Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 57.0 indro vai vṛtrāya vajraṃ prāharat //
MS, 1, 6, 3, 59.0 yaccharkarā upakīryāgnim ādhatte vajram eva sapatnāya bhrātṛvyāya praharati //
MS, 1, 6, 3, 61.0 vajram evāsmai praharati //
MS, 1, 6, 6, 35.0 agninā vai devatayā viṣṇunā yajñena devā asurān pravlīya vajreṇānvavāsṛjan //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 8, 2, 32.0 tā agnaye vajro 'bhavan //
MS, 1, 10, 14, 13.0 indro vai vṛtrāya vajram udyamaṃ nāśaknot //
MS, 1, 10, 16, 35.0 indrāgnī evāsmai vajram anvabibhṛtām //
MS, 1, 10, 16, 36.0 indrāgnī asmai vajram abhyavahatām //
MS, 1, 11, 7, 2.0 savitṛprasūta eva vajraṃ sarpati vājasyojjityai //
MS, 1, 11, 7, 4.0 prajāpatir evainaṃ vajrād adhi prasuvati vājasyojjityai //
MS, 2, 1, 3, 38.0 indro vai vṛtrāya vajram udayacchat //
MS, 2, 1, 3, 43.0 atho anumatavajro 'sad iti //
MS, 2, 1, 3, 54.0 ye evāsmai vajram anvamaṃsātāṃ tābhyām eṣa bhāgaḥ kriyate //
MS, 2, 1, 8, 39.0 te vajram ādāyābhyapatan //
MS, 2, 1, 9, 32.0 idam aham amuṣyāmuṣyāyaṇasyendravajreṇa śiraś chinadmīti //
MS, 2, 1, 9, 33.0 indravajrenaivāsya śiraś chinatti //
MS, 2, 1, 9, 35.0 vajro vai sphyaḥ //
MS, 2, 1, 9, 39.0 vajro vā āpaḥ //
MS, 2, 1, 9, 40.0 yad etad apsumad yajur bhavati vajreṇaivainaṃ stṛṇute //
MS, 2, 1, 12, 8.0 sa imā diśo vajreṇābhiparyāvartata //
MS, 2, 1, 12, 14.0 vajreṇemā diśo 'bhiparyāvartate //
MS, 2, 2, 10, 15.0 pravabhro vā indro vṛtrāya vajraṃ prāharat //
MS, 2, 2, 10, 16.0 pravabhra evaibhyo vajraṃ praharati //
MS, 2, 2, 10, 26.0 indro vai vṛtrāya vajram udayacchat //
MS, 2, 2, 11, 14.0 vajraṃ vā eṣa bhrātṛvyāyoñśrayati yaḥ somena yajate //
MS, 2, 2, 11, 16.0 vajreṇaivāsya vajraṃ stṛṇute //
MS, 2, 2, 11, 16.0 vajreṇaivāsya vajraṃ stṛṇute //
MS, 2, 4, 3, 18.0 tasmai tvaṣṭā vajram asiñcat //
MS, 2, 4, 3, 19.0 tapo vai sa vajra āsīt //
MS, 2, 4, 3, 29.0 sa yad asyāṃ tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 30.0 sa vajram udyataṃ dṛṣṭvābibhet //
MS, 2, 4, 3, 44.0 sa yad antarikṣe tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 45.0 sa vajram udyataṃ dṛṣṭvābibhet //
MS, 2, 4, 3, 59.0 sa yad divi tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 60.0 sa vajram udyataṃ dṛṣṭvābibhet //
MS, 2, 5, 8, 27.0 yad vajriṇe vajram evāsmā ādhāt //
MS, 2, 5, 8, 32.0 vajram evāsmai praharati //
MS, 2, 5, 11, 9.0 yad vāyave vāyur evāsmai vajraṃ saṃśyati //
MS, 2, 5, 11, 10.0 aindro vai vajraḥ //
MS, 2, 5, 11, 11.0 indriyeṇa khalu vai vajraḥ prahriyate //
MS, 2, 5, 11, 12.0 yad aindro vajram evāsmai praharati //
MS, 2, 6, 9, 13.0 indrasya vajro 'si vārtraghnaḥ //
MS, 2, 6, 11, 2.1 indrasya vajro 'si vājasaniḥ /
MS, 2, 6, 11, 2.8 eṣa vajro vājasātamas tena nau putro vājaṃ set //
MS, 2, 6, 12, 6.9 eṣa vajras tena me radhya /
MS, 2, 10, 4, 10.1 gotrabhidaṃ govidaṃ vajrabāhuṃ jayantam ajma pramṛṇantam ojasā /
MS, 2, 13, 6, 10.1 girā vajro na saṃbhṛtaḥ sabalo anapacyutaḥ /
MS, 3, 2, 10, 22.0 atho vajro vai pañcadaśaḥ //
MS, 3, 2, 10, 23.0 vajreṇa vā etad yajamāno bhrātṛvyam ubhayato nirbhajati //
MS, 3, 2, 10, 48.0 vajras triṣṭup //
MS, 3, 2, 10, 49.0 vajraḥ ṣoḍaśī //
MS, 3, 2, 10, 50.0 savyāpagrahaṇo vai vajro dakṣiṇāpraharaṇaḥ //
MS, 3, 2, 10, 51.0 savyāpagrahaṇaṃ vā etad vajraṃ dakṣiṇāpraharaṇaṃ yajamāno bhrātṛvyāya praharati //
MS, 3, 9, 6, 18.0 dvau vai vajrau //
MS, 3, 11, 1, 1.2 tribhir devais triṃśatā vajrabāhur jaghāna vṛtraṃ vi duro vavāra //
MS, 3, 11, 1, 3.2 puraṃdaro gotrabhṛd vajrabāhur āyātu yajñam upa no juṣāṇaḥ //
MS, 3, 16, 3, 12.2 apām ojmānaṃ pari gobhir āvṛtam indrasya vajraṃ haviṣā rathaṃ yaja //
MS, 3, 16, 3, 13.1 indrasya vajro marutām anīkaṃ mitrasya garbho varuṇasya nābhiḥ /
MS, 4, 4, 1, 19.0 atha yad ulbyānāṃ vajro vai paśavaḥ //
MS, 4, 4, 1, 20.0 vajrā ulbyāḥ //
MS, 4, 4, 1, 21.0 vajreṇa vā etad rāṣṭre vajraṃ dadhāti //
MS, 4, 4, 1, 21.0 vajreṇa vā etad rāṣṭre vajraṃ dadhāti //