Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1718
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam uktvā tu paruṣaṃ mārīco rāvaṇaṃ tataḥ / (1.1) Par.?
gacchāvety abravīd dīno bhayād rātriṃcaraprabhoḥ // (1.2) Par.?
dṛṣṭaścāhaṃ punas tena śaracāpāsidhāriṇā / (2.1) Par.?
madvadhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me // (2.2) Par.?
kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani / (3.1) Par.?
eṣa gacchāmy ahaṃ tāta svasti te 'stu niśācara // (3.2) Par.?
prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ / (4.1) Par.?
pariṣvajya susaṃśliṣṭam idaṃ vacanam abravīt // (4.2) Par.?
etac chauṇḍīryayuktaṃ te macchandād iva bhāṣitam / (5.1) Par.?
idānīm asi mārīcaḥ pūrvam anyo niśācaraḥ // (5.2) Par.?
āruhyatām ayaṃ śīghraṃ khago ratnavibhūṣitaḥ / (6.1) Par.?
mayā saha ratho yuktaḥ piśācavadanaiḥ kharaiḥ // (6.2) Par.?
tato rāvaṇamārīcau vimānam iva taṃ ratham / (7.1) Par.?
āruhya yayatuḥ śīghraṃ tasmād āśramamaṇḍalāt // (7.2) Par.?
tathaiva tatra paśyantau pattanāni vanāni ca / (8.1) Par.?
girīṃś ca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca // (8.2) Par.?
sametya daṇḍakāraṇyaṃ rāghavasyāśramaṃ tataḥ / (9.1) Par.?
dadarśa sahamārīco rāvaṇo rākṣasādhipaḥ // (9.2) Par.?
avatīrya rathāt tasmāt tataḥ kāñcanabhūṣaṇāt / (10.1) Par.?
haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt // (10.2) Par.?
etad rāmāśramapadaṃ dṛśyate kadalīvṛtam / (11.1) Par.?
kriyatāṃ tat sakhe śīghraṃ yadarthaṃ vayam āgatāḥ // (11.2) Par.?
sa rāvaṇavacaḥ śrutvā mārīco rākṣasas tadā / (12.1) Par.?
mṛgo bhūtvāśramadvāri rāmasya vicacāra ha // (12.2) Par.?
maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ / (13.1) Par.?
raktapadmotpalamukha indranīlotpalaśravāḥ // (13.2) Par.?
kiṃcid abhyunnatagrīva indranīlanibhodaraḥ / (14.1) Par.?
madhūkanibhapārśvaś ca kañjakiñjalkasaṃnibhaḥ // (14.2) Par.?
vaiḍūryasaṃkāśakhuras tanujaṅghaḥ susaṃhataḥ / (15.1) Par.?
indrāyudhasavarṇena pucchenordhvaṃ virājitaḥ // (15.2) Par.?
manoharasnigdhavarṇo ratnair nānāvidhair vṛtaḥ / (16.1) Par.?
kṣaṇena rākṣaso jāto mṛgaḥ paramaśobhanaḥ // (16.2) Par.?
vanaṃ prajvalayan ramyaṃ rāmāśramapadaṃ ca tat / (17.1) Par.?
manoharaṃ darśanīyaṃ rūpaṃ kṛtvā sa rākṣasaḥ // (17.2) Par.?
pralobhanārthaṃ vaidehyā nānādhātuvicitritam / (18.1) Par.?
vicaran gacchate samyak śādvalāni samantataḥ // (18.2) Par.?
rūpyabinduśataiś citro bhūtvā ca priyadarśanaḥ / (19.1) Par.?
viṭapīnāṃ kisalayān bhaṅktvādan vicacāra ha // (19.2) Par.?
kadalīgṛhakaṃ gatvā karṇikārān itas tataḥ / (20.1) Par.?
samāśrayanmandagatiḥ sītāsaṃdarśanaṃ tadā // (20.2) Par.?
rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ / (21.1) Par.?
rāmāśramapadābhyāśe vicacāra yathāsukham // (21.2) Par.?
punar gatvā nivṛttaś ca vicacāra mṛgottamaḥ / (22.1) Par.?
gatvā muhūrtaṃ tvarayā punaḥ pratinivartate // (22.2) Par.?
vikrīḍaṃś ca punar bhūmau punar eva niṣīdati / (23.1) Par.?
āśramadvāram āgamya mṛgayūthāni gacchati // (23.2) Par.?
mṛgayūthair anugataḥ punar eva nivartate / (24.1) Par.?
sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ // (24.2) Par.?
paribhramati citrāṇi maṇḍalāni viniṣpatan / (25.1) Par.?
samudvīkṣya ca sarve taṃ mṛgā ye 'nye vanecarāḥ // (25.2) Par.?
upagamya samāghrāya vidravanti diśo daśa / (26.1) Par.?
rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ // (26.2) Par.?
pracchādanārthaṃ bhāvasya na bhakṣayati saṃspṛśan / (27.1) Par.?
tasminn eva tataḥ kāle vaidehī śubhalocanā // (27.2) Par.?
kusumāpacaye vyagrā pādapān atyavartata / (28.1) Par.?
karṇikārān aśokāṃś ca cūtāṃś ca madirekṣaṇā // (28.2) Par.?
kusumāny apacinvantī cacāra rucirānanā / (29.1) Par.?
anarhāraṇyavāsasya sā taṃ ratnamayaṃ mṛgam / (29.2) Par.?
muktāmaṇivicitrāṅgaṃ dadarśa paramāṅganā // (29.3) Par.?
taṃ vai ruciradantauṣṭhaṃ rūpyadhātutanūruham / (30.1) Par.?
vismayotphullanayanā sasnehaṃ samudaikṣata // (30.2) Par.?
sa ca tāṃ rāmadayitāṃ paśyan māyāmayo mṛgaḥ / (31.1) Par.?
vicacāra tatas tatra dīpayann iva tad vanam // (31.2) Par.?
adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam / (32.1) Par.?
vismayaṃ paramaṃ sītā jagāma janakātmajā // (32.2) Par.?
Duration=0.09550404548645 secs.