣā yad abhriḥ //
TS, 6, 2, 10, 16.0 krūram iva vā etat karoti yat khanati //
TS, 6, 3, 1, 1.7 parājityeva khalu vā ete yanti ye bahiṣpavamānaṃ sarpanti /
TS, 6, 3, 4, 1.2 parāñcam prokṣati parāṅ iva hi suvargo lokaḥ /
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 5, 2.7 tan nevālabdhaṃ nevānālabdham /
TS, 6, 3, 5, 2.7 tan nevālabdhaṃ nevānālabdham /
TS, 6, 3, 6, 1.1 iṣe tveti barhir ādatta icchata iva hy eṣa yo yajate /
TS, 6, 3, 8, 2.1 paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham /
TS, 6, 3, 8, 2.1 paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham /
TS, 6, 3, 9, 3.2 iṣe tveti vapām utkhidatīcchata iva hy eṣa yo yajate /
TS, 6, 3, 9, 4.2 krūram iva vā etat karoti yad vapām utkhidaty urv antarikṣam anv ihīty āha śāntyai /
TS, 6, 3, 11, 6.1 purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi /
TS, 6, 4, 8, 10.0 krūram iva khalu vā eṣa karoti yaḥ somena yajate //
TS, 6, 5, 9, 26.0 yātayāmeva hy etarhy adhvaryuḥ svagākṛtaḥ //
TS, 6, 5, 11, 3.0 parāṅ iva hy asau lokaḥ //
TS, 6, 5, 11, 5.0 punaḥpunar iva hy ayaṃ lokaḥ //
TS, 6, 6, 5, 5.0 prajā iva khalu vā eṣa sṛjate yo yajate //
TS, 6, 6, 5, 6.0 sa etarhi riricāna iva //
TS, 6, 6, 10, 9.0 mana iva hi prajāpatiḥ prajāpater āptyai //
TS, 7, 1, 6, 6.5 ājighra kalaśam mahy urudhārā payasvaty ā tvā viśantv indavaḥ samudram iva sindhavaḥ /