Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 5, 15.1 prasādai ratnavikṛtaiḥ parvatair upaśobhitām /
Rām, Bā, 5, 16.2 sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām //
Rām, Bā, 12, 29.2 bahūni ratnāny ādāya rājño daśarathasya ha //
Rām, Bā, 13, 25.3 aśvaratnottamaṃ tasya rājño daśarathasya ha //
Rām, Bā, 24, 5.2 kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ //
Rām, Bā, 26, 14.1 asiratnaṃ mahābāho dadāmi nṛvarātmaja /
Rām, Bā, 30, 7.2 adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭum arhasi //
Rām, Bā, 44, 24.1 uccaiḥśravā hayaśreṣṭho maṇiratnaṃ ca kaustubham /
Rām, Bā, 52, 9.2 ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ /
Rām, Bā, 52, 9.2 ratnaṃ hi bhagavann etad ratnahārī ca pārthivaḥ /
Rām, Bā, 52, 22.1 etad eva hi me ratnam etad eva hi me dhanam /
Rām, Bā, 65, 13.1 tad etad devadevasya dhanūratnaṃ mahātmanaḥ /
Rām, Bā, 68, 2.2 vrajantv agre suvihitā nānāratnasamanvitāḥ //
Rām, Ay, 3, 30.1 sā hiraṇyaṃ ca gāś caiva ratnāni vividhāni ca /
Rām, Ay, 9, 20.1 maṇimuktāsuvarṇāni ratnāni vividhāni ca /
Rām, Ay, 13, 8.1 candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam /
Rām, Ay, 13, 28.2 avāryamāṇaḥ praviveśa sārathiḥ prabhūtaratnaṃ makaro yathārṇavam //
Rām, Ay, 14, 27.2 prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham //
Rām, Ay, 16, 26.2 nānāratnasamākīrṇāṃ savājirathakuñjarām //
Rām, Ay, 27, 31.1 brāhmaṇebhyaś ca ratnāni bhikṣukebhyaś ca bhojanam /
Rām, Ay, 27, 33.2 dhanāni ratnāni ca dātum aṅganā pracakrame dharmabhṛtāṃ manasvinī //
Rām, Ay, 29, 6.1 anyaiś ca ratnair bahubhiḥ kākutsthaḥ pratyapūjayat /
Rām, Ay, 29, 8.1 paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam /
Rām, Ay, 29, 12.2 arcayāhūya saumitre ratnaiḥ sasyam ivāmbubhiḥ //
Rām, Ay, 29, 15.2 toṣayainaṃ mahārhaiś ca ratnair vastrair dhanais tathā //
Rām, Ay, 32, 2.1 sūta ratnasusampūrṇā caturvidhabalā camūḥ /
Rām, Ay, 38, 8.1 te ratnahīnās taruṇāḥ phalakāle vivāsitāḥ /
Rām, Ay, 66, 9.1 yan me dhanaṃ ca ratnaṃ ca dadau rājā paraṃtapaḥ /
Rām, Ay, 70, 5.1 niveśya śayane cāgrye nānāratnapariṣkṛte /
Rām, Ay, 71, 2.1 brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam /
Rām, Ay, 75, 9.1 śātakumbhamayīṃ ramyāṃ maṇiratnasamākulām /
Rām, Ay, 76, 7.2 koṭyāparāntāḥ sāmudrā ratnāny abhiharantu te //
Rām, Ay, 80, 19.2 harmyaprāsādasampannāṃ sarvaratnavibhūṣitām //
Rām, Ay, 85, 33.2 veśma tad ratnasampūrṇaṃ bharataḥ kaikayīsutaḥ //
Rām, Ay, 102, 31.2 prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ //
Rām, Ār, 33, 6.1 kāñcanaṃ ratham āsthāya kāmagaṃ ratnabhūṣitam /
Rām, Ār, 33, 25.2 dhanadhānyopapannāni strīratnair āvṛtāni ca //
Rām, Ār, 33, 34.1 ayojālāni nirmathya bhittvā ratnagṛhaṃ varam /
Rām, Ār, 36, 21.1 harmyaprāsādasambādhāṃ nānāratnavibhūṣitām /
Rām, Ār, 37, 18.2 ratnāni ca rathāś caiva trāsaṃ saṃjanayanti me //
Rām, Ār, 40, 6.1 āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ /
Rām, Ār, 40, 16.1 manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ /
Rām, Ār, 40, 29.2 anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam /
Rām, Ār, 40, 32.1 adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam /
Rām, Ār, 41, 7.1 mṛgo hy evaṃvidho ratnavicitro nāsti rāghava /
Rām, Ār, 41, 13.1 nānāvarṇavicitrāṅgo ratnabindusamācitaḥ /
Rām, Ār, 41, 28.2 nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet //
Rām, Ār, 41, 30.2 dhātavo vividhāś cāpi maṇiratnasuvarṇinaḥ //
Rām, Ār, 41, 33.1 etasya mṛgaratnasya parārdhye kāñcanatvaci /
Rām, Ār, 47, 9.2 raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm //
Rām, Ār, 50, 27.1 caraṇān nūpuraṃ bhraṣṭaṃ vaidehyā ratnabhūṣitam /
Rām, Ār, 53, 7.2 nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam //
Rām, Ki, 11, 9.1 ūrmimantam atikramya sāgaraṃ ratnasaṃcayam /
Rām, Ki, 17, 5.1 śakradattā varā mālā kāñcanī ratnabhūṣitā /
Rām, Ki, 24, 25.1 viśrāṇayanto ratnāni vividhāni bahūni ca /
Rām, Ki, 25, 6.2 arcayiṣyati ratnaiś ca mālyaiś ca tvāṃ viśeṣataḥ //
Rām, Ki, 25, 22.1 tathā sarvāṇi ratnāni sarvabījauṣadhāni ca /
Rām, Ki, 25, 26.2 ratnair vastraiś ca bhakṣyaiś ca toṣayitvā dvijarṣabhān //
Rām, Ki, 32, 4.1 sa tāṃ ratnamayīṃ śrīmān divyāṃ puṣpitakānanām /
Rām, Ki, 32, 4.2 ramyāṃ ratnasamākīrṇāṃ dadarśa mahatīṃ guhām //
Rām, Ki, 32, 13.2 prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca //
Rām, Ki, 39, 35.1 gṛhaṃ ca vainateyasya nānāratnavibhūṣitam /
Rām, Ki, 40, 35.2 śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam //
Rām, Ki, 40, 38.2 sarvaratnamayaḥ śrīmān ṛṣabho nāma parvataḥ //
Rām, Ki, 42, 43.1 sarvaratnamayaiś citrair avagāḍhā nagottamaiḥ /
Rām, Ki, 49, 32.2 papraccha kā tvaṃ bhavanaṃ bilaṃ ca ratnāni cemāni vadasva kasya //
Rām, Su, 3, 18.1 tāṃ ratnavasanopetāṃ koṣṭhāgārāvataṃsakām /
Rām, Su, 5, 7.1 bahuratnasamākīrṇaṃ parārdhyāsanabhājanam /
Rām, Su, 5, 10.1 muditapramadāratnaṃ rākṣasendraniveśanam /
Rām, Su, 5, 13.1 mahātmano mahad veśma mahāratnaparicchadam /
Rām, Su, 5, 37.1 anantaratnanicayaṃ nidhijālaṃ samantataḥ /
Rām, Su, 5, 38.1 arcirbhiścāpi ratnānāṃ tejasā rāvaṇasya ca /
Rām, Su, 5, 42.1 prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam /
Rām, Su, 6, 6.1 mahītale svargam iva prakīrṇaṃ śriyā jvalantaṃ bahuratnakīrṇam /
Rām, Su, 6, 8.2 dadarśa yuktīkṛtameghacitraṃ vimānaratnaṃ bahuratnacitram //
Rām, Su, 6, 8.2 dadarśa yuktīkṛtameghacitraṃ vimānaratnaṃ bahuratnacitram //
Rām, Su, 6, 11.1 puṣpāhvayaṃ nāma virājamānaṃ ratnaprabhābhiśca vivardhamānam /
Rām, Su, 7, 10.2 vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam //
Rām, Su, 8, 1.1 tatra divyopamaṃ mukhyaṃ sphāṭikaṃ ratnabhūṣitam /
Rām, Su, 13, 12.2 puṣparatnaśataiścitraṃ pañcamaṃ sāgaraṃ yathā //
Rām, Su, 16, 13.1 kācid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī /
Rām, Su, 17, 16.1 sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām /
Rām, Su, 18, 11.1 strīratnam asi maivaṃ bhūḥ kuru gātreṣu bhūṣaṇam /
Rām, Su, 18, 17.1 lokebhyo yāni ratnāni sampramathyāhṛtāni me /
Rām, Su, 18, 32.1 yāni vaiśravaṇe subhru ratnāni ca dhanāni ca /
Rām, Su, 19, 11.1 tatheyaṃ tvāṃ samāsādya laṅkā ratnaughasaṃkulā /
Rām, Su, 21, 13.1 samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam /
Rām, Su, 36, 43.1 srajaśca sarvaratnāni priyā yāśca varāṅganāḥ /
Rām, Su, 36, 53.1 pratigṛhya tato vīro maṇiratnam anuttamam /
Rām, Su, 36, 54.1 maṇiratnaṃ kapivaraḥ pratigṛhyābhivādya ca /
Rām, Su, 45, 4.2 patākinaṃ ratnavibhūṣitadhvajaṃ manojavāṣṭāśvavaraiḥ suyojitam //
Rām, Su, 46, 55.2 dadarśa rājñaḥ paricāravṛddhān gṛhaṃ mahāratnavibhūṣitaṃ ca //
Rām, Su, 47, 9.1 mahati sphāṭike citre ratnasaṃyogasaṃskṛte /
Rām, Su, 64, 3.2 tathā mamāpi hṛdayaṃ maṇiratnasya darśanāt //
Rām, Su, 64, 4.1 maṇiratnam idaṃ dattaṃ vaidehyāḥ śvaśureṇa me /
Rām, Yu, 4, 84.2 tādṛgrūpe sma dṛśyete tārāratnasamākule //
Rām, Yu, 4, 87.1 ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā /
Rām, Yu, 9, 17.1 yāvanna sagajāṃ sāśvāṃ bahuratnasamākulām /
Rām, Yu, 30, 26.1 tāṃ ratnapūrṇāṃ bahusaṃvidhānāṃ prāsādamālābhir alaṃkṛtāṃ ca /
Rām, Yu, 52, 30.3 dhanadhānyaiśca kāmaiśca ratnaiścaināṃ pralobhaya //
Rām, Yu, 62, 13.1 ratnacitragavākṣāṇi sādhiṣṭhānāni sarvaśaḥ /
Rām, Yu, 101, 18.1 hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca /
Rām, Yu, 101, 21.2 ratnaughād vividhāccāpi devarājyād viśiṣyate //
Rām, Yu, 110, 4.2 ratnair arthaiśca vividhair bhūṣaṇaiścābhipūjaya //
Rām, Yu, 110, 8.2 ratnārthaiḥ saṃvibhāgena sarvān evānvapūjayat //
Rām, Yu, 110, 9.1 tatastān pūjitān dṛṣṭvā ratnair arthaiśca yūthapān /
Rām, Yu, 114, 18.2 lobhayāmāsa vaidehīṃ bhūtvā ratnamayo mṛgaḥ //
Rām, Yu, 116, 45.2 dadau kṣipraṃ sa sugrīvaḥ sarvaratnavibhūṣitān //
Rām, Yu, 116, 49.2 suṣeṇaḥ sattvasampannaḥ sarvaratnavibhūṣitam //
Rām, Yu, 116, 52.1 ratnakumbhena mahatā śītaṃ mārutavikramaḥ /
Rām, Yu, 116, 54.2 rāmaṃ ratnamaye pīṭhe sahasītaṃ nyaveśayat //
Rām, Yu, 116, 61.1 sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam /
Rām, Yu, 116, 61.1 sarvaratnasamāyuktaṃ maṇiratnavibhūṣitam /
Rām, Yu, 116, 67.1 vaidūryamaṇicitre ca vajraratnavibhūṣite /
Rām, Yu, 116, 76.1 yathārhaṃ pūjitāḥ sarve kāmai ratnaiś ca puṣkalaiḥ /
Rām, Utt, 25, 17.1 lakṣiṇyo ratnabhūtāśca devadānavarakṣasām /
Rām, Utt, 38, 7.1 yathāpurāṇi te gatvā ratnāni vividhāni ca /
Rām, Utt, 38, 8.1 aśvān ratnāni vastrāṇi hastinaśca madotkaṭān /
Rām, Utt, 38, 9.2 ādāya tāni ratnāni ayodhyām agaman punaḥ //
Rām, Utt, 38, 10.2 daduḥ sarvāṇi ratnāni rāghavāya mahātmane //
Rām, Utt, 45, 9.1 vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca /
Rām, Utt, 51, 2.2 ayodhyāṃ ratnasampūrṇāṃ hṛṣṭapuṣṭajanāvṛtām //
Rām, Utt, 83, 13.1 rajatānāṃ suvarṇānāṃ ratnānām atha vāsasām /
Rām, Utt, 88, 12.2 divyaṃ divyena vapuṣā sarvaratnavibhūṣitam //
Rām, Utt, 89, 15.1 pitryāṇi bahuratnāni yajñān paramadustarān /
Rām, Utt, 90, 3.1 kambalāni ca ratnāni citravastram athottamam /
Rām, Utt, 91, 11.1 dhanaratnaughasampūrṇe kānanair upaśobhite /
Rām, Utt, 97, 19.2 bahuratnau bahudhanau hṛṣṭapuṣṭajanāvṛtau //