Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 16.0 āmena saha vartata iti sāmā āmo'paripakvarasaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 17.2 jaṭharānaladaurbalyādavipakvastu yo rasaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 3.0 tasya patrāṇāṃ tvaco vā rasaḥ svarasaḥ sūtakaḥ pāradaḥ gandhakaśca samānastayoḥ kajjalī kāryeti sambandhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 18.0 sūtakaṃ pāradaṃ pādāṃśaṃ tāmramānacaturthāṃśaṃ yāmaṃ praharamekaṃ yāvad amlena jambīranimbukaprabhṛtirasena mardayet iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 20.0 dviguṇatā rasaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 27.0 kumārī prasiddhā kuṭhārakulattharasairiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 7.0 athavā kuṭhāracchinnāyā rasaiḥ kṛtvā daradaṃ lohacūrṇaṃ ca pūrvavat saṃmardya puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 9.0 athavā pātālagaruḍīrasaistadvad eva vā athavā stanyena pūrvavadyogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 5.0 jambīrajairiti jambīraphalarasaiḥ dinamiti mardayet iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 6.0 tena pratyekarasena kṛtvā dinaikaṃ mardayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 9.2 jambīrāṇāṃ rasaiḥ svinnaṃ meṣaśṛṅgīrase'thavā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 9.2 jambīrāṇāṃ rasaiḥ svinnaṃ meṣaśṛṅgīrase'thavā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 5.0 jambīradravabhāvitamiti jambīraphalarasena bhāvitaṃ śeṣaṃ sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 8.2 yantropari svabhāge'sti rase tatsarvabhājane /
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 8.3 kartavyaṃ tadguṇādhikyād rasajñair iti niścitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 9.1 pūrvapūrvaṃ tu te śreṣṭhāḥ puruṣā rasabandhakāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 8.0 ratnādīni pūrvaṃ dolāyantre jayantyāḥ svarasena saṃsvedya yāmaikaṃ yāvat paścāt tadagnau saṃtaptaṃ kṛtvā kumāryādīnām ekatamarasena niṣiñcayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 13.3 tasya lohasya yadvīryaṃ rasaṃ vāpi bibharti tat /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 9.0 punaḥ kīdṛśo rasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 12.0 punaḥ kimbhūto rasaḥ puṣṭikara iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 17.3 antaḥ sunīlaṃ bahir ujjvalaṃ rasaṃ niveśayet khalvatale śubhe dine //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 20.2 raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 21.1 palānnyūnaṃ na kartavyaṃ rasasaṃskāramuttamam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 26.2 jalaukāranibaddhaḥ sarvajo grathito manmatharasadāyakaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 2.0 rasendretyādirasāntāni pāradasya nāmāni rasakarmasu jñeyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 4.0 tasyeti rasasya iti grahaṇena saṃkṣepanāmānyabhihitāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 6.2 raso mahārasaḥ sūtas trinetraśca trilocanaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 2.2, 8.2 etāni rasanāmāni tathānyāni śive yathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 4.2 aṣṭau ca rasasaṃskārā dravye rāsāyane samāḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 rasāditi rasaśodhanakarma yatpūrvamuktaṃ tatkarmaśabdaḥ upaskārādīn praśaṃsayati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 5.0 rasāditi rasaśodhanakarma yatpūrvamuktaṃ tatkarmaśabdaḥ upaskārādīn praśaṃsayati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 16.2 rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 17.0 yathā rājīkādikalkena mūṣāṃ kṛtvā tatra rasaṃ melayitvā upari kadalīdalairveṣṭayitvā tadupari caturguṇena vastreṇa poṭṭalikāṃ baddhvā kāñjikādipūrite bhāṇḍe dolāyantravidhānena svedayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 20.1 śigrupatrarasenaiva piṣṭvā kuṇḍalikākṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 21.2 rasaṃ madhye vinikṣipya badhnīyāt tu supoṭṭalīm //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 24.3 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 26.0 eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 30.1 tathā yantraṃ prakurvīta yathā na kṣīyate rasaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 31.0 atha svedanasaṃskāram abhidhāya samprati mardanasaṃskāraṃ darśayannāha tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 31.0 atha svedanasaṃskāram abhidhāya samprati mardanasaṃskāraṃ darśayannāha tataḥ kṣiptvā rasaṃ khalve rasādardhaṃ ca saindhavamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 33.0 svedanapūrvakamardanānantaraṃ tadrasaṃ khalve kṣiptvā mardayediti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 49.0 kāñjikena kṛtvā kṣālanaṃ svedanaṃ ca pūrvavat kāryaṃ rasasyotthāpanārthaṃ yato mūrchanānantaram utthāpanamapi kāryamiti sarvatra //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 52.2 tataḥ khalvena taptena amlenotthāpayedrasam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 56.0 eke saṃśoṣyetyanena mūrchitameva rasaṃ cakrābhaṃ kṛtvā pātayediti vyākhyānayanti tanna saṃmataṃ bahusampradāyeṣu mūrchitasyotthāpanaṃ kṛtvā paścāduktadravyaiḥ saha piṣṭikāṃ kṛtvā cakrikāṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 57.2 bhāgāstrayo rasasyārkacūrṇapādāṃśasaṃyutam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 58.0 piṣṭikṛtarasacakrī hiṅgunā liptvā dhāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.2 miśritau cedrase nāgavaṅgau vikrayahetunā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 88.2 kaṭāhaṃ nūtanaṃ kṛtvā tasyādho lepayedrasam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 91.2 jalamadhye raso yāti śuddhaṃ tiṣṭhati bradhnake //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 92.1 śulvād raso rasāttāmraṃ pātanīyaṃ pṛthakkṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 92.1 śulvād raso rasāttāmraṃ pātanīyaṃ pṛthakkṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.2 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭamanyakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 95.1 rasādho jvālayedagniṃ yāvat sūto jalaṃ viśet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.3 sthāpayitvā rasaṃ tatra navasāraṃ kalāṃśakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 102.3 tryūṣaṇaṃ lasunaṃ caiva mātuluṅgarasaplutam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 103.1 piṇḍamadhye rasaṃ kṛtvā svedayet saptadhā punaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 8.2 rasagandhakasambhūtaṃ hiṅgulaṃ procyate budhaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 12.3 rasāyane sarvalohamāraṇe rasarañjane /
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 2.0 nimbūrasanimbapatrarasamānaṃ bhāvanāyuktivad boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 2.0 nimbūrasanimbapatrarasamānaṃ bhāvanāyuktivad boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 4.2 pāribhadrarasaiḥ peṣyaṃ hiṅgulaṃ yāmamātrakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 1.0 atha rasamukhakaraṇamāha kālakūṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 8.0 eteṣāṃ madhye ekadvitrisakalāni yathālābhaṃ saṃgṛhya rasasya ṣoḍaśāṃśena kṛtvā mardanīyāni //
ŚSDīp zu ŚdhSaṃh, 2, 12, 24.2, 3.0 raso yadā bhavati tadā tasya tvarā śīghraṃ dhātuhṛt suvarṇādidhātugrahaṇasamarthaṃ mukhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 8.0 cūrṇeneti śuktikācūrṇena samāṃśakamiti rasasāmyaṃ gandhakaṃ yojyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 14.1 binduṃ dattvā tadupari bījapūrarasaṃ kṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 17.1 jāraṇārthaṃ rasasyoktaṃ gandhādīnām aśeṣataḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 19.0 anyatra rasasyopari cādhaśceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 1.0 saṃprati rasamāraṇavidhimāha dhūmasāramiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 2.0 dhūmasāraṃ gṛhadhūmaṃ rasaṃ pāradam torī sphaṭikā navasādaraṃ prasiddham //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 4.0 jambīranimbūkarasairityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 6.0 etena kimuktaṃ pūrvoktaṃ sakaladravyaṃ pratyekaṃ rasamānaṃ melayediti krama iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 15.2 adhaḥsthaṃ rasasindūraṃ yojayedrasakarmaṇi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 9.0 taṃ rasādijanitagolakaṃ samyagavarodhayet mūṣāyām iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 3.0 taddugdhaghṛṣṭahiṅgośceti kāṣṭhoḍumbarikādugdhenaiva hiṅguṃ plāvya tena mūṣāṃ kṛtvā tanmadhye rasaṃ melayitvā sarvaṃ golakaṃ kṛtvā paścānmṛṇmayamūṣāyām andhayet avarodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 41.2, 2.0 nāgavallī tāmbūlavallī tasyāḥ patrarasena ghṛṣṭo marditaḥ pāradaḥ karkoṭīkandagarbhitaḥ san mṛṇmūṣāsampuṭe nirudhya mudrayitvā gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 1.0 idānīṃ saṃsiddharasānām adhyāyaṃ prakaṭayannāha tatrādau jvarāṅkuśanāmarasaṃ vyācaṣṭe khaṇḍitamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 1.0 idānīṃ saṃsiddharasānām adhyāyaṃ prakaṭayannāha tatrādau jvarāṅkuśanāmarasaṃ vyācaṣṭe khaṇḍitamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 3.0 jvālāmukhyā rasairiti jvālāmukhī jayantī tasyāḥ patrāṇāṃ svarasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 9.0 na tu samamatra sāmyaṃ yataḥ sampradāyeṣvapi jvālāmukhyā rasaiḥ kṛtvā mṛgaśṛṅgaṃ bahuśo bhāvayitvā jārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 10.2 asakṛdbhāvitaṃ śṛṅgaṃ hāriṇaṃ kuṭṭitaṃ rasaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 1.0 atha jvarārirasavivaraṇamāha pāradamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 5.1 rasaṃ ca rasakaṃ tālaṃ śikhituṇḍaṃ ca ṭaṅkaṇam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 5.2 gandhakaṃ ca samaṃ piṣṭvā kāravellyā rasairdinam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 7.0 hastaparipāṭyāṃ ca pūrvoktaṃ sakaladravyaṃ samamātraṃ saṃgṛhya kāravellīpatrarasena trivāraṃ rasaṃ saṃmardya tatkalkena tāmrapātrodaram aṅgulārdhapramāṇaṃ pralipya haṇḍikāmadhye'dhomukhaṃ saṃsthāpya mudrāṃ kṛtvā tadanu vālukāyantre pacedyāvattadupari vrīhayaḥ sphuṭanti aṅgulam aṅguṣṭhodaramadhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 50.1, 9.2 raso jvarārisiddho'yaṃ dviguñjo vātaje jvare /
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 2.0 tālakaṃ haritālaṃ tāmramiti śuddhatāmrabhasma rasaṃ pāradam gandhaṃ gandhakam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 9.0 paścāt tadrasaṃ śarāvābhyantarāt saṃgṛhya arkadugdhena dantīmūlasvarasena śyāmārasena ca saptadhā bhāvyaṃ saptadhā bhāvanā pratyekenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 9.0 paścāt tadrasaṃ śarāvābhyantarāt saṃgṛhya arkadugdhena dantīmūlasvarasena śyāmārasena ca saptadhā bhāvyaṃ saptadhā bhāvanā pratyekenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 12.2 paścād vajrīravikṣīrair dantīśyāmārasena ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 1.0 atha jvaraghnīṃ guṭikāmāha bhāgaikaḥ syādrasācchuddhāditi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 3.0 rasaṃ pāradaṃ tasyaiko bhāgaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 4.1 elīyaḥ kumārīrasajanitaniryāsadravyaviśeṣaḥ eluvā iti prasiddhaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 4.2 tadabhāve kumārīpatrarasameva grāhyamityapare kecidelīyaśabdena elavālukaṃ vadanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 16.0 etatsakalaṃ cūrṇībhūtaṃ kṛtvā indravāruṇikāmūlarasena mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 19.0 chinnārasānupāneneti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 22.2 rasānām anupānaṃ syāddvipalaṃ palamardhakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 1.0 idānīṃ lokanātharasaṃ prakaṭayannāha śuddha iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 21.0 tasyopari ghṛtānnamiti pūrvaṃ rasaṃ bhakṣayitvā paścāttadupari kavalatrayaṃ ghṛtānnaṃ bhuñjīta ghṛtena yuktamannaṃ ghṛtānnam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 27.0 anamlam amlarasarahitam amlaṃ ca mātuluṅgaprabhṛtikam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 1.0 atha mṛgāṅkapoṭṭalīrasaṃ vyācaṣṭe bhūrjavaditi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 6.0 kathaṃ yathā kāñcanārarasenetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 lāṅgalī kalahārikā yāvadbhavati piṣṭiketi ko'rthaḥ tat suvarṇarasadravyaṃ yāvad dravatvaṃ prāpya piṣṭikā syāt tāvadrasair mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 9.0 lāṅgalī kalahārikā yāvadbhavati piṣṭiketi ko'rthaḥ tat suvarṇarasadravyaṃ yāvad dravatvaṃ prāpya piṣṭikā syāt tāvadrasair mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 10.0 asmatsampradāye tu pūrvoktaśodhitarase suvarṇapatrāṇi dattvā tadanu īṣadgandharajo dattvā upari pātraṃ saṃsthāpya gāḍhaṃ mardayet yāvad ghanabhasmavad bhavati paścāduktarasaiḥ saha saṃmardya golakārthaṃ piṣṭikāṃ kārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 16.0 mardanamatra pūrvoktarasairiti vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 1.0 atha hemagarbhapoṭṭalīnāmakarasaṃ prakaṭayannāha sūtāt pādapramāṇenetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 1.0 atha dvitīyā hemagarbhapoṭṭalī tāmapi darśayannāha rasasyeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 113.2, 2.0 vyākhyāyāmasyābhiprāyaḥ sakalaṃ svasvaparimitaṃ rasasuvarṇādikamekatra saṃmardya pacediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 1.0 atha dvitīyajvarāṅkuśarasam āha śuddhasūta iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 117.2, 6.0 jambīraphalamajjārdrakaraso'pi doṣāpekṣayā boddhavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.1 athānandabhairavarasasya vyākhyānaṃ darśayitumāha daradamiti /
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 6.0 pipāsāyāṃ satyāṃ śītalaṃ jalaṃ deyaṃ na tūṣṇaṃ rasanimittatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 7.0 niśi rātrau vijayā bhaṅgā hitā pathyā atraiva prayoge tena prātarevāyaṃ rasaḥ śīlanīya iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 1.0 atha laghusūcikābharaṇarasaṃ vyākhyāsyāmaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 4.0 iti ko'rthaḥ tadrasagarbhasampuṭaṃ vālukāyantre nidhāyādhaḥ śarāvalagnaṃ yathā syādvipacedityabhiprāyo'smatsāmpradāyikaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 5.0 yathā karpūrapākārthaṃ yantravidhis tadvad atrāpi uparisthasarāvakalagno dhūmasadṛśaḥ kajjalavadrasaḥ sūcī tu rasagrahaṇārthaṃ śalākā kathyate sā tu masūradalasaṃsthā mukhī bhavati tanmukhe yāvallagno raso bhavati tāvaddeyo rasa iti rasavādināṃ vyavahāraḥ mūrchite mṛtaprāye saṃnipātini puruṣe tathaiva sarpadaṣṭe'pīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 127.1, 7.1 tāpaḥ santāpo rasajanita ityādi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 1.0 idānīṃ jalabandhusaṃjñako nāma rasastamāha bhasmasūtasamaṃ gandhamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 1.0 adhunā pañcavaktrarasaṃ darśayannāha śuddham ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 6.0 dhattūraphalarasairvā vadanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 7.0 parato vakṣyamāṇonmattarase dhattūraphalarasairiti vacanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 7.0 parato vakṣyamāṇonmattarase dhattūraphalarasairiti vacanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 9.0 tatsakalaṃ dravyaṃ vastragālitaṃ kṛtvā paścāddhattūrarasena saptavāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 15.0 jalayogaścātra jalabandhurasavatkāryaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 20.0 agnivṛddhaye tu madhvārdrakarasam anupibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 21.0 rasaparimāṇaṃ tu pūrvoktameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 1.0 athonmattarasastamapi darśayannāha rasagandhakatulyāṃśamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 1.0 athonmattarasastamapi darśayannāha rasagandhakatulyāṃśamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 2.0 ayaṃ raso nāvane yojyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 136.1, 5.0 tattulyaṃ trikaṭu kṣipediti tattulyaṃ rasagandhakasamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 138.1, 6.0 jambīraphalarasaiḥ sannipātamiti sāmānyena sarvaṃ sannipātaṃ viśeṣeṇa tāndrike yojyo'yamityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 1.0 atha mahānārāco'yaṃ rasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 1.0 athecchābhedīnāmarasastamāha daradamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 1.0 atha rājamṛgāṅkarasamāha sūtabhasmeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 6.0 varāṭīlakṣaṇaṃ ca pūrvoktalokanātharase draṣṭavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 8.0 anyathā bahutarajvalanasamparkād dagdhena tvanarthakaro bhavati anupānaṃ doṣāpekṣayā pṛthageva tena daśapippalikākṣaudraiḥ sahāvaleho rasasya jñātavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.3 vilokya deyā doṣādi hyekaikarasaraktikā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 9.0 evaṃ siddho raso 'paradravyaiḥ saha sāmyo bhakṣyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 10.2 trikaṭukaṃ prasiddham triphalā harītakyādikam elā bṛhadelā jātīphalaṃ pratītam lavaṅgamapi vikhyātam etacca nava dravyaṃ pūrvarasasāmyaṃ saṃcūrṇya niṣkadvayaṃ ṭaṅkadvayaṃ kṣaudraiḥ sahāvalehyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 1.0 atha sūryāvartarasamāha sūtārdho gandhako mardya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 1.0 atha svacchandabhairavarasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 2.0 saṃskāritaṃ rasaṃ mūrchitamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 1.0 atha haṃsapoṭṭalīrasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 atha trivikramarasamāha mṛtaṃ tāmramajākṣīrairiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 5.0 vālukāyantraṃ rasamāraṇādhyāye proktam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 1.0 atha mahātāleśvararasamāha tāramiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 5.0 jambīrairiti jambīraphalarasairdinapañcakaṃ yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 6.0 punaḥ punarjambīrarasaṃ dattvā mardanīyaṃ gharme iti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 8.0 evaṃ ṣaḍvāraṃ yāvat puṭaṃ deyaṃ pratipuṭe tu jambīrarasaiḥ kṛtvā mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 11.0 bhūdharayantraṃ tu pūrvoktahemagarbharase draṣṭavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 13.0 dinamekaṃ tu jambīrarasenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 19.0 sadā śabdo'tra rasasaṃsevyaviṣayaṃ sūcayati tena sevyo'yaṃ rasa iti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 19.0 sadā śabdo'tra rasasaṃsevyaviṣayaṃ sūcayati tena sevyo'yaṃ rasa iti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 atha kuṣṭhakuṭhārarasam āha bhasmasūtasama iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 2.0 bhasmasūtasamo gandha ityanena rasādiśilājatuparyantaṃ dravyaṃ pṛthakṣoḍaśaśāṇamitaṃ grāhyaṃ tatra mṛtāyo māritalohacūrṇaṃ mṛtatāmracūrṇaṃ ca triphalāharītakyādikaṃ mahānimbo loke vakāina śabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 7.2 raso balistāmram ayaḥ purāgnī śilājatuḥ syādviṣatindukaśca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 1.0 athodayādityarasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 18.0 rasamiti kilāsake kuṣṭhaviśeṣe //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 1.0 atha sarveśvararasamāha śuddhaṃ sūtamityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 4.0 tena raso'pi palapramāṇa iti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 5.0 yāmaṃ vicūrṇayediti tayoḥ śuddharasagandhakayoḥ kajjalīṃ kuryādityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 10.0 unmatto dhattūrakaḥ snuhyarkayoḥ patrarasaḥ snuhī sehuṇḍā viṣamuṣṭiḥ kucalabhedaśabdavācyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 1.0 idānīṃ mehabaddharasam āha bhasmasūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 1.0 atha vidyādhararasam āha gandhakam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 1.0 atha gajakesarīrasam āha śuddhaṃ sūtamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 2.0 dṛḍhamardanenātra rasagandhakayoḥ kajjalīṃ kuryād ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 3.0 sampradāyastu amlarasaiḥ saha dṛḍhamardanaṃ kāryaṃ na doṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 221.2, 8.0 tena tāmrasampuṭe eva rasagandhakabhasma rodhayedityartha iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 1.0 athāgnituṇḍavaṭīrasam āha śuddhasūtam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 1.0 athājīrṇakaṇṭakarasam āha śuddhasūtam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 229.2, 1.0 atha manthānabhairavarasam āha mṛtaṃ sūtam ityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 1.0 atha vātanāśanarasam āha sūtahāṭakavajrāṇīti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 13.0 ayameva raso granthāntare bhūtonmādārthaṃ paṭhitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 15.1 tutthaṃ nīlāñjanaṃ śuddhamabdhiphenaṃ samaṃ rasāt /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 15.2 pañcānāṃ lavaṇānāṃ ca pratibhāgaṃ rasonmitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 17.1 mahābhūtāṅkuśo nāma raso guñjādvayaṃ lihet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 17.2 ārdrakasya rasair eva bhūtonmādapraśāntaye //
ŚSDīp zu ŚdhSaṃh, 2, 12, 238.2, 1.0 atha kanakasundararasamāha kanakasyetyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 1.0 atha saṃnipātabhairavarasam āha raso gandhastrikarṣaḥ syādityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 1.0 atha saṃnipātabhairavarasam āha raso gandhastrikarṣaḥ syādityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 2.0 rasaḥ pāradaḥ gandho gandhaka etaddvayaṃ militaṃ trikarṣaṃ syādityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 9.2 bilvamūlādrasairiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 11.0 svarasamatra sadyaskaṃ kvathitarasaṃ vā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 12.0 atha prakṣepārthaṃ dravyāṇyāha tatra siddharase pravāṇacūrṇakarṣeṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 24.0 ayaṃ siddharaso dviguñjāpramitaḥ ṣoḍaśamaricānvito bījapūrārdrakarasena saha bhakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 24.0 ayaṃ siddharaso dviguñjāpramitaḥ ṣoḍaśamaricānvito bījapūrārdrakarasena saha bhakṣayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 252.2, 1.0 atha grahaṇīkapāṭarasam āha tāramauktikahemānītyādi sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 1.0 atha grahaṇīvajrakapāṭarasam āha mṛtasūtābhrakam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 8.0 jambīraṃ jambīraphalarasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 14.0 mocarasaṃ śālmalīniryāsam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 15.0 eke prativiṣāmocarasayorapi bhāvanāmāhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 1.0 atha madanakāmadevarasam āha tāramityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 267.1, 8.0 siddharasasya bhāvanārthaṃ dravyāṇyāha arkadugdham arkabhavaṃ kṣīraṃ kākolī prasiddhā vānarī kapikacchūḥ muśalī kandaviśeṣaḥ ikṣukaḥ kokilākṣaḥ tālamūlī padmakandaḥ kamalakandaḥ kaseruko'pi vikhyātaḥ kāśatṛṇasaṃjñaḥ prasiddhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 11.0 paścātkāryam āha rasairityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 15.0 tenaikaikarasena trivelaṃ bhāvayedityarthaḥ //