Occurrences

Gopathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 3, 5, 3.0 tāsām indra ukthāni sāmāni lulopa //
GB, 1, 5, 10, 14.0 atha yad dvādaśa māsāṃt sutyābhis tenedaṃ mahaduktham avāpnoti //
GB, 1, 5, 10, 25.0 atha yad dvādaśāhaṃ sutyābhis tenedaṃ mahaduktham avāpnoti //
GB, 1, 5, 11, 7.0 yathā sūtre maṇir iva sūtram etāny ukthāhāni bhavanti sūtram iva vā maṇāv iti //
GB, 1, 5, 24, 3.1 ṛco 'sya bhāgāṃś caturo vahanty ukthaśastraiḥ pramudo modamānāḥ /
GB, 2, 3, 12, 15.0 tasmād ekam evokthaṃ hotā marutvatīyena pratipadyate niṣkevalyam eva //
GB, 2, 3, 13, 9.0 pra vo mitrāya gāyatety ukthamukham //
GB, 2, 3, 14, 11.0 ayam u tvā vicarṣaṇa ity ukthamukham //
GB, 2, 3, 15, 9.0 indrāgnī apasas parīty ukthamukham //
GB, 2, 3, 16, 1.0 atha śaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścatur āhvayante //
GB, 2, 3, 16, 19.0 tasya pañca diśaḥ pañcokthāni prātaḥsavanasya //
GB, 2, 3, 16, 20.0 sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti //
GB, 2, 4, 1, 4.0 sadyo ha jāto vṛṣabhaḥ kanīna ity ukthamukham //
GB, 2, 4, 2, 9.0 indraḥ pūrbhid ātirad dāsam arkair ity ukthamukham //
GB, 2, 4, 3, 4.0 bhūya id vāvṛdhe vīryāyety ukthamukham //
GB, 2, 4, 4, 1.0 athādhvaryo śaṃsāvom iti stotriyāyānurūpāya pragāthāyokthamukhāya paridhānīyāyā iti pañcakṛtva āhvayante //
GB, 2, 4, 4, 17.0 pañcokthāni mādhyaṃdinasya savanasya //
GB, 2, 4, 4, 18.0 sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti //
GB, 2, 4, 11, 15.0 yad agnir aśvo bhūtvā prathamaḥ prajigāya tasmād āgneyībhir ukthāni praṇayanti //
GB, 2, 4, 11, 17.0 yat pañca devatā abhyuttasthus tasmāt pañca devatā ukthe śasyante //
GB, 2, 4, 11, 24.0 tasmād u evaitāḥ pañca devatā ukthe śasyante //
GB, 2, 4, 12, 9.0 ye ha vā enaṃ pañcabhiḥ prāṇaiḥ samīryotthāpayaṃs tā u evaitāḥ pañca devatā ukthe śasyante //
GB, 2, 4, 13, 1.0 tad āhur yad dvayor devatayo stuvata indrāgnyor ity atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 13, 2.0 anto vā āgnimārutam antar ukthāny anta āśvinam //
GB, 2, 4, 13, 4.0 atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 13, 5.0 dve dve ukthamukhe bhavatas tad yad dve dve //
GB, 2, 4, 14, 1.0 atha yad aindrāvāruṇaṃ maitrāvaruṇasyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati //
GB, 2, 4, 14, 1.0 atha yad aindrāvāruṇaṃ maitrāvaruṇasyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati //
GB, 2, 4, 14, 1.0 atha yad aindrāvāruṇaṃ maitrāvaruṇasyokthaṃ bhavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavaty aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bhavati //
GB, 2, 4, 14, 4.0 dve dve ukthamukhe bhavataḥ //
GB, 2, 4, 15, 1.0 atha yad aindrāvaruṇaṃ maitrāvaruṇasyokthaṃ bhavatīndrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dhṛtavratāv ity ṛcābhyanūktam //
GB, 2, 4, 15, 4.0 carṣaṇīdhṛtaṃ maghavānam ukthyam ity ukthamukham //
GB, 2, 4, 15, 10.0 aindrāvaruṇam asyaitan nityam uktham //
GB, 2, 4, 16, 1.0 atha yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina ukthaṃ bhavatīndraś ca somaṃ pibataṃ bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū ity ṛcābhyanūktam //
GB, 2, 4, 16, 4.0 pra maṃhiṣṭhāya bṛhate bṛhadraya ity ukthamukham //
GB, 2, 4, 16, 14.0 aindrābārhaspatyam asyaitan nityam uktham //
GB, 2, 4, 17, 1.0 atha yad aindrāvaiṣṇavam acchāvākasyokthaṃ bhavatīndrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadhānety ṛcābhyanūktam //
GB, 2, 4, 17, 4.0 ṛtur janitrī tasyā apas parīty ukthamukham //
GB, 2, 4, 17, 10.0 aindrāvaiṣṇavam asyaitan nityam uktham //
GB, 2, 4, 18, 1.0 athādhvaryo śaṃśaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścaturāhvayante //
GB, 2, 4, 18, 26.0 pañcokthāni tṛtīyasavanasya //
GB, 2, 4, 18, 27.0 sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoti //
GB, 2, 5, 9, 15.0 tā atiriktokthe vāravantīyenāvārayan //
GB, 2, 5, 10, 1.0 tadyathaivādo 'hna ukthānām āgneyaṃ prathamaṃ bhavaty evam evaitad atrāpy āgneyaṃ prathamaṃ bhavati //
GB, 2, 5, 10, 4.0 aindrāvaiṣṇavam acchāvākasyokthaṃ bhavati //
GB, 2, 5, 10, 5.0 caturāhāvāny atiriktokthāni bhavanti //
GB, 2, 5, 10, 6.0 paśavo vā ukthāni //
GB, 2, 6, 6, 1.0 tad āhuḥ kathaṃ dvyuktho hotaikasūkta ekokthā hotrā dvisūktā iti //
GB, 2, 6, 6, 7.0 tasmād dvyukthaḥ //
GB, 2, 6, 6, 10.0 tasmād ekokthāḥ //
GB, 2, 6, 6, 18.0 tasmād ekokthāḥ //
GB, 2, 6, 6, 26.0 tasmād ekokthāḥ //
GB, 2, 6, 6, 28.0 tad āhur yad dvyuktho hotaikasūkta ekokthā hotrā dvisūktāḥ kathaṃ tat samaṃ bhavati //
GB, 2, 6, 6, 30.0 tad āhur yad agniṣṭoma eva sati yajñe dve hotur ukthe atiricyete kathaṃ tato hotrā na vyavacchidyanta iti //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 7, 1.0 āgneyīṣu maitrāvaruṇasyokthaṃ praṇayanti //
GB, 2, 6, 7, 7.0 paśava ukthāni //
GB, 2, 6, 7, 9.0 aindrīṣu brāhmaṇācchaṃsina ukthaṃ praṇayanti //
GB, 2, 6, 7, 15.0 paśava ukthāni //
GB, 2, 6, 7, 17.0 aindrīṣv acchāvākasyokthaṃ praṇayanti //
GB, 2, 6, 7, 23.0 paśava ukthāni //
GB, 2, 6, 7, 29.0 dharāṇi ha vā asyaitāny ukthāni bhavanti yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarut //
GB, 2, 6, 16, 40.0 yad v evaināḥ saṃśaṃsati yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarud etāni vā atrokthāni bhavanti //