Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12366
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
somo vai sahasram avindat / (1.1) Par.?
tam indro 'nv avindat / (1.2) Par.?
tau yamo nyāgacchat / (1.3) Par.?
tāv abravīt / (1.4) Par.?
astu me 'trāpīti / (1.5) Par.?
astu hī3 ity abrūtām / (1.6) Par.?
sa yama ekasyāṃ vīryam paryapaśyat / (1.7) Par.?
iyaṃ vā asya sahasrasya vīryam bibhartīti tāv abravīd iyam mamāstv etad yuvayor iti / (1.8) Par.?
tāv abrūtām / (1.9) Par.?
sarve vā etad etasyāṃ vīryam // (1.10) Par.?
paripaśyāmo 'ṃśam āharāmahā iti / (2.1) Par.?
tasyām aṃśam āharanta / (2.2) Par.?
somakrayaṇī cow
tām apsu prāveśayan / (2.3) Par.?
somāyodehīti / (2.4) Par.?
sā rohiṇī piṅgalaikahāyanī rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait / (2.5) Par.?
tasmād rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇīyāt / (2.6) Par.?
ya evaṃ vidvān rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇāti trayastriṃśatā caivāsya tribhiś ca // (2.7) Par.?
śataiḥ somaḥ krīto bhavati / (3.1) Par.?
sukrītena yajate / (3.2) Par.?
Another cow
tām apsu prāveśayan / (3.3) Par.?
indrāyodehīti / (3.4) Par.?
sā rohiṇī lakṣmaṇā paṣṭhauhī vārtraghnī rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait / (3.5) Par.?
tasmād rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadyāt / (3.6) Par.?
ya evaṃ vidvān rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadāti trayastriṃśac caivāsya trīṇi ca śatāni sā dattā // (3.7) Par.?
bhavati / (4.1) Par.?
anustaraṇī
tām apsu prāveśayan / (4.2) Par.?
yamāyodehīti / (4.3) Par.?
sā jaratī mūrkhā tajjaghanyā rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait / (4.4) Par.?
tasmāj jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurvīta / (4.5) Par.?
ya evaṃ vidvāñ jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurute trayastriṃśac caivāsya trīṇi ca śatāni sāmuṣmiṃlloke bhavati / (4.6) Par.?
vāg eva sahasratamī / (4.7) Par.?
tasmāt // (4.8) Par.?
varo deyaḥ / (5.1) Par.?
sā hi varaḥ / (5.2) Par.?
sahasram asya sā dattā bhavati / (5.3) Par.?
tasmād varo na pratigṛhyaḥ / (5.4) Par.?
sā hi varaḥ / (5.5) Par.?
sahasram asya pratigṛhītam bhavati / (5.6) Par.?
iyaṃ vara iti brūyāt / (5.7) Par.?
athānyām brūyāt / (5.8) Par.?
iyam mameti / (5.9) Par.?
tathāsya tat sahasram apratigṛhītam bhavati / (5.10) Par.?
ubhayata enī syāt / (5.11) Par.?
tad āhuḥ / (5.12) Par.?
anyata enī syāt sahasram parastād etam iti / (5.13) Par.?
yaiva varaḥ // (5.14) Par.?
kalyāṇī rūpasamṛddhā sā syāt / (6.1) Par.?
sā hi varaḥ / (6.2) Par.?
samṛddhyai / (6.3) Par.?
tām uttareṇāgnīdhram paryāṇīyāhavanīyasyānte droṇakalaśam avaghrāpayet / (6.4) Par.?
ājighra kalaśam mahy urudhārā payasvaty ā tvā viśantv indavaḥ samudram iva sindhavaḥ / (6.5) Par.?
sā mā sahasra ābhaja prajayā paśubhiḥ saha punar mā viśatād rayir iti / (6.6) Par.?
prajayaivainam paśubhī rayyā sam // (6.7) Par.?
ardhayati / (7.1) Par.?
prajāvān paśumān rayimān bhavati ya evaṃ veda / (7.2) Par.?
tayā sahāgnīdhram paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhuyāt / (7.3) Par.?
ubhā jigyathur na parājayethe na parājigye kataraś canainoḥ // (7.4) Par.?
indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti / (8.1) Par.?
tredhāvibhaktaṃ vai trirātre sahasram / (8.2) Par.?
sāhasrīm evaināṃ karoti / (8.3) Par.?
sahasrasyaivainām mātrāṃ // (8.4) Par.?
karoti / (9.1) Par.?
rūpāṇi juhoti / (9.2) Par.?
rūpair evaināṃ samardhayati / (9.3) Par.?
tasyā upotthāya karṇam ājapet / (9.4) Par.?
iḍe rante 'dite sarasvati priye preyasi mahi viśruty etāni te aghniye nāmāni / (9.5) Par.?
sukṛtam mā deveṣu brūtād iti / (9.6) Par.?
devebhya evainam āvedayati / (9.7) Par.?
anv enaṃ devā budhyante // (9.8) Par.?
Duration=0.13843393325806 secs.