Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 21, 6.2 sūryaraśmiparītāśca mūrchitāḥ pannagābhavan /
MBh, 1, 67, 5.13 agnir dahati tejobhiḥ sūryo dahati raśmibhiḥ /
MBh, 1, 74, 2.2 sa yantetyucyate sadbhir na yo raśmiṣu lambate //
MBh, 1, 165, 40.13 yugāntasamaye ghorāḥ pataṃgasyeva raśmayaḥ /
MBh, 1, 212, 1.363 raśmipragrahaṇe pārtha na me 'sti sadṛśo bhuvi /
MBh, 1, 212, 1.364 tasmāt sā pūrvam āruhya raśmīñ jagrāha mādhavī /
MBh, 1, 213, 12.22 tataḥ subhadrā tvaritā raśmīn saṃgṛhya pāṇinā /
MBh, 1, 216, 25.6 ajitaḥ phālgunetyuktvā raśmīn ādāya vīryavān /
MBh, 1, 223, 8.2 arciṣaste mahāvīrya raśmayaḥ savitur yathā //
MBh, 1, 223, 16.2 sūryo bhūtvā raśmibhir jātavedo bhūmer ambho bhūmijātān rasāṃśca /
MBh, 3, 3, 6.1 gatvottarāyaṇaṃ tejorasān uddhṛtya raśmibhiḥ /
MBh, 3, 12, 8.2 sārkaraśmitaḍiccakraṃ sabalākam ivāmbudam //
MBh, 3, 20, 7.2 raśmibhiś ca samudyamya javenābhyapatat tadā //
MBh, 3, 20, 9.1 pratodenāhatā rājan raśmibhiś ca samudyatāḥ /
MBh, 3, 43, 19.3 āruroha rathaṃ śīghraṃ hayān yeme ca raśmibhiḥ //
MBh, 3, 69, 20.1 raśmibhiś ca samudyamya nalo yātum iyeṣa saḥ /
MBh, 3, 70, 13.3 muhūrtam iva vārṣṇeyo raśmīn yacchatu vājinām //
MBh, 3, 153, 3.2 niṣprabhaś cābhavat sūryaś channaraśmis tamovṛtaḥ //
MBh, 3, 157, 48.1 sa raśmibhir ivādityaḥ śarair arinighātibhiḥ /
MBh, 3, 202, 22.2 yo dhīro dhārayed raśmīn sa syāt paramasārathiḥ //
MBh, 3, 220, 11.2 sūryaraśmiṣu cāpyanyad anyaccaivāpatad bhuvi /
MBh, 4, 41, 9.1 saṃsthāpya cāśvān kaunteyaḥ samudyamya ca raśmibhiḥ /
MBh, 4, 41, 17.3 dṛḍhaṃ ca raśmīn saṃyaccha śaṅkhaṃ dhmāsyāmyahaṃ punaḥ //
MBh, 4, 48, 13.3 niyamya ca tato raśmīn yatra te kurupuṃgavāḥ /
MBh, 4, 49, 4.1 etena tūrṇaṃ pratipādayemāñśvetān hayān kāñcanaraśmiyoktrān /
MBh, 4, 58, 9.1 sa raśmibhir ivādityaḥ pratapan samare balī /
MBh, 4, 61, 15.1 raśmīn samutsṛjya tato mahātmā rathād avaplutya virāṭaputraḥ /
MBh, 5, 75, 14.1 nātipraṇītaraśmiḥ syāt tathā bhavati paryaye /
MBh, 5, 82, 20.2 prakīrṇaraśmāvāditye vimale lohitāyati //
MBh, 5, 97, 10.1 udaye nityaśaścātra candramā raśmibhir vṛtaḥ /
MBh, 6, 4, 16.2 prasannabhāḥ pāvaka ūrdhvaraśmiḥ pradakṣiṇāvartaśikho vidhūmaḥ /
MBh, 6, 4, 17.2 viśuddharaśmistapanaḥ śaśī ca jayasyaitad bhāvino rūpam āhuḥ //
MBh, 6, 55, 127.1 tato raviṃ saṃhṛtaraśmijālaṃ dṛṣṭvā bhṛśaṃ śastraparikṣatāṅgāḥ /
MBh, 6, 76, 16.2 samuddhataṃ vai taruṇārkavarṇaṃ rajo babhau chādayat sūryaraśmīn //
MBh, 6, 80, 34.2 madhyaṃdine mahārāja raśmibhistapano yathā //
MBh, 6, 85, 34.2 anukarṣaiḥ śubhai rājan yoktraiścavyasuraśmibhiḥ /
MBh, 6, 88, 34.2 tau petatū rathopasthe raśmīn utsṛjya vājinām //
MBh, 7, 20, 21.1 sūryaraśmipratīkāśaiḥ karmāraparimārjitaiḥ /
MBh, 7, 25, 12.2 nārācair arkaraśmyābhair bhīmasenaṃ smayann iva //
MBh, 7, 25, 31.1 tomaraiḥ sūryaraśmyābhair bhagadatto 'tha saptabhiḥ /
MBh, 7, 25, 50.2 babhau raśmīn ivādityo bhuvaneṣu samutsṛjan //
MBh, 7, 25, 52.2 saṃsyūta iva sūryasya raśmibhir jalado mahān //
MBh, 7, 28, 7.1 so 'rkaraśminibhāṃstīkṣṇāṃstomarān vai caturdaśa /
MBh, 7, 57, 31.1 candraraśmiprakāśāṅgīṃ pṛthivīṃ puramālinīm /
MBh, 7, 58, 26.1 pāṇḍaraiścandraraśmyābhair hemadaṇḍaiśca cāmaraiḥ /
MBh, 7, 60, 19.1 atha jagrāha govindo raśmīn raśmivatāṃ varaḥ /
MBh, 7, 66, 20.2 yugāntādityaraśmyābhaiḥ pāṇḍavāstaśarair hatāḥ //
MBh, 7, 66, 21.2 sa droṇameghaḥ śaravarṣavegaiḥ prācchādayanmegha ivārkaraśmīn //
MBh, 7, 67, 2.1 kirann iṣugaṇāṃstīkṣṇān svaraśmīn iva bhāskaraḥ /
MBh, 7, 70, 26.1 arkaraśmiprabhinneṣu śastreṣu kavaceṣu ca /
MBh, 7, 74, 1.2 parivartamāne tvāditye tatra sūryasya raśmibhiḥ /
MBh, 7, 93, 24.2 ayodhayacca yad droṇaṃ raśmīñ jagrāha ca svayam //
MBh, 7, 94, 4.2 nāśaknuvan vārayituṃ samantād ādityaraśmipratimaṃ narāgryam //
MBh, 7, 100, 20.1 kavacānāṃ prabhāstatra sūryaraśmivicitritāḥ /
MBh, 7, 102, 78.2 ūrdhvaraśmir ivādityo vibabhau tatra pāṇḍavaḥ //
MBh, 7, 106, 46.2 dadhāra samare vīraḥ svaraśmīn iva bhāskaraḥ //
MBh, 7, 106, 52.2 nārācair arkaraśmyābhaiḥ karṇaṃ vivyādha corasi //
MBh, 7, 106, 53.2 yathā hi jaladaṃ bhittvā rājan sūryasya raśmayaḥ //
MBh, 7, 112, 5.1 raśmijālair ivārkasya vitatair bharatarṣabha /
MBh, 7, 112, 24.2 tebhyo vyasṛjad āyastaḥ sūryaraśminibhān prabhuḥ //
MBh, 7, 114, 44.2 raśmīn yoktrāṇi cāśvānāṃ karṇo vaikartano 'chinat //
MBh, 7, 120, 44.2 mumucuḥ sūryaraśmyābhāñ śataśaḥ phalgunaṃ prati //
MBh, 7, 123, 19.2 mandaraśmiḥ sahasrāṃśur astaṃ girim upāgamat //
MBh, 7, 138, 18.2 pratiprabhā raśmibhir ājamīḍha punaḥ punaḥ saṃjanayanti dīptāḥ //
MBh, 7, 141, 12.2 lohitāṅga ivākāśād dīptaraśmir yadṛcchayā //
MBh, 7, 143, 36.1 patākāśca sa tūṇīrān raśmīn yoktrāṇi cābhibho /
MBh, 7, 147, 14.2 raśmibhir bhāskaro rājaṃstamasām iva bhārata //
MBh, 7, 150, 14.2 raśmibhiḥ sūryaraśmyābhaiḥ saṃjagrāha hayān raṇe /
MBh, 7, 150, 14.2 raśmibhiḥ sūryaraśmyābhaiḥ saṃjagrāha hayān raṇe /
MBh, 7, 159, 44.2 raśmijālaṃ mahaccandro mandaṃ mandam avāsṛjat //
MBh, 7, 159, 45.1 utsārayantaḥ prabhayā tamaste candraraśmayaḥ /
MBh, 7, 159, 48.1 bodhyamānaṃ tu tat sainyaṃ rājaṃścandrasya raśmibhiḥ /
MBh, 7, 163, 8.1 sa raśmiṣu viṣaktatvād utsasarja śarāsanam /
MBh, 7, 163, 8.2 dhanuṣā karma kurvaṃstu raśmīn sa punar utsṛjat //
MBh, 7, 165, 106.1 sa madhyaṃ prāpya pāṇḍūnāṃ śararaśmiḥ pratāpavān /
MBh, 7, 171, 49.1 evam uktvārkaraśmyābhaṃ suparvāṇaṃ śarottamam /
MBh, 8, 6, 41.2 kṛtaghnāḥ sūryaraśmīnāṃ jvalatām iva darśane //
MBh, 8, 8, 27.2 balavat sūryaraśmyābhair bhittvā bhittvā vinedatuḥ //
MBh, 8, 9, 3.2 nārācair arkaraśmyābhaiḥ karmāraparimārjitaiḥ //
MBh, 8, 11, 12.2 svaraśmibhir ivānyonyaṃ tāpayantau śarottamaiḥ //
MBh, 8, 12, 50.2 sa tena vibabhau drauṇir ūrdhvaraśmir yathā raviḥ //
MBh, 8, 12, 51.2 saraśmijālanikarau yugāntārkāv ivāsatuḥ //
MBh, 8, 12, 68.2 chittvāśvaraśmīṃs turagān avidhyat te taṃ raṇād ūhur atīva dūram //
MBh, 8, 14, 10.2 saṃchinnaraśmiyoktrākṣān vyanukarṣayugān rathān /
MBh, 8, 15, 36.1 sa tomaraṃ bhāskararaśmisaṃnibhaṃ balāstrasargottamayatnamanyubhiḥ /
MBh, 8, 17, 64.2 svaraśmibhir ivādityo bhuvane visṛjan prabhām //
MBh, 8, 19, 14.2 pratodaḥ prāpataddhastād raśmayaś ca viśāṃ pate //
MBh, 8, 19, 15.1 sa pratodaṃ punar gṛhya raśmīṃś caiva mahāyaśāḥ /
MBh, 8, 19, 24.1 akṣāṇām atha yoktrāṇāṃ cakrāṇāṃ raśmibhiḥ saha /
MBh, 8, 22, 47.2 raśmigrāhaś ca dāśārhaḥ sarvalokanamaskṛtaḥ //
MBh, 8, 24, 75.1 karma satyaṃ tapo 'rthaś ca vihitās tatra raśmayaḥ /
MBh, 8, 29, 13.1 divākareṇāpi samaṃ tapantaṃ samāptaraśmiṃ yaśasā jvalantam /
MBh, 8, 40, 111.2 ādadānaḥ śarān ghorān svaraśmīn iva bhāskaraḥ //
MBh, 8, 45, 19.2 tato raśmīn rathāśvānāṃ kṣurapraiś cicchide jayaḥ //
MBh, 8, 57, 6.1 eṣa śalyo rathopasthe raśmisaṃcārakovidaḥ /
MBh, 8, 57, 57.2 śarograraśmiḥ śuciśukramadhyago yathaiva sūryaḥ pariveṣagas tathā //
MBh, 8, 67, 16.2 ādatta pārtho 'ñjalikaṃ niṣaṅgāt sahasraraśmer iva raśmim uttamam //
MBh, 8, 67, 30.2 vibhāti dehaḥ karṇasya svaraśmibhir ivāṃśumān //
MBh, 8, 68, 61.2 tamo nihatyābhyuditau yathāmalau śaśāṅkasūryāv iva raśmimālinau //
MBh, 9, 19, 20.1 tataḥ pṛṣatkān pravavarṣa rājā sūryo yathā raśmijālaṃ samantāt /
MBh, 9, 61, 11.1 atha paścāt tataḥ kṛṣṇo raśmīn utsṛjya vājinām /
MBh, 9, 61, 14.1 sopāsaṅgaḥ saraśmiśca sāśvaḥ sayugabandhuraḥ /
MBh, 11, 1, 12.2 na bhrājiṣye mahāprājña kṣīṇaraśmir ivāṃśumān //
MBh, 11, 7, 13.2 indriyāṇi hayān āhuḥ karma buddhiśca raśmayaḥ //
MBh, 11, 7, 20.1 śīlaraśmisamāyukte sthito yo mānase rathe /
MBh, 12, 38, 34.1 jagrāha raśmīn kaunteyo bhīmo bhīmaparākramaḥ /
MBh, 12, 38, 36.2 candraraśmiprabhe śubhre mādrīputrāvalaṃkṛte //
MBh, 12, 50, 6.2 svaraśmijālasaṃvītaṃ sāyaṃsūryam ivānalam //
MBh, 12, 56, 5.1 yathā hi raśmayo 'śvasya dviradasyāṅkuśo yathā /
MBh, 12, 88, 32.2 svaraśmīn abhyavasṛjed yugam ādāya kālavit //
MBh, 12, 103, 6.2 anuplavante meghāśca tathādityasya raśmayaḥ //
MBh, 12, 103, 8.1 prasannabhāḥ pāvaka ūrdhvaraśmiḥ pradakṣiṇāvartaśikho vidhūmaḥ /
MBh, 12, 120, 24.1 vyavasāyaṃ samādhāya sūryo raśmim ivāyatām /
MBh, 12, 187, 44.1 raśmīṃsteṣāṃ sa manasā yadā samyaṅ niyacchati /
MBh, 12, 197, 13.1 udyan hi savitā yadvat sṛjate raśmimaṇḍalam /
MBh, 12, 197, 14.1 antarātmā tathā deham āviśyendriyaraśmibhiḥ /
MBh, 12, 199, 31.1 divākaro guṇam upalabhya nirguṇo yathā bhaved vyapagataraśmimaṇḍalaḥ /
MBh, 12, 221, 10.1 atha bhāskaram udyantaṃ raśmijālapuraskṛtam /
MBh, 12, 221, 20.1 sāhaṃ vai paṅkaje jātā sūryaraśmivibodhite /
MBh, 12, 237, 31.2 patatriṇaṃ pakṣiṇam antarikṣe yo veda bhogyātmani dīptaraśmiḥ //
MBh, 12, 240, 15.1 teṣāṃ tu manasā raśmīn yadā samyaṅ niyacchati /
MBh, 12, 271, 20.2 ekādaśavikārātmā jagat pibati raśmibhiḥ //
MBh, 12, 280, 1.3 raśmibhir jñānasambhūtair yo gacchati sa buddhimān //
MBh, 12, 287, 41.2 na śrīḥ saṃtyajate nityam ādityam iva raśmayaḥ //
MBh, 12, 290, 70.1 tatastān sukṛtīn sāṃkhyān sūryo vahati raśmibhiḥ /
MBh, 12, 292, 28.1 raśmijālam ivādityastatkālena niyacchati /
MBh, 12, 308, 17.1 netrābhyāṃ netrayor asya raśmīn saṃyojya raśmibhiḥ /
MBh, 12, 308, 17.1 netrābhyāṃ netrayor asya raśmīn saṃyojya raśmibhiḥ /
MBh, 12, 315, 47.1 dūrāt pratihato yasminn ekaraśmir divākaraḥ /
MBh, 12, 318, 55.1 ravistu saṃtāpayati lokān raśmibhir ulbaṇaiḥ /
MBh, 12, 344, 6.3 asau hi bhagavān sūryo mandaraśmir avāṅmukhaḥ //
MBh, 12, 350, 2.2 yasya raśmisahasreṣu śākhāsviva vihaṃgamāḥ /
MBh, 12, 350, 3.1 yato vāyur viniḥsṛtya sūryaraśmyāśrito mahān /
MBh, 13, 4, 12.2 candraraśmiprakāśānāṃ hayānāṃ vātaraṃhasām /
MBh, 13, 40, 56.1 netrābhyāṃ netrayor asyā raśmīn saṃyojya raśmibhiḥ /
MBh, 13, 40, 56.1 netrābhyāṃ netrayor asyā raśmīn saṃyojya raśmibhiḥ /
MBh, 13, 63, 29.2 vastraraśmidharaṃ sadyaḥ pretya rājyaṃ prapadyate //
MBh, 13, 84, 70.1 tejasā tasya garbhasya bhāskarasyeva raśmibhiḥ /
MBh, 13, 97, 20.1 ādatte raśmibhiḥ sūryo divi vidvaṃstatastataḥ /
MBh, 13, 97, 22.1 athābhreṣu nigūḍhaśca raśmibhiḥ parivāritaḥ /
MBh, 13, 98, 12.2 yathā sukhagamaḥ panthā bhavet tvadraśmitāpitaḥ //
MBh, 13, 98, 14.2 maharṣe śirasastrāṇaṃ chatraṃ madraśmivāraṇam /
MBh, 14, 8, 10.2 dhātavo jātarūpasya raśmayaḥ savitur yathā //
MBh, 14, 63, 2.2 svena sainyena saṃvītā yathādityāḥ svaraśmibhiḥ //