Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15634
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
devāsurāḥ saṃyattā āsan // (1) Par.?
te devā mitho vipriyā āsan // (2) Par.?
te 'nyo'nyasmai jyaiṣṭhyāyātiṣṭhamānāḥ pañcadhā vyakrāman // (3) Par.?
agnir vasubhiḥ // (4) Par.?
somo rudraiḥ // (5) Par.?
indro marudbhiḥ // (6) Par.?
varuṇa ādityaiḥ // (7) Par.?
bṛhaspatir viśvair devaiḥ // (8) Par.?
te 'manyanta // (9) Par.?
asurebhyo vā idam bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ // (10) Par.?
yā na imāḥ priyās tanuvas tāḥ samavadyāmahai // (11) Par.?
tābhyaḥ sa nirṛchād yo naḥ prathamo 'nyo'nyasmai druhyād iti // (12) Par.?
tasmād yaḥ satānūnaptriṇām prathamo druhyati sa ārtim ārcchati // (13) Par.?
yat tānūnaptraṃ samavadyati bhrātṛvyābhibhūtyai // (14) Par.?
bhavaty ātmanā // (15) Par.?
parāsya bhrātṛvyo bhavati // (16) Par.?
pañca kṛtvo 'vadyati // (17) Par.?
pañcadhā hi te tat samavādyanta // (18) Par.?
atho pañcākṣarā paṅktiḥ // (19) Par.?
pāṅkto yajñaḥ // (20) Par.?
yajñam evāvarunddhe // (21) Par.?
āpataye tvā gṛhṇāmīty āha // (22) Par.?
prāṇo vā āpatiḥ // (23) Par.?
prāṇam eva prīṇāti // (24) Par.?
paripataya ity āha // (25) Par.?
mano vai paripatiḥ // (26) Par.?
mana eva prīṇāti // (27) Par.?
tanūnaptra ity āha // (28) Par.?
tanuvo hi te tāḥ samavādyanta // (29) Par.?
śākvarāyety āha // (30) Par.?
śaktyai hi te tāḥ samavādyanta // (31) Par.?
śakmann ojiṣṭhāyety āha // (32) Par.?
ojiṣṭhaṃ hi te tad ātmanaḥ samavādyanta // (33) Par.?
anādhṛṣṭam asy anādhṛṣyam ity āha // (34) Par.?
anādhṛṣṭaṃ hy etad anādhṛṣyam // (35) Par.?
devānām oja ity āha // (36) Par.?
devānāṃ hy etad ojaḥ // (37) Par.?
abhiśastipā anabhiśastenyam ity āha // (38) Par.?
abhiśastipā hy etad anabhiśastenyam // (39) Par.?
anu me dīkṣāṃ dīkṣāpatir manyatām ity āha // (40) Par.?
yathāyajur evaitat // (41) Par.?
ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan // (42) Par.?
antikam iva khalu vā asyaitac caranti yat tānūnaptreṇa pracaranti // (43) Par.?
aṃśuraṃśus te deva somāpyāyatām ity āha // (44) Par.?
yad evāsyāpuvāyate yan mīyate tad evāsyaitenāpyāyayati // (45) Par.?
ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha // (46) Par.?
ubhāv evendraṃ ca somaṃ cāpyāyayati // (47) Par.?
āpyāyaya sakhīnt sanyā medhayety āha // (48) Par.?
ṛtvijo vā asya sakhāyaḥ // (49) Par.?
tān evāpyāyayati // (50) Par.?
svasti te deva soma sutyām aśīyety āha // (51) Par.?
āśiṣam evaitām āśāste // (52) Par.?
pra vā ete 'smāl lokāc cyavante ye somam āpyāyayanti // (53) Par.?
antarikṣadevatyo hi soma āpyāyitaḥ // (54) Par.?
eṣṭā rāyaḥ preṣe bhagāyety āha // (55) Par.?
dyāvāpṛthivībhyām eva namaskṛtyāsmiṃ loke pratitiṣṭhanti // (56) Par.?
devāsurāḥ saṃyattā āsan // (57) Par.?
te devā bibhyato 'gnim prāviśan // (58) Par.?
tasmād āhur agniḥ sarvā devatā iti // (59) Par.?
te 'gnim eva varūthaṃ kṛtvāsurān abhyabhavan // (60) Par.?
agnim iva khalu vā eṣa praviśati yo 'vāntaradīkṣām upaiti bhrātṛvyābhibhūtyai // (61) Par.?
bhavaty ātmanā // (62) Par.?
parāsya bhrātṛvyo bhavati // (63) Par.?
ātmānam eva dīkṣayā pāti prajām avāntaradīkṣayā // (64) Par.?
saṃtarām mekhalāṃ samāyacchate // (65) Par.?
prajā hy ātmano 'ntaratarā // (66) Par.?
taptavrato bhavati // (67) Par.?
madantībhir mārjayate // (68) Par.?
nir hy agniḥ śītena vāyati samiddhyai // (69) Par.?
yā te agne rudriyā tanūr ity āha // (70) Par.?
svayaivainad devatayā vratayati sayonitvāya śāntyai // (71) Par.?
Duration=0.15233397483826 secs.