Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 1, 14.2 anyacchuddharaso jāto hyāpadaṃbudhipāradaḥ //
ĀK, 1, 2, 1.2 rasopadeśadātāraṃ tacchiṣyaṃ kākinīstriyam /
ĀK, 1, 2, 1.3 rasapūjāṃ tu pṛcchāmi yathāvat kathayasva me //
ĀK, 1, 2, 3.1 dharmajñaḥ satyasaṃdhaśca rasaśāstraviśāradaḥ /
ĀK, 1, 2, 4.1 devībhaktaḥ sadā śānto rasamaṇḍapakovidaḥ /
ĀK, 1, 2, 5.1 rasadīkṣāvidhānajño mantrauṣadhamahārasān /
ĀK, 1, 2, 20.2 nyāyaśreṣṭhaḥ sarvasamo rasāgamaviśāradaḥ //
ĀK, 1, 2, 22.1 rasaśālāṃ pravakṣyāmi rasendrasya varānane /
ĀK, 1, 2, 31.2 citrodyāne'tirucire rasaśālāṃ prakalpayet //
ĀK, 1, 2, 35.2 vāstulakṣaṇasaṃyuktāṃ rasaśālāṃ prakalpayet //
ĀK, 1, 2, 39.2 rasaliṅgaṃ nyasedyantre puṣpādyaiśca samarcayet //
ĀK, 1, 2, 40.2 praviśedrasaśālāṃ ca snātaḥ śuddho'nulepitaḥ //
ĀK, 1, 2, 44.1 rasabhairavagāyatrīṃ śṛṇu bhairavi tattvataḥ /
ĀK, 1, 2, 47.2 varadaṃ rasaśāstraṃ ca pāradaṃ bhujaṅgaṃ sudhām //
ĀK, 1, 2, 58.2 saṃkalpaṃ vidhivatkuryāt rasācāryo maheśvaraḥ //
ĀK, 1, 2, 62.1 samarpayecca sūtāya rasasandhyeyamīśvari /
ĀK, 1, 2, 71.2 rasāṃkuśāyāḥ skandasyārdraṃ bījaṃ kīlakaṃ rasaḥ //
ĀK, 1, 2, 72.2 rasaliṅgārcanaṃ vakṣye bhairavi śṛṇu tattvataḥ //
ĀK, 1, 2, 93.1 saptadhā rasapātraṃ ca mūlamantreṇa mantrayet /
ĀK, 1, 2, 93.2 rasapātrodakenaiva pūjādravyāṇi cātmanaḥ //
ĀK, 1, 2, 107.3 raudrarūpāya kṛṣṇapiṅgalalocanāya avatara 2 avatāraya 2 jalpa 2 jalpaya 2 śubhāśubhaṃ kathaya 2 kathāpaya 2 mama mahārakṣāṃ kuru kuru kāraya 2 mama rasasiddhiṃ dehi dehi 1888 /
ĀK, 1, 2, 110.2 hṛtpadmakarṇikāyāṃ ca rasamūrtiṃ ca cintayet //
ĀK, 1, 2, 131.2 sacaturthyā yajedetānrasāvaraṇasaṃsthitān //
ĀK, 1, 2, 137.2 pūrvoktaṃ sakalaṃ liṅgaṃ niṣkalaṃ kevalo rasaḥ //
ĀK, 1, 2, 164.1 madhurādirasā gandhāḥ sarvadhānyāni pārvati /
ĀK, 1, 2, 174.2 kulācāryā rasācāryāḥ pūrvācāryāḥ śivārcakāḥ //
ĀK, 1, 2, 181.2 saṣaḍrasāni śākāni śuddhagandhottamānvitam //
ĀK, 1, 2, 195.7 tataścāṣṭottaraśataṃ japenmūlaṃ rasāgrataḥ //
ĀK, 1, 2, 198.2 rasasya smaraṇaṃ puṇyaṃ darśanaṃ sparśanaṃ tathā //
ĀK, 1, 2, 203.1 aṣṭādaśabhujaṃ tryakṣaṃ pūrvoktaṃ cintayedrasam /
ĀK, 1, 2, 208.1 brahmahatyāsahasrāṇi naśyanti rasadarśanāt /
ĀK, 1, 2, 209.2 rasasya sparśanaṃ hanyādagamyāgamanaṃ priye //
ĀK, 1, 2, 211.1 yānyarcayati liṅgāni tatpuṇyaṃ rasapūjayā /
ĀK, 1, 2, 213.2 kuṃkumāgarukastūrīkarpūrāntargataṃ rasam //
ĀK, 1, 2, 217.1 brahmarūpī śuddharaso viṣṇurūpī sa mūrchitaḥ /
ĀK, 1, 2, 222.2 sudhārūpa tridoṣaghna namaste ṣaḍrasātmane //
ĀK, 1, 2, 224.1 sūkṣmatvādrasarūpāya namaste bhūtarūpiṇe /
ĀK, 1, 2, 233.2 rasa tvameva bhūtānāṃ tvattaḥ ko'nyo hitaṃkaraḥ //
ĀK, 1, 2, 253.1 yaḥ paṭhet śṛṇuyādbhaktyā trisandhyaṃ rasasiddhaye /
ĀK, 1, 2, 256.2 raso dātā raso bhoktā rasaḥ kartā ca kāraṇam //
ĀK, 1, 2, 256.2 raso dātā raso bhoktā rasaḥ kartā ca kāraṇam //
ĀK, 1, 2, 256.2 raso dātā raso bhoktā rasaḥ kartā ca kāraṇam //
ĀK, 1, 2, 257.1 raso hotā ca havyaṃ ca sarvavyāpī rasaḥ sadā /
ĀK, 1, 2, 257.1 raso hotā ca havyaṃ ca sarvavyāpī rasaḥ sadā /
ĀK, 1, 2, 259.2 śivo'hamiti sadbhāvaṃ cintayedrasadeśikaḥ //
ĀK, 1, 3, 8.2 āditya iti vāreṣu rasadīkṣā suśobhanā //
ĀK, 1, 3, 11.1 rasaśālāṃ praviśyātha sarvopakaraṇojjvalām /
ĀK, 1, 3, 64.1 rasendrabhairavaṃ mantraṃ gāyatrīṃ rasasaṃjñikām /
ĀK, 1, 3, 67.2 pūrvoktāṃ rasagāyatrīṃ japellakṣaṃ ca tarpaṇam //
ĀK, 1, 3, 68.2 dadyācchiṣyāyākṣamālāṃ rasaliṅgaṃ rasāgamam //
ĀK, 1, 3, 79.2 rasāgamaṃ pāṭhayitvā bhava śiṣya cikitsakaḥ //
ĀK, 1, 3, 96.1 rasāgamānāṃ divyānāṃ vyākhyātā bhava tattvavit /
ĀK, 1, 3, 105.2 rasamantramimaṃ viddhi cāgnīṣomātmakaṃ bhaja //
ĀK, 1, 3, 107.2 raso devastu raṃ bījaṃ saṃ śaktistu prakīrtitaḥ //
ĀK, 1, 3, 109.1 śuddhasphaṭikasaṃkāśaṃ rasaṃ saṃsārapāradam /
ĀK, 1, 3, 110.1 tvaṃ rasastvaṃ śivastvaṃ hi śaktistvaṃ bhairaveśvaraḥ /
ĀK, 1, 4, 1.2 rasasaṃskāramīśa tvaṃ yathāvatkathayasva me /
ĀK, 1, 4, 1.4 aṣṭādaśa syuḥ saṃskārā rasasya parameśvari //
ĀK, 1, 4, 19.1 samyak soṣṇāranālena rasaṃ prakṣālayetpriye /
ĀK, 1, 4, 21.2 yāvadaṅgulimātraṃ ca tasminpūrvarasaṃ kṣipet //
ĀK, 1, 4, 26.1 sarvaṃ sūtakalāṃśaṃ ca taptakhalve rasaṃ kṣipet /
ĀK, 1, 4, 32.2 vyastānāṃ vā samastānāṃ rasaireṣāṃ dināvadhi //
ĀK, 1, 4, 33.1 mardayettaptakhalve ca mūṣāyāṃ taṃ rasaṃ kṣipet /
ĀK, 1, 4, 34.1 rājikādyauṣadhabhavai rasais triḥ saptavāsaram /
ĀK, 1, 4, 34.2 mardanaṃ bhūdhare pākaṃ kuryātsaṃmūrchito rasaḥ //
ĀK, 1, 4, 36.2 pātanāyantrayoge vā rasasyotthāpanaṃ bhavet //
ĀK, 1, 4, 38.1 rasasya pātanaṃ vakṣye pāṭhā brāhmī ca citrakam /
ĀK, 1, 4, 41.1 eṣāṃ rasaiḥ samastānāṃ vyastānāṃ vā dinaṃ rasam /
ĀK, 1, 4, 41.1 eṣāṃ rasaiḥ samastānāṃ vyastānāṃ vā dinaṃ rasam /
ĀK, 1, 4, 42.2 ūrdhvalagnaṃ rasaṃ śuddhaṃ tamādāyātha mardayet //
ĀK, 1, 4, 43.1 pūrvoditauṣadharasaiḥ pūrvavat śulbasaṃyutam /
ĀK, 1, 4, 45.2 mardayettaptakhalve ca rasaṃ dhānyāmlakena ca //
ĀK, 1, 4, 51.2 pāṭhādikarasaiḥ kuryānmardanaṃ pātanaṃ kramāt //
ĀK, 1, 4, 52.2 pātane tāmrayogena nāgavaṅgau tyajedrasaḥ //
ĀK, 1, 4, 53.1 athavā dīpikāyantre śuddhaḥ syātpātito rasaḥ /
ĀK, 1, 4, 55.1 sthālīmadhye rasaṃ kṣiptvā tadūrdhvaṃ lavaṇaṃ kṣipet /
ĀK, 1, 4, 64.2 mardanaṃ pācanaṃ kuryāt grāsārthī dīpito rasaḥ //
ĀK, 1, 4, 65.2 athānuvāsanaṃ karma mṛtpātre dīpitaṃ rasam //
ĀK, 1, 4, 70.1 samukhe vā nirmukhe vā rase vā vāsanāmukhe /
ĀK, 1, 4, 73.2 nirundhyātsvacchavastreṇa rasasya daśamāṃśakam //
ĀK, 1, 4, 81.1 iṣṭakāṃ svāṅgaśītāṃ tām avatārya haredrasam /
ĀK, 1, 4, 86.1 triṃśadvāraṃ punaḥ kuryāditthaṃ vahnimukho rasaḥ /
ĀK, 1, 4, 87.2 gomūtrapūrite bhāṇḍe ḍolāyantre pacedrasam //
ĀK, 1, 4, 94.1 divyauṣadhiprabhāvena rasaścarati nirmukhaḥ /
ĀK, 1, 4, 96.1 sarvaṃ saptadinaṃ mardya sa raso'bhrādikaṃ caret /
ĀK, 1, 4, 97.1 yantre ca ṣoḍaśaguṇaṃ rasaḥ syādvāsanāmukhaḥ /
ĀK, 1, 4, 100.2 sūraṇaṃ ca rasaireṣāṃ mardayedbhāvayetpriye //
ĀK, 1, 4, 112.2 gṛhītvaiṣāmekarasaṃ savyoṣaṃ ca sakāṃjikam //
ĀK, 1, 4, 118.1 prāguktamuṇḍīsvarasair bījapūrarasena ca /
ĀK, 1, 4, 118.2 stanyairekadinaṃ bhāvyaṃ tadabhraṃ ca caredrasaḥ //
ĀK, 1, 4, 121.1 tilaparṇīrasaiḥ piṣṭvā dhānyābhraṃ puṭayet tridhā /
ĀK, 1, 4, 136.1 śigrukā meghanādaśca rasaireṣāṃ vibhāvayet /
ĀK, 1, 4, 139.1 ekenaiṣāṃ rasenaiva vyoṣasarṣapasaṃyutam /
ĀK, 1, 4, 143.2 apāmārgas tv arūpūgaścaiteṣāṃ tu rasena ca //
ĀK, 1, 4, 147.2 puṭedevaṃ tridhā paścāt somavallyā rasena ca //
ĀK, 1, 4, 148.1 bhāvayetsaptadhā devi rasaścarati tadghanam /
ĀK, 1, 4, 162.1 taṃ rasaṃ pūrvavatpiṣṭiṃ kuryādveṣṭanavarjitām /
ĀK, 1, 4, 163.1 taṃ rasaṃ taptakhalve tu catuḥṣaṣṭiguṇaṃ kṣipet /
ĀK, 1, 4, 164.1 tatkṣipeccāraṇāyantre jambīrarasasaṃyute /
ĀK, 1, 4, 166.2 rase'bhraṃ cārayetpūrvaṃ catuḥṣaṣṭitamāṃśakam //
ĀK, 1, 4, 177.1 evaṃ kṛtvā caturvāraṃ tatsatvaṃ rasajāraṇe /
ĀK, 1, 4, 180.1 evaṃ kuryāccaturvāraṃ tatsatvaṃ grasate rasaḥ /
ĀK, 1, 4, 182.1 kṣiptvā kṣiptvā caturvāraṃ tatsatvaṃ grasate rasaḥ /
ĀK, 1, 4, 199.1 abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam /
ĀK, 1, 4, 210.2 rasoparasalohāni sarvāṇyekatra melayet //
ĀK, 1, 4, 267.1 hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe /
ĀK, 1, 4, 271.1 hemabījamidaṃ khyātaṃ hitaṃ syādrasajāraṇe /
ĀK, 1, 4, 273.1 mardyaṃ divyauṣadhirasaiḥ saṃpuṭe rodhayeddṛḍham /
ĀK, 1, 4, 294.1 rasatālakaśuddhaciṃcākṣāraistathā trapu /
ĀK, 1, 4, 318.2 tāmrabījaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu //
ĀK, 1, 4, 323.2 nāgabījaṃ pravakṣyāmi śreṣṭhaṃ tadrasajāraṇe //
ĀK, 1, 4, 330.2 śigrumūlarasaiḥ sarvaṃ bhāvayetsaptavāsaram //
ĀK, 1, 4, 333.1 śatavāraṃ gavāṃ mūtraiḥ śigrumūlarasaistathā /
ĀK, 1, 4, 334.1 palāśasya rasairbhāvyaṃ ṭaṅkaṇaṃ śatadhā priye /
ĀK, 1, 4, 339.1 kṣāradvayaṃ pūrvarase kṣiptvā sthāpyaṃ tryahaṃ khare /
ĀK, 1, 4, 343.2 jambīrāmlena śatadhā vanaśigrurasena ca //
ĀK, 1, 4, 357.2 tāmravallīdalarasaiḥ plāvayed gandhasaindhavam //
ĀK, 1, 4, 363.1 paceddinaṃ vinikṣipya jīrṇagrāso bhavedrasaḥ /
ĀK, 1, 4, 365.1 caṇḍātape piṇḍitaṃ tadrase baddhvātha poṭalam /
ĀK, 1, 4, 371.1 abhrake samajīrṇe tu śatavedhī bhavedrasaḥ /
ĀK, 1, 4, 374.2 abhrake samajīrṇe tu raso doṣānvimuñcati //
ĀK, 1, 4, 376.2 vipruṣo muñcate devi chinnapakṣo bhavedrasaḥ //
ĀK, 1, 4, 377.2 vyomaṣaḍguṇajīrṇastu vṛddhasaṃjño bhavedrasaḥ //
ĀK, 1, 4, 384.1 dvandvabījarasasyātha pakvabījāni jārayet /
ĀK, 1, 4, 385.2 kṣīyamāṇe pātakaughe sulabhā rasajāraṇā //
ĀK, 1, 4, 387.2 jāraṇārthaṃ raso yāvaddinaṃ vahnau tu dhāryate //
ĀK, 1, 4, 388.2 dhārayedyo rasaṃ vahnāvekāhaṃ vā tadardhakam //
ĀK, 1, 4, 389.2 suvarṇaretaso mitraṃ svarṇadehastathā rasaḥ //
ĀK, 1, 4, 391.2 sa bhaveddaṇḍadhārī ca jīrṇagrāsastadā rasaḥ //
ĀK, 1, 4, 392.2 garbhadrutiṃ pravakṣyāmi jāritasya rasasya ca /
ĀK, 1, 4, 413.1 vāhayet ṣaḍguṇaṃ yāvattadrase dravati priye /
ĀK, 1, 4, 417.2 rasasyaitatṣoḍaśāṃśaṃ dattvā bījaṃ ca dāpayet //
ĀK, 1, 4, 427.1 tathā jvālāmukhīkṣāraṃ sthalakumbhīrasena ca /
ĀK, 1, 4, 433.1 eteṣāṃ grāhayetsvacchaṃ rasaṃ vastreṇa gālitam /
ĀK, 1, 4, 448.2 rañjitaṃ jāyate bījaṃ mukhyaṃ syādrasarañjane //
ĀK, 1, 4, 451.1 raktavargasya gomūtre peṣitasya rase priye /
ĀK, 1, 4, 453.2 secayet saptadhā tvevaṃ syādbījaṃ rasarañjakam //
ĀK, 1, 4, 455.2 kṣiptvā kṣiptvā ca daradaṃ syādbījaṃ rasarañjakam //
ĀK, 1, 4, 458.1 yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /
ĀK, 1, 4, 465.1 nānābhūruhasambhūtaśvetapuṣparase priye /
ĀK, 1, 4, 467.1 bījāni rañjitānyevaṃ bhaveyū rasarañjane /
ĀK, 1, 4, 488.2 ityevaṃ ṣaḍguṇaṃ sāryaṃ sārito jāyate rasaḥ //
ĀK, 1, 4, 489.2 tathā tṛtīyavāre tu rasaḥ syāt pratisāritaḥ //
ĀK, 1, 4, 495.1 sa rasaḥ khoṭabaddhaḥ syāt tatkhoṭaṃ kācaṭaṅkaṇaiḥ /
ĀK, 1, 4, 496.1 taṃ rasaṃ yojayed dehe lohe roge ca pārvati /
ĀK, 1, 4, 499.1 śatavedhirasaṃ pūrvaṃ tataḥ sāhasravedhakam /
ĀK, 1, 4, 499.2 daśasāhasravedhaṃ ca lakṣavedhakaraṃ rasam //
ĀK, 1, 4, 501.1 sa rasaḥ kramate dehe siddhayaḥ sambhavanti hi /
ĀK, 1, 4, 508.1 tārakṛṣṭyaṣṭanavatiḥ svarṇamekaṃ tathā rasaḥ /
ĀK, 1, 4, 512.2 rudhireṇa samāyuktaṃ rasasaṃkrāmaṇe hitam //
ĀK, 1, 4, 513.2 sarvaṃ saṃmardayed devi rasasaṃkrāmaṇe hitam //
ĀK, 1, 4, 516.2 goghṛtena samāyukto lohe saṃkrāmate rasaḥ //
ĀK, 1, 4, 518.1 tathā kapitthaniryāso rasasaṃkrāmaṇaṃ param /
ĀK, 1, 5, 4.2 gandhanāgaṃ yadā jīrṇaṃ tadā baddho bhaved rasaḥ //
ĀK, 1, 5, 7.1 baddharāgaṃ vijānīyāddhemābho jāyate rasaḥ /
ĀK, 1, 5, 9.1 saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ /
ĀK, 1, 5, 10.1 hīnarāgāni ratnāni rasocchiṣṭāni kārayet /
ĀK, 1, 5, 11.2 vajramūṣāmukhe caiva tanmadhye sthāpayed rasam //
ĀK, 1, 5, 12.2 padmarāgapralepaṃ tu rase grāsaṃ tu dāpayet //
ĀK, 1, 5, 17.2 śākapallavasāreṇa viṣṇukrāntārasena ca //
ĀK, 1, 5, 24.1 samuddhṛtya rasaṃ devi khalve saṃmardayet tataḥ /
ĀK, 1, 5, 33.1 tataḥ śalākayā grāsamagnistho grasate rasaḥ /
ĀK, 1, 5, 34.2 rasānuparasāndattvā mahājārasamanvitam //
ĀK, 1, 5, 40.1 saṃdagdhā śaṅkhanābhiśca mātuluṅgarasaplutā /
ĀK, 1, 5, 42.2 rasaḥ pibenmahārāgān hīnarāgān parityajet //
ĀK, 1, 5, 43.2 sadratnaṃ lepayet tena prakṣiped rasamadhyataḥ //
ĀK, 1, 5, 55.2 anena kramayogena koṭivedhī bhavedrasaḥ //
ĀK, 1, 5, 59.2 aṣṭalohe 'ṣṭaguṇite jīrṇe syādrasabandhanam //
ĀK, 1, 5, 62.1 samaṃ ca jārayed vajraṃ tadāsau khecaro rasaḥ /
ĀK, 1, 5, 63.1 same tu pannage jīrṇe daśavedhī bhavedrasaḥ /
ĀK, 1, 5, 65.2 dattvā krameṇa deveśi koṭivedhī bhavedrasaḥ //
ĀK, 1, 5, 66.2 rogahartā rasaḥ syāttu samukhe tavadā bhavet //
ĀK, 1, 5, 68.1 rugjarā maraṇaṃ jitvā śatavedhī raso bhavet /
ĀK, 1, 5, 69.2 rasaścāṣṭaguṇe jīrṇe lakṣāyur lakṣavedhakaḥ //
ĀK, 1, 5, 70.1 brahmāyuḥ ṣoḍaśaguṇe koṭivedhī bhaved rasaḥ /
ĀK, 1, 5, 72.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakeṇa tu /
ĀK, 1, 5, 74.1 sakampaśca vikampaśca pañcāvasthā rasasya tu /
ĀK, 1, 5, 78.2 śatāṃśe saptamo jñeyo grāsamānaṃ rasasya tu //
ĀK, 1, 5, 79.1 catuḥṣaṣṭyaṃśake grāse daṇḍadhārī bhaved rasaḥ /
ĀK, 1, 5, 80.1 grāse rasāt tṛtīye ca kākaviṣṭhāsamo bhavet /
ĀK, 1, 6, 4.2 tato jīrṇarasaṃ cādyāt kramād evaṃ sureśvari //
ĀK, 1, 6, 7.2 ghṛtaudanaṃ chāgarasaṃ divā bhuñjīta mātrayā //
ĀK, 1, 6, 8.1 ājyānnaṃ vā mudgarasaṃ laghvāśī syāddine sudhīḥ /
ĀK, 1, 6, 27.2 kṣīrājyāmalakarasakṣaudraiḥ suratarūdbhavam //
ĀK, 1, 6, 31.1 athāroṭarasaḥ sevyaḥ krameṇa parameśvari /
ĀK, 1, 6, 32.1 ayamāroṭakaraso dehasiddhikaraḥ paraḥ /
ĀK, 1, 6, 32.2 svedanādyaiśca saṃskāraiḥ saptabhiḥ saṃskṛto rasaḥ //
ĀK, 1, 6, 36.1 āroṭakarase cetthaṃ kuryānmatprāṇavallabhe /
ĀK, 1, 6, 37.1 kāntasattvābhrasattvaṃ ca svarṇajīrṇarasastathā /
ĀK, 1, 6, 41.2 kāntābhrasvarṇavajrāṇi rasasya krāmaṇaṃ param //
ĀK, 1, 6, 43.2 māsaṣoḍaśaparyantaṃ yathāroṭarasastathā //
ĀK, 1, 6, 50.1 etat sarvaṃ rasānāṃ tu krāmaṇaṃ pūrvavad bhavet /
ĀK, 1, 6, 62.2 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet //
ĀK, 1, 6, 67.1 etairjīrṇo yathālābhaṃ rasaḥ śasto rasāyane /
ĀK, 1, 6, 79.2 yasyāḥ sparśanamātreṇa rasaḥ krāmati vigrahe //
ĀK, 1, 6, 84.1 saṃtuṣṭaḥ sumanā bhūtvā rasaṃ seveta siddhidam /
ĀK, 1, 6, 85.2 ataḥ paraṃ pravakṣyāmi rasasevāhitāhitam //
ĀK, 1, 6, 93.2 ahitaṃ rasasevāyāḥ kathayāmi śṛṇu priye //
ĀK, 1, 6, 107.1 rasājīrṇe bhavetkānte śoṣo mūrcchā bhramo jvaraḥ /
ĀK, 1, 6, 110.1 rasājīrṇapraśāntyarthaṃ yogo'yaṃ kathyate mayā /
ĀK, 1, 6, 112.2 nikṣipet tat pibet kvāthaṃ rasājīrṇe hitaṃkaram //
ĀK, 1, 6, 113.1 sukhībhavet tridivase rasasya krāmaṇaṃ bhavet /
ĀK, 1, 6, 113.2 raso vyathayate tattadaṅgaṃ saṃparimardayet //
ĀK, 1, 6, 114.1 vā stanena ca tanvaṅgyā nirvyathaḥ kramate rasaḥ /
ĀK, 1, 6, 117.1 rasavedhena bhujagaḥ svarṇaṃ syād raktavedhataḥ /
ĀK, 1, 6, 120.1 hemajīrṇastvasthivedhī rūpyajīrṇo rasaṃ priye /
ĀK, 1, 6, 121.1 śulbajīrṇo raktavedhī kāntajīrṇo rasātmakaḥ /
ĀK, 1, 7, 9.1 rasabandhakarāḥ kṣipraṃ sarveṣāṃ siddhidāyakāḥ /
ĀK, 1, 7, 18.2 hayamūtrasnuhīkṣīrakulatthakarasaistathā //
ĀK, 1, 7, 24.1 evaṃ tatṣoḍaśapuṭādbījajīrṇarasānvitam /
ĀK, 1, 7, 37.1 tīkṣṇakāntānanarasaiḥ punas tat pariveṣṭayet /
ĀK, 1, 7, 40.2 jvālāmukhī cekṣurakaṃ sthalakumbhīrasena ca //
ĀK, 1, 7, 43.2 dravanti rasaratnāni mauktikaṃ cāmlavetasam //
ĀK, 1, 7, 47.1 ṣaḍrasaṃ himavīryaṃ ca sarvāmayavināśanam /
ĀK, 1, 7, 50.2 rasavedhād bhaveccaikam itaratkṣetrasambhavam //
ĀK, 1, 7, 64.2 evaṃ ṣoḍaśaparyantaṃ rasaṃ pratipuṭaṃ kṣipet //
ĀK, 1, 7, 90.1 rasabandhakaraṃ raktaṃ miśraṃ sarvarujāpaham /
ĀK, 1, 7, 95.1 karṣakaṃ drāvakaṃ śreṣṭhaṃ rasayoge rasāyane /
ĀK, 1, 7, 95.2 rasadvipāṅkuśamidaṃ kāntaṃ pañcavidhaṃ priye //
ĀK, 1, 7, 110.1 kṣaudrārkakṣīrajambīrakulatthakaraseṣvapi /
ĀK, 1, 7, 116.3 ayaḥpātre kāntacūrṇaṃ nikṣipya triphalārasaiḥ //
ĀK, 1, 7, 124.1 lohadarvyā pracalayan yāvacchuṣyati tadrasaḥ /
ĀK, 1, 7, 150.1 caturvidhaṃ tadālokya rasabandhanakāraṇam /
ĀK, 1, 7, 161.2 arkakṣīrāranāle ca gomūtre triphalārase //
ĀK, 1, 7, 162.1 meghanādarase cetthaṃ nikṣipetteṣu tattridhā /
ĀK, 1, 7, 171.2 peṭārī vākucī kanyā caikaikasya rasaiḥ pṛthak //
ĀK, 1, 7, 173.1 satvaṣoḍaśabhāgena yojyaṃ peṣyaṃ varārasaiḥ /
ĀK, 1, 7, 185.2 ṣaḍrasaḥ sarvarogaghnastridoṣaśamanaḥ paraḥ //
ĀK, 1, 8, 2.2 ahaṃ raso rasaścāhamāvayorantaraṃ na hi //
ĀK, 1, 8, 2.2 ahaṃ raso rasaścāhamāvayorantaraṃ na hi //
ĀK, 1, 8, 3.2 puruṣaṃ rasasevārhaṃ vadāmi śṛṇu pārvati //
ĀK, 1, 8, 12.1 tathābhrarasayogaṃ syāttataḥ kāntarasaṃ bhavet /
ĀK, 1, 8, 12.2 ghanakāntarasaṃ devi paścāddhemarasaṃ bhavet //
ĀK, 1, 8, 13.1 ghanahemarasaṃ paścātkāntahemarasaṃ tataḥ /
ĀK, 1, 8, 13.1 ghanahemarasaṃ paścātkāntahemarasaṃ tataḥ /
ĀK, 1, 8, 13.2 ghanakāntaṃ hemasūtamato vajrarasaṃ bhavet //
ĀK, 1, 8, 14.1 ghanavajrarasaṃ devi kāntavajrarasaṃ tataḥ /
ĀK, 1, 8, 14.1 ghanavajrarasaṃ devi kāntavajrarasaṃ tataḥ /
ĀK, 1, 8, 14.2 ghanakāntaṃ vajrasūtaṃ hemavajrarasaṃ tataḥ //
ĀK, 1, 8, 15.1 ghanahemapavīsūtaṃ kāntahemapavīrasam /
ĀK, 1, 8, 15.2 ghanakāntasvarṇavajrarasam asmātparaṃ na hi //
ĀK, 1, 8, 17.1 rasā dvidvyauṣadhabhavāstritryauṣadhabhavā daśa /
ĀK, 1, 8, 19.2 rasasya krāmaṇaṃ vajraṃ hemakāntaghanaṃ bhavet //
ĀK, 1, 9, 2.1 punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam /
ĀK, 1, 9, 2.2 taptakhalve dinaṃ devi vajramūṣāgataṃ rasam //
ĀK, 1, 9, 5.1 daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet /
ĀK, 1, 9, 14.2 guñjāṃ bhṛṅgarasaiḥ sarvaṃ dinamekaṃ vimardayet //
ĀK, 1, 9, 15.2 ghanajīrṇaṃ rasaṃ gandhaṃ tryahaṃ tulyaṃ vimardayet //
ĀK, 1, 9, 16.1 ahimāryā rasairvātha hyajāmāryā rasena vā /
ĀK, 1, 9, 16.1 ahimāryā rasairvātha hyajāmāryā rasena vā /
ĀK, 1, 9, 16.2 rasena kīṭamāriṇyāḥ śvetāṅkolarasena vā //
ĀK, 1, 9, 16.2 rasena kīṭamāriṇyāḥ śvetāṅkolarasena vā //
ĀK, 1, 9, 18.2 haṃsapādīrasair mardyaṃ bījairdivyauṣadhodbhavaiḥ //
ĀK, 1, 9, 19.1 lepayedvajramūṣāyāṃ tatra pūrvaṃ rasaṃ kṣipet /
ĀK, 1, 9, 21.1 atha vakṣyāmi deveśi jāritaṃ rasamāraṇam /
ĀK, 1, 9, 22.1 ajāritaṃ rasaṃ mūḍhaḥ pramādānmārayedyadi /
ĀK, 1, 9, 26.1 kākamācīraso deyastailatulyo varānane /
ĀK, 1, 9, 29.2 jārayetṣaḍguṇaṃ gandhaṃ rasasyetthaṃ mukhīkṛtiḥ //
ĀK, 1, 9, 30.1 dinaṃ jambīranīreṇa mardayettaṃ rasaṃ punaḥ /
ĀK, 1, 9, 32.1 jambīrasya rasairmardyaṃ taṃ rasaṃ hemapatrakam /
ĀK, 1, 9, 32.1 jambīrasya rasairmardyaṃ taṃ rasaṃ hemapatrakam /
ĀK, 1, 9, 32.2 pācayetpūrvavadvahnau jambīrasya rasaiḥ punaḥ //
ĀK, 1, 9, 35.1 dinamekaṃ tadrasena mardayetpāradaṃ sudhīḥ /
ĀK, 1, 9, 36.1 cullyāṃ mṛdvagninā pācyaṃ dinaṃ bhasma bhavedrasaḥ /
ĀK, 1, 9, 37.2 mṛtaṃ vajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ //
ĀK, 1, 9, 38.2 pacedbhūdharayantre ca punarādāya taṃ rasam //
ĀK, 1, 9, 40.2 etāni rasabhasmāni śastāni ca rasāyane //
ĀK, 1, 9, 42.2 pūrvavadbhasmayedvyomasatvaṃ bhṛṅgavarārasaiḥ //
ĀK, 1, 9, 46.1 rasaistrisaptavārāṇi mardayedbhāvayetkramāt /
ĀK, 1, 9, 69.2 ghṛtakṣaudrayutaṃ cānupibeddhātrīrasaṃ palam //
ĀK, 1, 9, 72.1 ghanaṃ dhātryāḥ śatāvaryā rasair bhāvyaṃ trisaptadhā /
ĀK, 1, 9, 75.2 kāntaṃ trisaptadhā bhāvyamaśvagandhāvarārasaiḥ //
ĀK, 1, 9, 80.1 rasaistrisaptadhā bhāvyaṃ yavamātraṃ lihetpriye /
ĀK, 1, 9, 83.2 suvarṇavajraṃ varṣābhūrasairbhāvyaṃ trisaptadhā //
ĀK, 1, 9, 91.2 dhātrībhṛṅgarasairmardyamekaviṃśativārakam //
ĀK, 1, 9, 95.1 jyotiṣmatīrasair bhāvyamekaviṃśativārakam /
ĀK, 1, 9, 97.2 etasya sevayā devi rasaṃ sevitum arhati //
ĀK, 1, 9, 102.2 rasabhasma bhavecchubhraṃ yojyaṃ yoge rasāyane //
ĀK, 1, 9, 103.1 atha cāroṭakarasaṃ dehasiddhyekakāraṇam /
ĀK, 1, 9, 106.1 mukhīkṛte rase devi catuḥṣaṣṭikaniṣkake /
ĀK, 1, 9, 122.2 mukhīkṛtarase kuryātpūrvavadvyomajāraṇam //
ĀK, 1, 9, 124.2 sa rasaḥ pakṣahīnaḥ syāccāñcalyarahitaḥ śivaḥ //
ĀK, 1, 9, 125.1 taṃ rasaṃ pūrvavad divyair auṣadhair māritaṃ rasam /
ĀK, 1, 9, 125.1 taṃ rasaṃ pūrvavad divyair auṣadhair māritaṃ rasam /
ĀK, 1, 9, 126.2 bhṛṅgadhātrīphalarase tato laghupuṭe pacet //
ĀK, 1, 9, 127.1 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayedrasam /
ĀK, 1, 9, 127.1 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayedrasam /
ĀK, 1, 9, 130.2 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayettridhā //
ĀK, 1, 9, 132.1 māṣamātraṃ lihet prātar madhvājyābhyāṃ yutaṃ rasam /
ĀK, 1, 9, 133.2 sevayā svarṇasūtasya ghanahemarasārhakaḥ //
ĀK, 1, 9, 134.1 mukhīkṛtarase cābhrasatvaṃ jāryaṃ samaṃ purā /
ĀK, 1, 9, 136.1 nīlīpatrarase mardyaṃ varākvāthe dinaṃ priye /
ĀK, 1, 9, 137.1 nīlīrasavarākvāthair bhāvayettaṃ trisaptadhā /
ĀK, 1, 9, 141.1 taṃ rasaṃ palamekaṃ ca hemabhasma paladvayam /
ĀK, 1, 9, 142.2 ruddhvā taṃ kukkuṭapuṭe pacedādāya taṃ rasam //
ĀK, 1, 9, 143.1 triḥ saptadhā śatāvaryā rasairbhāvyaṃ varārasaiḥ /
ĀK, 1, 9, 143.1 triḥ saptadhā śatāvaryā rasairbhāvyaṃ varārasaiḥ /
ĀK, 1, 9, 144.1 śatāvarīrasaḥ peyaḥ palamātraṃ sureśvari /
ĀK, 1, 9, 145.2 etasya sevayā svarṇakāntābhrarasabhug bhavet //
ĀK, 1, 9, 148.2 etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam //
ĀK, 1, 9, 153.1 vajrajīrṇaṃ rasaṃ devi bhasmīkuryācca pūrvavat /
ĀK, 1, 9, 153.2 bhasmībhūtarasād vajrabhasma ca dviguṇaṃ priye //
ĀK, 1, 9, 157.2 ghanajīrṇaṃ vajrajīrṇaṃ bhasmīkuryādrasaṃ sudhīḥ //
ĀK, 1, 9, 158.1 bhasmībhūtād rasādvajraṃ dviguṇaṃ vyomabhasma ca /
ĀK, 1, 9, 159.1 varākvāthe rasairdinaṃ saṃpuṭake pacet /
ĀK, 1, 9, 159.2 kṛte laghupuṭe paścādbhāvyaṃ bhṛṅgavarārasaiḥ //
ĀK, 1, 9, 167.1 etasya sevayā vajrarasakāntābhrakārhakaḥ /
ĀK, 1, 9, 168.1 samāni jārayetpaścājjīrṇaṃ taṃ mārayedrasam /
ĀK, 1, 9, 169.2 triphalābhṛṅgajarasai ruddhvā saṃpuṭake pacet //
ĀK, 1, 9, 170.2 varābhṛṅgarasair ekaviṃśatiṃ vāramātape //
ĀK, 1, 9, 173.2 taṃ rasaṃ bhasmayeddevi rasaṃ vajraṃ samaṃ samam //
ĀK, 1, 9, 173.2 taṃ rasaṃ bhasmayeddevi rasaṃ vajraṃ samaṃ samam //
ĀK, 1, 9, 177.1 etasya sevayā vyomahemavajrarasārhakaḥ /
ĀK, 1, 9, 178.2 rasatulyaṃ mṛtaṃ vajraṃ tayostulyaṃ ca hāṭakam //
ĀK, 1, 9, 179.1 sarvatulyaṃ rasaṃ vyoma tatsarvaṃ brahmabījakaiḥ /
ĀK, 1, 9, 180.2 taṃ rasaṃ māṣamātraṃ ca tailaṃ brahmadrubījakam //
ĀK, 1, 9, 182.1 etasya sevayā kāntahemavajrarasārhakaḥ /
ĀK, 1, 9, 184.1 varābhṛṅgarase piṣṭvā bhūdhare saṃpuṭe pacet /
ĀK, 1, 9, 185.1 varākṣaudrair lihet prātarmāṣamātraṃ rasaṃ sudhīḥ /
ĀK, 1, 9, 186.2 etasya sevayā vyomakāntahemapavīrasam //
ĀK, 1, 9, 187.2 ghanakāntasvarṇavajraṃ jārayet samukhe rase //
ĀK, 1, 9, 188.2 tatastaṃ mārayedyuktyā rasatulyaṃ mṛtaṃ pavim //
ĀK, 1, 9, 190.2 guñjāmātraṃ rasaṃ caitaṃ lihet prātaḥ śuciḥ sudhīḥ //
ĀK, 1, 9, 195.2 saccidānandarūpo'yaṃ rasasevī bhaveddhruvam //
ĀK, 1, 10, 3.1 kāntābhrahemakuliśarasabhasma rasāyanam /
ĀK, 1, 10, 13.2 tato dvātriṃśadaṃśaṃ ca ṣoḍaśāṃśaṃ rasasya tu //
ĀK, 1, 10, 31.1 pūrvavatkrāmaṇaṃ kāryaṃ dehe saṃkramate rasaḥ /
ĀK, 1, 10, 32.2 catuḥṣaṣṭyaṃśakaṃ cādau samāṃśaṃ taṃ kramādrase //
ĀK, 1, 10, 39.2 hemabījam idaṃ khyātaṃ śreṣṭhaṃ rasarasāyane //
ĀK, 1, 10, 40.1 samukhe pārade devi bījaṃ rasasamaṃ kramāt /
ĀK, 1, 10, 41.1 etadrasaṃ hemabījaṃ samaṃ khalve ca tāpite /
ĀK, 1, 10, 41.2 mardayed amlavargeṇa tryahāt piṣṭir bhavedrasaḥ //
ĀK, 1, 10, 45.2 mukhīkṛte rase vyomabījaṃ hāṭakabījakam //
ĀK, 1, 10, 51.1 pūrvavat krāmaṇaṃ kāryaṃ kāyam ākrāmate rasaḥ /
ĀK, 1, 10, 51.2 mukhīkṛte rase kāntahemabījaṃ samaṃ samam //
ĀK, 1, 10, 52.1 rasonmite pṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 52.2 itthaṃ jīrṇaṃ rasaṃ bījaṃ kāntahemno rasonmitam //
ĀK, 1, 10, 52.2 itthaṃ jīrṇaṃ rasaṃ bījaṃ kāntahemno rasonmitam //
ĀK, 1, 10, 55.1 tena saṃkramate dehaṃ ghuṭikāntargato rasaḥ /
ĀK, 1, 10, 66.2 vajrabījamidaṃ śreṣṭhaṃ jāryaṃ rasarasāyane //
ĀK, 1, 10, 67.1 samukhe pārade jāryaṃ vajrabījaṃ rasonmitam /
ĀK, 1, 10, 71.1 vaktrasthā krāmaṇaṃ kāryaṃ pūrvavat krāmate rasaḥ /
ĀK, 1, 10, 71.2 mukhīkṛte rase vyomavajrabījaṃ rasonmitam //
ĀK, 1, 10, 71.2 mukhīkṛte rase vyomavajrabījaṃ rasonmitam //
ĀK, 1, 10, 73.2 sa raso jāyate piṣṭistāṃ punaḥ pūrvavatpriye //
ĀK, 1, 10, 76.1 mukhīkṛte rase kāntavajrabījaṃ rasonmitam /
ĀK, 1, 10, 76.1 mukhīkṛte rase kāntavajrabījaṃ rasonmitam /
ĀK, 1, 10, 81.2 rasasya tasya sadṛśaṃ vajrabījābhrabījakam //
ĀK, 1, 10, 86.1 taptakhalve'mlavargeṇa tryahāt piṣṭir bhavedrasaḥ /
ĀK, 1, 10, 93.2 mukhīkṛte rase kāntavajrahāṭakabījakam //
ĀK, 1, 10, 98.1 mukhīkṛte rase kāntavajrābhrasvarṇabījakam /
ĀK, 1, 10, 105.1 palāśaḥ kukkurūṭaśca dhātrīphalarasaḥ payaḥ /
ĀK, 1, 10, 107.2 rasabhasmaprayoge ca ghuṭikānāṃ rasāyane //
ĀK, 1, 10, 108.2 abhrabījena racitaghuṭikā rasasaṃyutā //
ĀK, 1, 10, 110.1 kāntabījena racitā ghuṭikā rasasaṃyutā /
ĀK, 1, 10, 111.2 kāntābhrabījaracitā rasayugghuṭikā śubhā //
ĀK, 1, 10, 117.2 kāntābhrahemaghaṭitā ghuṭikā rasasaṃyutā //
ĀK, 1, 10, 119.1 nirmuktavajrabījena rasayugghuṭikā śubhā /
ĀK, 1, 10, 121.1 vajrābhrabījaracitā ghuṭikā rasagarbhitā /
ĀK, 1, 10, 121.2 ghuṭikā rasasaṃkhyābdaṃ mukhasthā sarvasiddhidā //
ĀK, 1, 10, 133.2 kāntābhrahemavajrāṇāṃ kṛtā bījai rasātmikā //
ĀK, 1, 11, 12.2 teṣāṃ ca golakānkṛtvā ṣaḍrasaṃ sthāpayetpṛthak //
ĀK, 1, 11, 21.2 jñātvā samyagdrutaṃ dehaṃ pārthivākhyaṃ rasaṃ kṣipet //
ĀK, 1, 11, 23.1 tejastattvarasaṃ paścātkṣipettanmāṃsatāṃ vrajet /
ĀK, 1, 11, 23.2 nikṣipedvāyutattvākhyaṃ rasaṃ tatra vinikṣipet //
ĀK, 1, 11, 24.2 nikṣipejjīvatattvākhyaṃ rasatattvaṃ ca pārvati //
ĀK, 1, 11, 25.1 rasaṃ kṣipettvandhritasya svarṇasya tatsamaṃ bhavet /
ĀK, 1, 11, 30.1 caladbhramarasaśobhaṃ nānāmāṇikyamaṇḍitam /
ĀK, 1, 11, 41.1 bhūtakālāntako nāma rasasyāsya prabhāvataḥ /
ĀK, 1, 11, 42.2 vakṣyate mantrarājo'yaṃ rasasiddhipradāyakaḥ //
ĀK, 1, 12, 42.2 tatphalānāṃ rasaṃ pītvā tena mūrcchā bhavetkṣaṇam //
ĀK, 1, 12, 149.2 gate paśyettatra kuṇḍaṃ tatra lākṣāsamaṃ rasam //
ĀK, 1, 12, 193.1 krośārdhamātraṃ gacchecca rasakuṇḍaṃ ca dṛśyate /
ĀK, 1, 12, 196.1 tatra prasthaṃ rasaṃ kṣiptvā tāvanmātraṃ jalaṃ haret /
ĀK, 1, 13, 12.2 samartho'yaṃ gandhakastu rasabandhe ca jāraṇe //
ĀK, 1, 13, 18.1 eteṣāṃ ca rasair bhāvyaṃ cūrṇitaṃ gandhakaṃ dinam /
ĀK, 1, 13, 25.1 rase rasāyane yoge yojyaṃ sukhakaraṃ bhavet /
ĀK, 1, 13, 35.1 rasādi puṇyamamalaṃ yaḥ seveta rasāyanam /
ĀK, 1, 14, 25.2 rasābhrahemakāntānāṃ vīryeṇa sadṛśaṃ viṣam //
ĀK, 1, 14, 31.2 sevyā svādurasadravyā nocedvikṛtikāraṇam //
ĀK, 1, 15, 1.3 tvatprasādena viditaṃ rasādīnāṃ rasāyanam //
ĀK, 1, 15, 77.2 dhātrīphalarasaṃ kṣaudraṃ devadālīrasaṃ ghṛtam //
ĀK, 1, 15, 77.2 dhātrīphalarasaṃ kṣaudraṃ devadālīrasaṃ ghṛtam //
ĀK, 1, 15, 81.1 tadraso gandhakopetaḥ sarvalohaṃ vilāpayet /
ĀK, 1, 15, 81.2 badhnāti ca rasaṃ samyak samaṃ mūrchati tatkṣaṇāt //
ĀK, 1, 15, 82.1 gandharvalajjāgāndhārīdevadālīrasastathā /
ĀK, 1, 15, 84.1 rasena devadālyāśca nayanaṃ tvañjayennaraḥ /
ĀK, 1, 15, 85.1 ghṛtaṃ dhātrīphalarasaṃ devadālīrasaṃ madhu /
ĀK, 1, 15, 85.1 ghṛtaṃ dhātrīphalarasaṃ devadālīrasaṃ madhu /
ĀK, 1, 15, 85.2 rasaṃ ca lakṣmaṇāyāśca sarvamekapalaṃ pibet //
ĀK, 1, 15, 86.2 devadālīrasaṃ kṣīraṃ madhvājyābhyāṃ samaṃ lihet //
ĀK, 1, 15, 95.1 śvetārkaparṇasvarasaṃ bhṛṅgarājarasaṃ samam /
ĀK, 1, 15, 144.1 harītakyāṃ rasāḥ pañca vidyante lavaṇojjhitāḥ /
ĀK, 1, 15, 145.1 syur majjasnāyuvṛntatvaṅmāṃseṣu kramaśo rasāḥ /
ĀK, 1, 15, 173.1 viḍaṅgabhṛṅgakhadirabrahmavṛkṣarasaiḥ pṛthak /
ĀK, 1, 15, 174.2 triphalāyāḥ śataphalaṃ cūrṇaṃ bhṛṅgarasaiḥ purā //
ĀK, 1, 15, 210.2 rase rasāyane śvetā roge raktā praśasyate //
ĀK, 1, 15, 225.2 ekīkṛtyaiva bhṛṅgasya rasena paribhāvayet //
ĀK, 1, 15, 233.2 snigdhairmāṃsarasakṣīrairyuktyā sevyā kumārikā //
ĀK, 1, 15, 336.2 yogavāhā tiktarasā sā kaṭuś cūgragandhinī //
ĀK, 1, 15, 364.1 guñjonmattaśca vallī ca tāsāṃ parṇarasairmuhuḥ /
ĀK, 1, 15, 391.1 rasatrigandhakṛṣṇābhrarudrākṣasvarṇabhasma ca /
ĀK, 1, 15, 391.2 jayārasena saṃmardyaṃ pakṣamekaṃ tu bhāvayet //
ĀK, 1, 15, 435.2 jihvāpūtimalān hanyād yathārthā syādrasajñatā //
ĀK, 1, 15, 456.1 vidhivacchālmalīpicchavarībhṛṅgāmṛtārasaiḥ /
ĀK, 1, 15, 477.1 rasenottamakanyāyāḥ kāṃsyapātre pralepayet /
ĀK, 1, 15, 493.2 vireko'mlarasaḥ śīrṣasnānaṃ śītāmbunā tataḥ //
ĀK, 1, 15, 498.2 śayīta śarkarākṣīraghṛtamāṃsarasādikam //
ĀK, 1, 15, 578.1 somavallīrasaṃ tadvanmelayitvā pibettataḥ /
ĀK, 1, 15, 594.1 māsaṃ mudgarasāśī syātsarvakuṣṭhavivarjitaḥ /
ĀK, 1, 15, 611.2 godugdhena ca tanmūlaṃ rasaṃ dhātryāśca saṃmitam //
ĀK, 1, 15, 618.2 samavellarikāmūlaphalajaiśca rasaistathā //
ĀK, 1, 15, 628.2 juhuyācchāradāmantraistadrasaiśca sahasrakam //
ĀK, 1, 15, 629.2 palamātraṃ tadrasaṃ ca jīrṇe kṣīrānnabhojanam //
ĀK, 1, 15, 632.1 dvitīye saptamād ūrdhvaṃ pūrvavattadrasaṃ pibet /
ĀK, 1, 15, 633.1 evaṃ trisaptadivasaṃ pibed brāhmīrasaṃ śuciḥ /
ĀK, 1, 16, 18.1 bhṛṅgīrasaṃ kṛṣṇajīraṃ prasthaṃ prasthaṃ prakalpayet /
ĀK, 1, 16, 29.2 prauḍhānāṃ sudṛśāṃ sukhātisukhado vaśyo mahādrāvakaḥ saṅge bhaṅgurakāmakautukarasaḥ krīḍākalāmodadaḥ //
ĀK, 1, 16, 36.1 rasābhralohayogena sadyaḥ siddhimavāpnuyāt /
ĀK, 1, 16, 37.1 tathaiva mūlikākalpā rasahīnā na siddhidāḥ /
ĀK, 1, 16, 37.2 tasmādrasena sahitāḥ sadyaḥ siddhipradāyakāḥ //
ĀK, 1, 16, 38.1 mahānīlīrasaṃ prasthaṃ prasthaṃ bhṛṅgarasaṃ priye /
ĀK, 1, 16, 38.1 mahānīlīrasaṃ prasthaṃ prasthaṃ bhṛṅgarasaṃ priye /
ĀK, 1, 16, 38.2 dhātrīphalarasaṃ prasthaṃ kākatuṇḍīphalodbhavam //
ĀK, 1, 16, 67.2 samaṃ cūrṇaṃ bhṛṅgarasair bhāvyam ekadinaṃ priye //
ĀK, 1, 16, 70.1 kṛṣṇamṛttriphalābhṛṅgarasāyaścūrṇakaṃ samam /
ĀK, 1, 16, 75.2 nāgapuṣparasaiḥ peṣyaṃ lepanaṃ keśarañjanam //
ĀK, 1, 16, 76.2 rasairjambīrajair lohamuṣṭyāyaḥpātrake piṣet //
ĀK, 1, 16, 77.2 kāsīsaṃ nīlikāpatraṃ dadhibhṛṅgarasastathā //
ĀK, 1, 16, 82.2 karṣaṃ japārasaḥ kṣaudraṃ saptāhaṃ nasyamācaret //
ĀK, 1, 16, 83.2 bhṛṅgarājarasaiḥ piṣṭvā triphalāṃ lohacūrṇakam //
ĀK, 1, 16, 84.1 tailam etatsamaṃ yojyaṃ tathā bhṛṅgarasaiḥ punaḥ /
ĀK, 1, 16, 87.2 śriyālīkākatuṇḍyāśca bījaṃ nirguṇḍikārasaiḥ //
ĀK, 1, 16, 88.1 japāpuṣparasair bhāvyaṃ pṛthak dinacatuṣṭayam /
ĀK, 1, 16, 93.1 varābhṛṅgarasaiḥ piṣṭvā kāntapātre vilepayet /
ĀK, 1, 16, 93.2 avāṅmukhaṃ viniṣṭhāpya prātastaṃ bhṛṅgarāḍrasaiḥ //
ĀK, 1, 16, 100.1 tailāccaturguṇaṃ bhṛṅgarasas tasmāccaturguṇaḥ /
ĀK, 1, 16, 106.2 ātape dhārayed bhṛṅgakoraṇṭarasabhāvitam //
ĀK, 1, 17, 7.1 tridoṣaśamanaṃ saukhyaṃ pathyaṃ sarvarasādhikam /
ĀK, 1, 17, 7.2 ṣaḍjīvanādiguṇayugrasayuktaṃ balapradam //
ĀK, 1, 17, 36.1 patrapuṣpaphalaṃ śigrormudgayūṣarasau kṛtau /
ĀK, 1, 17, 52.1 sarvakṣīrayutānsarvānrasānamadhurānapi /
ĀK, 1, 17, 78.2 drākṣārasena vā peyaṃ karkaṭībījakāni ca //
ĀK, 1, 17, 80.1 yadvā dhātrīphalarasairgostanīṃ śarkarānvitām /
ĀK, 1, 17, 83.2 rambhākandajalairvāpi kṣīrairvāmalakīrasaiḥ //
ĀK, 1, 17, 84.1 yad vāmṛtārasair vāpi kūṣmāṇḍasvarasena vā /
ĀK, 1, 17, 84.2 dāḍimasya rasairvāpi tvabhīrośca rasaistathā //
ĀK, 1, 17, 84.2 dāḍimasya rasairvāpi tvabhīrośca rasaistathā //
ĀK, 1, 17, 85.1 alābośca rasairvāpi pibedelāṃ saśarkarām /
ĀK, 1, 19, 24.1 saṃtāpitamahīdikkaḥ śoṣitāśeṣabhūrasaḥ /
ĀK, 1, 19, 38.2 jyotsnāmṛtarasāsiktamoditākhilajantavaḥ //
ĀK, 1, 19, 48.1 sūryānilau svabhāvena bhūmisaumyarasāpahau /
ĀK, 1, 19, 53.1 atrāmlalavaṇau svādū rasāḥ snigdhā bhavanti hi /
ĀK, 1, 19, 54.2 rasasya balinaḥ śītasaṃvṛtatvāddhimāgame //
ĀK, 1, 19, 56.1 vāyunā dīpyate vahniḥ paceddhātūn rasādikān /
ĀK, 1, 19, 64.1 snigdhaṃ māṃsarasaṃ soṣṇaṃ māṣagodhūmapiṣṭajān /
ĀK, 1, 19, 83.1 śīthur ikṣurasājjātaḥ sevyāḥ pañca mayā matāḥ /
ĀK, 1, 19, 85.2 suhṛdbhiḥ saha jaṃbīrarasārdrakapalāṇḍukam //
ĀK, 1, 19, 86.1 jāṅgalaṃ palalaṃ śūlyaṃ tadrasaṃ ca kṛtaṃ navam /
ĀK, 1, 19, 97.1 grīṣme hyatyarthatīkṣṇaḥ syād gharmabhānurbhuvo rasān /
ĀK, 1, 19, 112.1 ameduraṃ māṃsarasaṃ rasālāṃ pānakaṃ pibet /
ĀK, 1, 19, 154.1 snigdhajāṅgalamāṃsāni saṃskṛtāṃstadrasān api /
ĀK, 1, 19, 179.1 tattadṛtūktān adhikān rasān seveta cānvaham /
ĀK, 1, 19, 179.2 anyānapi rasānsarvānalpamātraṃ yathāruci //
ĀK, 1, 19, 186.2 bhuktamātreṇa tatsarvaṃ ṣaḍrasaṃ madhurāyate //
ĀK, 1, 19, 193.2 dhātugāstu tato devi rasādraktaṃ bhavettataḥ //
ĀK, 1, 19, 195.1 prasādaśeṣajānvakṣye rasātstanyamasṛktataḥ /
ĀK, 1, 19, 196.2 rasasya kiṭṭaṃ śleṣmā syādasṛjaḥ pittameva ca //
ĀK, 1, 19, 199.2 āhārātsādhu jīrṇādyo jātaḥ sāro raso hi saḥ //
ĀK, 1, 19, 200.1 tasmādrasastu dhātūnāṃ raktādīnāṃ ca vardhanaḥ /
ĀK, 1, 20, 35.1 rasaḥ pūrvaṃ mayā khyāto'dhunā vāyuḥ praśasyate /
ĀK, 1, 20, 39.1 śabdarūpasparśarasātmakaṃ bhūmirviśeṣataḥ /
ĀK, 1, 20, 39.2 śabdarūparasasparśagandharūpā bhavet priye //
ĀK, 1, 20, 106.1 tasya pathyamapathyaṃ ca ṣaḍrasā nīrasā api /
ĀK, 1, 20, 181.1 śabdaṃ sparśaṃ ca rūpaṃ ca rasaṃ gandhaṃ paraṃ tathā /
ĀK, 1, 21, 55.2 ṣaḍbhiścaturbhirvedaiśca rasairvastraiśca gopadaiḥ //
ĀK, 1, 21, 106.2 ātmatoyena dhuttūrarasena pariloḍayet //
ĀK, 1, 23, 6.1 rasādisaṃskāravidhiṃ sarvaroganibarhaṇam /
ĀK, 1, 23, 7.1 rasendro rasarājaśca rasaḥ sūtaśca pāradaḥ /
ĀK, 1, 23, 11.2 doṣahīno rasaḥ sākṣādamṛtaṃ nātra saṃśayaḥ //
ĀK, 1, 23, 12.2 rasācāryo bhiṣakśreṣṭho yatātmāghoramantravit //
ĀK, 1, 23, 19.2 tattaccūrṇaiḥ kalāṃśaiśca kumāryā rasasaṃyutaiḥ //
ĀK, 1, 23, 20.1 mardayitvā rasaṃ paścātkṣālayeduṣṇakāṃjikaiḥ /
ĀK, 1, 23, 21.1 vaidyakarmaṇi yojyaścedrasaḥ syātsarvarogahā /
ĀK, 1, 23, 22.1 kumārīmusalīvandhyākarkoṭīrasasaṃyutam /
ĀK, 1, 23, 23.2 dagdhaṃ pāṣāṇacūrṇaṃ ca niśākanyārasai rasam //
ĀK, 1, 23, 23.2 dagdhaṃ pāṣāṇacūrṇaṃ ca niśākanyārasai rasam //
ĀK, 1, 23, 25.2 athavā jambīrarasairmardayitvā tu pācayet //
ĀK, 1, 23, 26.2 punarnavārasaiḥ peṣyaṃ dhānyābhraṃ pāradaṃ samam //
ĀK, 1, 23, 27.1 taptakhalve dinaṃ kṛtvā vajramūṣāgataṃ rasam /
ĀK, 1, 23, 29.2 daśamāṃśaṃ rasādgandhaṃ taptakhalve vinikṣipet //
ĀK, 1, 23, 36.2 dinaṃ jambīrakarasairātape cātitīvrake //
ĀK, 1, 23, 39.2 jambīrasya rasaiḥ sarvaṃ caturyāmaṃ pṛthakpṛthak //
ĀK, 1, 23, 50.2 pūrvoktavandhyāmukhyābhir aṣṭābhir mardayed rasam //
ĀK, 1, 23, 51.1 tadrasaṃ liptamūṣāyāṃ kṣiptvā ruddhvā ca bhūdhare /
ĀK, 1, 23, 53.1 niyāmakauṣadhairmardyaṃ caturyāmaṃ rasaṃ dṛḍham /
ĀK, 1, 23, 54.1 yāvat khoṭatvamāpnoti tāvadevaṃ pacedrasam /
ĀK, 1, 23, 58.1 bhasmīkṛte mūlikābhirjāraṇārahito rasaḥ /
ĀK, 1, 23, 60.1 viṣṇukrāntā tryahaṃ caiṣāṃ rasaiḥ ślakṣṇaṃ vimardayet /
ĀK, 1, 23, 61.2 śvetāṅkolasya mūlottharasairmardyastryahaṃ rasaḥ //
ĀK, 1, 23, 61.2 śvetāṅkolasya mūlottharasairmardyastryahaṃ rasaḥ //
ĀK, 1, 23, 63.2 tatkalkena raso mardyaḥ saptadhā mūrchitotthitaḥ //
ĀK, 1, 23, 64.1 taṃ rasaṃ śrāvake kṣiptvā siñcayettadrasairmuhuḥ /
ĀK, 1, 23, 64.1 taṃ rasaṃ śrāvake kṣiptvā siñcayettadrasairmuhuḥ /
ĀK, 1, 23, 67.1 tadgolake rasaṃ kṣiptvā mūṣāyāṃ taṃ ca rodhayet /
ĀK, 1, 23, 71.1 rasaṃ kṣiptvā mukhaṃ ruddhvā tanmajjakalkataḥ sudhīḥ /
ĀK, 1, 23, 72.1 evaṃ kṛte saptavāraṃ raso bhasmatvam āpnuyāt /
ĀK, 1, 23, 74.1 sūtaṃ dhānyābhrakaṃ tulyaṃ mārakauṣadhijai rasaiḥ /
ĀK, 1, 23, 82.2 divyauṣadhidravairmardyaṃ dinaṃ mūṣādhṛtaṃ rasam //
ĀK, 1, 23, 89.2 raso bhasma bhaveddevi nirutthaḥ syādrasāyanam //
ĀK, 1, 23, 95.2 pūrvakrameṇa vipacedrasabhasma bhavecchubham //
ĀK, 1, 23, 97.1 sinduvārachadarasaiḥ piṣṭiḥ syāttāṃ vinikṣipet /
ĀK, 1, 23, 98.2 rasabhasma bhaveddivyaṃ rugjarāmaraṇāpaham //
ĀK, 1, 23, 101.2 rasabhasma bhaveddivyaṃ sindūrāruṇasannibham //
ĀK, 1, 23, 102.2 pakvamūṣodare tulyagandhakāntaritaṃ rasam //
ĀK, 1, 23, 103.1 tayoścaturguṇaṃ dattvā kākamācīrasaṃ punaḥ /
ĀK, 1, 23, 104.2 tataśca sarvarogaghnaṃ rasabhasma bhavecchubham //
ĀK, 1, 23, 105.2 amlavallyā rasair eva taṃ rasaṃ gandhakaiḥ samam //
ĀK, 1, 23, 105.2 amlavallyā rasair eva taṃ rasaṃ gandhakaiḥ samam //
ĀK, 1, 23, 106.2 mṛto bhavedrasaḥ so'yaṃ sarvarogaharo bhavet //
ĀK, 1, 23, 107.1 guñjāphalaṃ rasasamaṃ madhuṭaṅkaṇayāvakaiḥ /
ĀK, 1, 23, 107.2 bhṛṅgapatrarasairyuktaṃ dinam ekaṃ vimardayet //
ĀK, 1, 23, 108.2 ayaṃ rasāyano vṛṣyo rasaḥ syācchaśisannibhaḥ //
ĀK, 1, 23, 109.1 samaṃ gandharasaṃ śuddhaṃ kīṭamāriṇikādravaiḥ /
ĀK, 1, 23, 109.2 ajamāryahimāryorvā śvetāṅkolarasena vā //
ĀK, 1, 23, 113.1 tasminpūrvarasaṃ kṣiptvā ruddhvātha tridinaṃ pacet /
ĀK, 1, 23, 114.1 haṃsapādīrasaiḥ sarvaṃ mardayettridinaṃ tataḥ /
ĀK, 1, 23, 114.2 pūrvavattaṃ pacetso'yaṃ raso bhasmati niścayaḥ //
ĀK, 1, 23, 116.1 mṛtavajraṃ caturguñjaṃ mardyaṃ haṃsapadīrasaiḥ /
ĀK, 1, 23, 117.1 paced bhūdharayantre ca punarādāya taṃ rasam /
ĀK, 1, 23, 122.1 divārātraṃ karīṣāgnau pacedbhasma bhavedrasaḥ /
ĀK, 1, 23, 122.2 mukhīkṛtarasaṃ cābhrasatvaṃ svarṇaṃ trayaṃ samam //
ĀK, 1, 23, 124.2 khajīrṇasūtaṃ vimalāṃ samaṃ nirguṇḍikārasaiḥ //
ĀK, 1, 23, 127.2 pacettadraktavarṇaṃ syātsa rasaḥ sarvarogahā //
ĀK, 1, 23, 128.2 mārakatvaṃ ca lohānāṃ lakṣayed rasabhasmataḥ //
ĀK, 1, 23, 129.1 saṃcūrṇya śodhitaṃ gandhaṃ pūrvapatrarasena ca /
ĀK, 1, 23, 130.2 palamekaṃ śuddharasaṃ karpare cātape nyaset //
ĀK, 1, 23, 132.1 gandhakaṃ śodhitaṃ devi tilaparṇīrasena ca /
ĀK, 1, 23, 138.1 kiṃcit kiṃcit pūrvagandhaṃ nikṣipenmarkaṭīrasam /
ĀK, 1, 23, 140.2 jambīrāmlaistrivāraṃ ca haṃsapādīrasena ca //
ĀK, 1, 23, 159.2 divyauṣadhirasaiḥ piṣṭvā dinaṃ kuryācca golakam //
ĀK, 1, 23, 163.2 gandhapiṣṭikramāj jātarasabhasmāni bhairavi //
ĀK, 1, 23, 164.2 vakṣyāmi rasabandhāni śṛṇu bhairavi samprati //
ĀK, 1, 23, 174.2 evaṃ gandhakabaddho'yaṃ rasaḥ sarvāmayāpahaḥ //
ĀK, 1, 23, 179.1 rasena nāgavallyāśca pūraṇīyā punaḥ priye /
ĀK, 1, 23, 179.2 unmattakarasaiḥ pūryā śanairmandāgninā pacet //
ĀK, 1, 23, 194.2 markaṭīmūlaje piṇḍe kṣipettaṃ marditaṃ rasam //
ĀK, 1, 23, 198.1 jalakumbhīrasaiḥ sūtaṃ mardayeddivasatrayam /
ĀK, 1, 23, 198.2 jalakumbhīdalairmūṣāṃ kṛtvā tatra kṣipedrasam //
ĀK, 1, 23, 200.1 tato gajapuṭe deyaṃ samyagbaddho bhavedrasaḥ /
ĀK, 1, 23, 201.2 tasyāṃ pūrvarasaṃ kṣiptvā dhmāte baddho bhavedrasaḥ //
ĀK, 1, 23, 201.2 tasyāṃ pūrvarasaṃ kṣiptvā dhmāte baddho bhavedrasaḥ //
ĀK, 1, 23, 203.2 tatra pūrvarasaṃ baddhvā dhmāte baddho bhavedrasaḥ //
ĀK, 1, 23, 203.2 tatra pūrvarasaṃ baddhvā dhmāte baddho bhavedrasaḥ //
ĀK, 1, 23, 205.2 pūrayitvā rasairmūṣāṃ nirundhyāt tanmukhaṃ dṛḍham //
ĀK, 1, 23, 212.2 meghanādavacāhiṅgulaśunair mardayedrasam //
ĀK, 1, 23, 218.1 adhaḥsthaṃ rasam ādāya sarvayogeṣu yojayet /
ĀK, 1, 23, 220.2 tasmādrasaṃ samuddhṛtya trikandarasabhāvitam //
ĀK, 1, 23, 220.2 tasmādrasaṃ samuddhṛtya trikandarasabhāvitam //
ĀK, 1, 23, 221.2 rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //
ĀK, 1, 23, 234.2 kuraṇḍakarasaiḥ sāndramātape mardayedrasam //
ĀK, 1, 23, 234.2 kuraṇḍakarasaiḥ sāndramātape mardayedrasam //
ĀK, 1, 23, 240.2 dinaikena bhavetsiddho raso hairaṇyagarbhakaḥ //
ĀK, 1, 23, 241.1 śubhraḥ śoṇo'thavā kṛṣṇavarṇo gurutaro rasaḥ /
ĀK, 1, 23, 242.2 kīdṛśī oṣadhī nātha rasamūrcchākarī śubhā /
ĀK, 1, 23, 243.2 śṛṇu bhairavi tattvena rahasyaṃ rasabandhanam /
ĀK, 1, 23, 245.2 tato nipīḍyate devi raso bhavati cottamaḥ //
ĀK, 1, 23, 246.1 rasaṃ saṃmardya tenaiva dināni trīṇi vārtikaḥ /
ĀK, 1, 23, 247.1 tena patrarasenaiva sādhayedgandhakaṃ punaḥ /
ĀK, 1, 23, 249.1 samajīrṇe tu gagane śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 249.2 niśācararase devi gandhakaṃ bhāvayettataḥ //
ĀK, 1, 23, 250.1 bhāvayetsaptavāraṃ tu dvipadyāśca rasena tu /
ĀK, 1, 23, 251.1 gandhake samajīrṇe 'smin śatavedhī bhavedrasaḥ /
ĀK, 1, 23, 251.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
ĀK, 1, 23, 254.2 palāni daśacūrṇasya rasairdhātryāstu bhāvayet //
ĀK, 1, 23, 259.1 tena tailena deveśi rasaṃ saṃkocayed budhaḥ /
ĀK, 1, 23, 261.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
ĀK, 1, 23, 262.2 saptāhaṃ marditasyāsya mahauṣadhyā rasai rasaḥ //
ĀK, 1, 23, 262.2 saptāhaṃ marditasyāsya mahauṣadhyā rasai rasaḥ //
ĀK, 1, 23, 263.2 triḥ saptāhaṃ rase tasyā mardanādvaravarṇini //
ĀK, 1, 23, 264.1 lakṣavedhī rasaḥ sākṣādaṣṭau lohāni vidhyati /
ĀK, 1, 23, 265.1 caturthe caiva saptāhe koṭivedhī bhavedrasaḥ /
ĀK, 1, 23, 265.2 svedatāpanigharṣeṇa mahauṣadhyā rasena tu //
ĀK, 1, 23, 267.2 mahauṣadhyā rasenaiva mṛtasaṃjīvanaṃ bhavet //
ĀK, 1, 23, 269.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 270.2 narasārarasaṃ dattvā dvipadīrajasā rase //
ĀK, 1, 23, 270.2 narasārarasaṃ dattvā dvipadīrajasā rase //
ĀK, 1, 23, 271.2 narasārarasenaiva bhāvayettu manaḥśilām //
ĀK, 1, 23, 273.1 narasārarasenaiva jīrṇe ṣaḍguṇapannage /
ĀK, 1, 23, 273.2 tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //
ĀK, 1, 23, 274.1 narasārarase stanye bhāvitaṃ saptadhā pṛthak /
ĀK, 1, 23, 274.2 rasasya dāpayedgrāsaṃ yantre vidyādharāhvaye //
ĀK, 1, 23, 275.2 narasāraraseneśi kīṭanārīrasena ca //
ĀK, 1, 23, 275.2 narasāraraseneśi kīṭanārīrasena ca //
ĀK, 1, 23, 276.2 narasāraraseneśi hanumatyā rasena ca //
ĀK, 1, 23, 276.2 narasāraraseneśi hanumatyā rasena ca //
ĀK, 1, 23, 277.2 narasārarase dattvā mañjiṣṭhāṃ raktacandanam //
ĀK, 1, 23, 279.2 narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam //
ĀK, 1, 23, 282.1 narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /
ĀK, 1, 23, 282.2 narasārarasenaiva rasendraṃ saptavārataḥ //
ĀK, 1, 23, 283.1 taṃ rasaṃ rasakaṃ caiva tīkṣṇalohaṃ ca pannagam /
ĀK, 1, 23, 283.2 narasārarasenaiva tenaikatra vimardayet //
ĀK, 1, 23, 284.1 tatkṣaṇājjāyate baddho rasasya rasakasya ca /
ĀK, 1, 23, 285.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 290.1 tasya tailasya madhye tu prakṣipetkhecarīrasam /
ĀK, 1, 23, 291.2 rase māsaṃ tato dattvā mardanād golakaṃ kuru //
ĀK, 1, 23, 294.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 298.1 irindirīrase nyasya gośṛṅge tu varānane /
ĀK, 1, 23, 299.1 divyauṣadhyā rasenaiva rasendraḥ suravandite /
ĀK, 1, 23, 302.1 tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate /
ĀK, 1, 23, 304.2 tṛṇauṣadhyā rase sūto naiva baddhaḥ kadācana //
ĀK, 1, 23, 306.1 sa rasastu varārohe vahnimadhye na tiṣṭhati /
ĀK, 1, 23, 308.1 na vedhaṃ ca śatādūrdhvaṃ karoti sa rasaḥ priye /
ĀK, 1, 23, 311.2 parasya harate kālaṃ kālikārahito rasaḥ //
ĀK, 1, 23, 313.1 divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ /
ĀK, 1, 23, 314.1 punaranyaṃ pravakṣyāmi rasabandhanamīśvari /
ĀK, 1, 23, 315.2 niśācararase jāryaṃ narajīvena jārayet //
ĀK, 1, 23, 316.2 bhakṣitaḥ sa raso yena so'pi sākṣātsadāśivaḥ //
ĀK, 1, 23, 320.1 turuvallyā rasenaiva bhāvitaṃ gaganaṃ priye /
ĀK, 1, 23, 322.1 karṣaikaṃ nāgapatrāṇi rasakalkena lepayet /
ĀK, 1, 23, 326.2 nāmnā vartulapattrāṇi śasyate rasabandhane //
ĀK, 1, 23, 327.1 ekavāraṃ kandakalke mūkamūṣāgataṃ rasam /
ĀK, 1, 23, 330.1 vajrakandaṃ samādāya rasaṃ madhye vinikṣipet /
ĀK, 1, 23, 331.1 bhakṣayettaṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet /
ĀK, 1, 23, 332.1 rasaṃ tanmadhyagaṃ kṛtvā svedayenmardayetpunaḥ /
ĀK, 1, 23, 334.1 haṃsapādīrasaṃ sūtaṃ śuṣkakandodare kṣipet /
ĀK, 1, 23, 335.2 haṃsāṅghriṃ śukacañcuṃ ca gṛhītvā mardayedrasam //
ĀK, 1, 23, 338.2 tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ //
ĀK, 1, 23, 340.1 mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt /
ĀK, 1, 23, 340.2 athoccāṭāṃ pravakṣyāmi rasabandhakarīṃ priye //
ĀK, 1, 23, 344.1 rasatālakatutthāni mardayeduccaṭārasaiḥ /
ĀK, 1, 23, 344.1 rasatālakatutthāni mardayeduccaṭārasaiḥ /
ĀK, 1, 23, 344.2 ātape mriyate tapto raso divyauṣadhībalāt //
ĀK, 1, 23, 346.1 rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /
ĀK, 1, 23, 370.1 dagdharuhāṃ pravakṣyāmi rasabandhakarīṃ priye /
ĀK, 1, 23, 374.1 tasyāḥ kandarasaṃ divye kṛṣṇarājīsamanvitam /
ĀK, 1, 23, 377.2 ekaviṃśativārāṇi bhāvyaṃ dhātrīrasena ca //
ĀK, 1, 23, 379.1 rasaṃ mūrchāpayettena cakramardena mardayet /
ĀK, 1, 23, 382.1 yuktaṃ lohakulenaiva jambīrarasasaṃyutam /
ĀK, 1, 23, 390.2 mardayetpāradaṃ prājño rasabandho bhaviṣyati //
ĀK, 1, 23, 391.2 śākavṛkṣasya deveśi niṣpīḍya rasamuttamam //
ĀK, 1, 23, 393.2 rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam //
ĀK, 1, 23, 394.2 śigrumūlasya cūrṇaṃ tu tadrasena tu mardayet //
ĀK, 1, 23, 396.2 tadrasena tu samprājñaḥ saptarātraṃ tu bhāvayet //
ĀK, 1, 23, 397.1 tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā /
ĀK, 1, 23, 401.1 devadālīphalaṃ mūlamīśvarīrasameva ca /
ĀK, 1, 23, 408.1 athātaḥ sampravakṣyāmi kartarīrasabandhanam /
ĀK, 1, 23, 410.1 te bhūmau patitā divyāḥ saṃjātāḥ kartarīrasaḥ /
ĀK, 1, 23, 413.1 rasarūpā mahāghorā sā siddhānāṃ tu vedinī /
ĀK, 1, 23, 416.2 atha candrodakeneśi vakṣyāmi rasabandhanam //
ĀK, 1, 23, 424.1 candrodakena gaganaṃ rasaṃ hema ca mardayet /
ĀK, 1, 23, 425.2 tadrasaṃ tu rasaṃ cānyaṃ vajreṇa samajāritam //
ĀK, 1, 23, 425.2 tadrasaṃ tu rasaṃ cānyaṃ vajreṇa samajāritam //
ĀK, 1, 23, 426.2 daśasaṅkalikābaddhaṃ guñjāmātraṃ rasaṃ tataḥ //
ĀK, 1, 23, 427.6 athātaḥ sampravakṣyāmi viṣodarasabandhanam //
ĀK, 1, 23, 428.1 sitapītādivarṇāḍhyaṃ tatra devi rasottamam /
ĀK, 1, 23, 460.2 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
ĀK, 1, 23, 461.1 athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /
ĀK, 1, 23, 473.1 rasagandhāśmarasakatutthaṃ daradamākṣikam /
ĀK, 1, 23, 505.2 athavā taṃ rasaṃ hemnā dhāmayetkhadirāgninā //
ĀK, 1, 23, 513.2 athavā rasakarṣaikaṃ tajjalena tu marditam //
ĀK, 1, 23, 517.1 kāntajīrṇarasaṃ tena sārdhaṃ ghṛtamadhuplutam /
ĀK, 1, 23, 520.1 mardayet khalvapāṣāṇe mātuluṅgarasena tu /
ĀK, 1, 23, 550.2 kumārīrasasaṃghṛṣṭā kṛtaiṣā ghuṭikā śubhā //
ĀK, 1, 23, 557.1 ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /
ĀK, 1, 23, 558.2 vākucīsamabhāgāni kṣīriṇīrasapeṣitam //
ĀK, 1, 23, 559.1 meghanādarasopetaṃ mūkamūṣāgataṃ pacet /
ĀK, 1, 23, 564.3 ghṛtamadhusitayāḍhyaṃ vyoṣacitraṃ daśaiva rasapaladaśasiddhaṃ lohajīrṇaṃ mṛtaṃ ca //
ĀK, 1, 23, 565.1 giriyutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ /
ĀK, 1, 23, 569.1 kāntahemaravicandram abhrakaṃ vajraratnarasamahirājagolakam /
ĀK, 1, 23, 571.1 śailavārikṛtasundarīrasaiḥ khecarīti gulikā nigadyate //
ĀK, 1, 23, 579.2 rase rasāyane caiva lakṣavedhī na saṃśayaḥ //
ĀK, 1, 23, 580.1 kardamaṃ tu kumāryāśca rasena kṛtapiṇḍikam /
ĀK, 1, 23, 594.2 mūṣāṃ tyaktvā varārohe tiṣṭhate khagabaddhavadrasaḥ //
ĀK, 1, 23, 598.2 soṣṇairmilanti mṛditā drutayaḥ sakalā rase //
ĀK, 1, 23, 600.2 vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasāttrayaḥ //
ĀK, 1, 23, 602.1 somavallīrasaṃ kāntaṃ ṭaṅkaṇālaṃ sucūrṇitam /
ĀK, 1, 23, 617.2 hrāṃ hrīṃ hraṃ rakṣa kṛṣṇamukhi devi rasasiddhiṃ dadasva me /
ĀK, 1, 23, 619.1 śatavedhena yā baddhā rasena ghuṭikā priye /
ĀK, 1, 23, 629.2 mṛtavajraṃ kalāṃśena mardayed dvipadīrasaiḥ //
ĀK, 1, 23, 632.1 puṭitvā mārayettatra punastulyaṃ rasaṃ kṣipet /
ĀK, 1, 23, 633.1 yāvacchukrodayaprakhyo jāyate ca rasaḥ priye /
ĀK, 1, 23, 633.2 vajrasattvaṃ ca gaganaṃ rasaṃ hema ca melayet //
ĀK, 1, 23, 634.2 jārayitvā rasaṃ taddhi punastenaiva jārayet //
ĀK, 1, 23, 645.2 varṣairdvādaśabhiḥ sākṣājjāyate rasapūruṣaḥ //
ĀK, 1, 23, 664.2 devadālīśaṅkhapuṣpīrasena mṛditaṃ kramāt //
ĀK, 1, 23, 679.1 andhamūṣāgataṃ dhmātaṃ khoṭaṃ bhavati tadrasaḥ /
ĀK, 1, 23, 681.1 mardayettaptakhalvena ṭeṭañcilvīrasena ca /
ĀK, 1, 23, 708.1 devadālīśaṅkhapuṣpaṃ tadrasena tu mardayet /
ĀK, 1, 23, 711.2 raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //
ĀK, 1, 23, 719.2 tattulyaṃ mardayetsūtaṃ devadālyā rasaiḥ puṭet //
ĀK, 1, 23, 720.1 tattulyaṃ puṭayettīkṣṇaṃ triphalāyā rasena tu /
ĀK, 1, 23, 723.1 tattulyaṃ mārayeddhema kāñcanārarase puṭet /
ĀK, 1, 23, 723.2 tattulyaṃ mārayecchulbaṃ gṛhakanyārasena ca //
ĀK, 1, 23, 725.2 tadbhasma mardayetpaścāt svarṇapatrarasena ca //
ĀK, 1, 23, 726.2 vajreṇa dvaṃdvayeddhema hemnā ca dvaṃdvayedrasam //
ĀK, 1, 23, 727.1 rasena dvaṃdvayeddehaṃ sa deho hyajarāmaraḥ /
ĀK, 1, 23, 727.2 kadalīṭaṅkasauvīraṃ kaṇṭakārīrasaplutam //
ĀK, 1, 23, 744.2 kaṃsapātre rasaścaiva ratnānāṃ drutayastathā //
ĀK, 1, 23, 745.2 oṣadhīnāṃ rasaṃ dattvā svacchaṃ kṛtvā punaḥ punaḥ //
ĀK, 1, 23, 746.1 yāmamātraṃ tu gharme ca drutirmilati vai rasam /
ĀK, 1, 23, 747.2 drutābhrasya rasenaiva melanaṃ paramaṃ matam //
ĀK, 1, 23, 748.1 vajradvandvānam īśāni vajreṇa rasamāraṇam /
ĀK, 1, 24, 2.2 kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam //
ĀK, 1, 24, 8.1 eṣa devi raso divyo dehadravyakaro bhavet /
ĀK, 1, 24, 8.2 vaikrāntakāstu ye kecit triphalāyā rasena ca //
ĀK, 1, 24, 14.2 ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //
ĀK, 1, 24, 16.2 palaṃ tasya palaṃ hemnaḥ palaṃ śuddharasasya ca //
ĀK, 1, 24, 24.2 taccūrṇamabhrakaṃ caiva rasena saha mardayet //
ĀK, 1, 24, 25.2 sa rasaś cāritaścaiva sarvalohāni vidhyati //
ĀK, 1, 24, 28.1 nīlavarṇaṃ tu vaikrāntaṃ mriyate rasasaṃyutam /
ĀK, 1, 24, 30.1 melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam /
ĀK, 1, 24, 31.1 vaikrāntasatvasaṃyuktaṃ luṅgāmle mardayedrasam /
ĀK, 1, 24, 32.1 sattvaṃ sūtaṃ ca saṃmiśraṃ dhametsyādrasabandhanam /
ĀK, 1, 24, 32.2 baddhaṃ rasaṃ mukhe kṣiptvā bhūmicchidrāṇi paśyati //
ĀK, 1, 24, 33.1 niṣkamekaṃ rasaṃ krāntamaśvamūtreṇa mardayet /
ĀK, 1, 24, 37.2 pūrvavadbandhanaṃ devi koṭivedhī bhavedrasaḥ //
ĀK, 1, 24, 38.1 raktavarṇamayaskāntaṃ lākṣārasasamaprabham /
ĀK, 1, 24, 46.1 aṣṭau kanakabhāgāstu nava bhāgā rasasya ca /
ĀK, 1, 24, 55.1 ekīkṛtyātha saṃmardya dhuttūrakarasena ca /
ĀK, 1, 24, 57.2 mardayetsnigdhakhalvena devadālīrasaplutam //
ĀK, 1, 24, 58.2 jambīrasya rasenaiva dinamekaṃ tu mardayet //
ĀK, 1, 24, 64.1 rasaṃ hemasamaṃ kṛtvā piṣṭikārdhena gandhakam /
ĀK, 1, 24, 73.2 cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam //
ĀK, 1, 24, 74.2 dāpayenmṛṇmaye pātre rasena saha saṃyutam //
ĀK, 1, 24, 75.1 tāpayedravitāpena markaṭīrasasaṃyutam /
ĀK, 1, 24, 76.1 tilaparṇīrasenaiva gandhakaṃ bhāvayettataḥ /
ĀK, 1, 24, 77.2 mūṣāmadhye vinikṣipya narendrīrasasaṃyutam //
ĀK, 1, 24, 79.2 gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu //
ĀK, 1, 24, 83.1 drutasūtakamadhye tu karpūraṃ gandhakaṃ rasam /
ĀK, 1, 24, 90.1 vāsakasya rasenaiva praharaikaṃ tu mardayet /
ĀK, 1, 24, 96.2 ekīkṛtyātha saṃmardya unmattakarasena ca //
ĀK, 1, 24, 98.1 vaṅgaṃ tāraṃ ca śulbaṃ ca kramaśo vedhayedrasaḥ /
ĀK, 1, 24, 99.1 dve pale tālakaṃ caitad unmattarasamarditam /
ĀK, 1, 24, 104.2 ekīkṛtyātha saṃmardya dhuttūrakarasena ca //
ĀK, 1, 24, 109.2 unmattakarasenaiva mardayetpraharadvayam //
ĀK, 1, 24, 113.1 anena kramayogena koṭivedhī bhavedrasaḥ /
ĀK, 1, 24, 132.2 mahārasānpiṣṭikārdhaṃ mardayed oṣadhīrasaiḥ //
ĀK, 1, 24, 136.2 vedhayetsarvalohāni rañjitaḥ krāmito rasaḥ //
ĀK, 1, 24, 137.1 samāṃśabhakṣaṇe sūte mardayedoṣadhīrasaiḥ /
ĀK, 1, 24, 142.1 mahārasapiṣṭikāṃ ca mardayedoṣadhīrasaiḥ /
ĀK, 1, 24, 144.1 mṛgadūrvottamāsomārasaiḥ sūtakasāraṇam /
ĀK, 1, 24, 148.1 śūlinīrasasūtaṃ ca srotoñjanasamanvitam /
ĀK, 1, 24, 149.1 srotoñjanaṃ satagaraṃ sṛṣṭitrayayutaṃ rasam /
ĀK, 1, 24, 157.2 ūrdhvādho lavaṇaṃ dattvā mūṣāmadhye rasaṃ kṣipet //
ĀK, 1, 24, 164.2 śūlinīrasasaṃyuktaṃ peṣayetsaindhavānvitam //
ĀK, 1, 24, 179.1 atha mūrcchāṃ pravakṣyāmi rasasya parameśvari /
ĀK, 1, 24, 180.1 meghanādā kākamācī sarvāṃśaṃ mardayedrasam /
ĀK, 1, 24, 181.2 caṇḍāgninā svāṅgaśītamadhaḥ pātre sthitaṃ rasam //
ĀK, 1, 24, 183.2 jārayetsa raso devi mūrchitaḥ sarvarogahā //
ĀK, 1, 24, 186.1 sa raso jāyate devi mūrchito rañjito bhavet /
ĀK, 1, 24, 186.2 rasārdhaṃ gandhakaṃ mardyaṃ yāmayugmaṃ kharātape //
ĀK, 1, 24, 187.1 tataḥ sitajayantyāśca rasaiḥ saṃmardayettryaham /
ĀK, 1, 24, 190.2 rasasyāṣṭamabhāgaṃ tu svarṇaṃ vā nāgameva vā //
ĀK, 1, 24, 192.1 śālmalyāścaiva pañcāṅgaṃ rasaṃ tatra vinikṣipet /
ĀK, 1, 25, 3.1 raseśvaraṃ samuddiśya rasavaidyāya dhīmate /
ĀK, 1, 25, 3.2 rasācāryāya siddhāya dadyādiṣṭārthasiddhaye //
ĀK, 1, 25, 4.1 dhātubhirgandhakādyaiśca nirdravairmardito rasaḥ /
ĀK, 1, 25, 5.2 arkāṃśatulyādrasato'tha gandhānniṣkārdhatulyāttruṭiśo'pi khalve /
ĀK, 1, 25, 7.2 caturthāṃśasuvarṇena rasena kṛtapiṣṭikā //
ĀK, 1, 25, 8.2 rūpyaṃ vā jātarūpaṃ vā rasagandhādibhirhatam //
ĀK, 1, 25, 10.1 svarṇakṛṣṭyā kṛtaṃ bījaṃ rasasya parirañjanam /
ĀK, 1, 25, 14.1 mṛtena vā baddharasena vānyalohena vā sādhitamanyaloham /
ĀK, 1, 25, 15.1 ābhāsamṛtabandhena rasena saha yojitam /
ĀK, 1, 25, 18.1 rasena sāraṇāyantre tadīyā gulikā kṛtā /
ĀK, 1, 25, 40.2 samākṛṣṭo raso yo'sau hiṅgulākṛṣṭa ucyate //
ĀK, 1, 25, 48.1 guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane /
ĀK, 1, 25, 55.1 tatspṛṣṭahastasaṃspṛṣṭaḥ kevalo badhyate rasaḥ /
ĀK, 1, 25, 55.2 sa raso dhātuvādeṣu śasyate na rasāyane //
ĀK, 1, 25, 61.2 palārdhaṃ śuddhasasyena aṣṭaguñjārasena ca //
ĀK, 1, 25, 67.2 anenāpi rasaḥ śīghraṃ pūrvavad badhyate sukham //
ĀK, 1, 25, 69.2 jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //
ĀK, 1, 25, 70.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
ĀK, 1, 25, 73.2 rañjitārdharasāllohādanyadvā cirakālataḥ //
ĀK, 1, 25, 87.1 jalasaindhavayuktasya rasasya divasatrayam //
ĀK, 1, 25, 95.1 evaṃ kṛte raso grāsalolupo mukhavān bhavet /
ĀK, 1, 25, 97.2 rasasya jaṭhare grāsakṣepaṇaṃ cāraṇā matā //
ĀK, 1, 25, 103.1 rasagrāsasya jīrṇārthaṃ tadbiḍaṃ parikīrtitam /
ĀK, 1, 25, 103.2 saṃsiddhabījasattvādijāraṇena rasasya hi //
ĀK, 1, 25, 105.2 vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu //
ĀK, 1, 25, 109.2 vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ //
ĀK, 1, 25, 110.2 mukhasthite rase nālyā lohasya dhamanātkhalu //
ĀK, 1, 25, 113.2 rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ //
ĀK, 1, 26, 1.1 raso niyantryate yena yantraṃ taditi kathyate /
ĀK, 1, 26, 3.1 khalvayantraṃ dvidhā proktaṃ rasādimukhamardane /
ĀK, 1, 26, 5.1 khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane /
ĀK, 1, 26, 8.2 utsedhena navāṅgulaḥ khalu kalātulyāṅgulāyāmavān vistāreṇa navāṅgulo rasamitair nimnaistathaivāṅgulaiḥ /
ĀK, 1, 26, 13.2 kṛtaḥ kāntāyasā so'yaṃ bhavetkoṭiguṇo rasaḥ //
ĀK, 1, 26, 15.2 rasaṃ saṃmūrchitaṃ sthūlapātramāpūrya kāñjikaiḥ //
ĀK, 1, 26, 16.1 dviyāmaṃ svedayedevaṃ rasotthāpanahetave /
ĀK, 1, 26, 16.2 tatsyāt khavalabhīyantraṃ rasasādguṇyakārakam //
ĀK, 1, 26, 17.1 sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ /
ĀK, 1, 26, 20.1 pūrve ghaṭe rasaṃ kṣiptvā nyubjāṃ dadyātparāṃ ghaṭīm /
ĀK, 1, 26, 24.1 kṣipedrasaṃ ghaṭe dīrghe natādhonālasaṃyute /
ĀK, 1, 26, 25.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
ĀK, 1, 26, 33.1 yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe /
ĀK, 1, 26, 42.1 lohābhrakādikaṃ sarvaṃ rasasyopari jārayet /
ĀK, 1, 26, 42.2 tāpikāyantramityuktaṃ sukaraṃ rasajāraṇe //
ĀK, 1, 26, 43.1 sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ /
ĀK, 1, 26, 53.2 yantraṃ ḍamarukākhyaṃ tadrasabandhakṛte hitam //
ĀK, 1, 26, 58.2 etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ //
ĀK, 1, 26, 61.2 sūtendrabandhanārthaṃ hi rasavidbhirudīritam //
ĀK, 1, 26, 74.1 pidhānalagnadhūmo'sau galitvā nipatedrase /
ĀK, 1, 26, 76.2 pacyate rasagolādyaṃ vālukāyantrakaṃ hi tat //
ĀK, 1, 26, 81.2 rasaścarati vegena drutiṃ garbhe dravanti ca //
ĀK, 1, 26, 83.2 dhūpayecca yathāyogaṃ rasairuparasairapi //
ĀK, 1, 26, 87.2 yuktadravyair vinikṣiptaḥ pūrvaṃ tatra puṭe rasaḥ //
ĀK, 1, 26, 89.1 jāyate rasasaṃdhānaṃ ḍhekīyantramidaṃ bhavet /
ĀK, 1, 26, 89.2 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ //
ĀK, 1, 26, 98.2 tasmānnānyadviniryāti tattaddravyāśrito rasaḥ //
ĀK, 1, 26, 100.2 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //
ĀK, 1, 26, 115.2 mayūrākāranālaṃ hi rasamūṣāmukhe nyaset //
ĀK, 1, 26, 117.1 salilaṃ rasamūṣādho viṣādho'ṅgārapāvakaḥ /
ĀK, 1, 26, 119.2 vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye //
ĀK, 1, 26, 122.2 rasaṃ vilepayedyuktyā yantrordhvaṃ kaitavo rasaḥ //
ĀK, 1, 26, 122.2 rasaṃ vilepayedyuktyā yantrordhvaṃ kaitavo rasaḥ //
ĀK, 1, 26, 125.2 sarasāṃ gūḍhavaktrāṃ ca mṛdvastrāṅgulasaṃyutām //
ĀK, 1, 26, 128.2 etaddhi vālukāyantraṃ rasagolādikānpacet //
ĀK, 1, 26, 129.2 antaḥkṛtarasālepatāmrapātramukhasya ca //
ĀK, 1, 26, 131.1 vālukāgūḍhasarvāṅgāṃ yantre mūṣāṃ rasānvitām /
ĀK, 1, 26, 135.1 paceta cullyāṃ yāmaṃ vā rasaṃ tatpuṭayantrakam /
ĀK, 1, 26, 149.1 pācanī vahnimitrā ca rasavādibhiriṣyate /
ĀK, 1, 26, 172.2 parpaṭyādirasādīnāṃ svedanāya prakīrtitā //
ĀK, 1, 26, 191.2 śoṣayitvā rasaṃ kṣiptvā tatra kaṃsaṃ nirodhayet //
ĀK, 1, 26, 201.1 oṣadhīsahite'pyeṣāṃ raso yantreṇa badhyate /
ĀK, 1, 26, 217.1 koṣṭhī bandharasādīnāṃ vidhānāya vidhīyate /
ĀK, 1, 26, 218.2 rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam //
ĀK, 1, 26, 231.2 gorvaraṃ tatsamādiṣṭaṃ variṣṭhaṃ rasasādhane //
ĀK, 1, 26, 232.2 tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //
ĀK, 1, 26, 240.1 rasoparasalohānāṃ tridhā saṃskāravahnayaḥ /
ĀK, 2, 1, 1.3 tvayaiva pratibuddhāsmi pūrvaṃ rasavidhānakam //
ĀK, 2, 1, 29.2 bhṛṅgadhuttūrayorvāpi tilaparṇīrasena vā //
ĀK, 2, 1, 35.1 mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /
ĀK, 2, 1, 45.2 pakvāmraphalasambhūtarasavarṇā bhaveddrutiḥ //
ĀK, 2, 1, 54.1 sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
ĀK, 2, 1, 57.2 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //
ĀK, 2, 1, 64.2 kūśmāṇḍasya rasaiḥ snuhyāḥ kṣīrair mardyāddinatrayam //
ĀK, 2, 1, 81.1 agastyasya rase bhāvyā saptāhācchodhitā śilā /
ĀK, 2, 1, 82.2 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet //
ĀK, 2, 1, 101.1 gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ /
ĀK, 2, 1, 109.2 punarnavāyāḥ kalkasthaṃ kaulutthe svedayedrase //
ĀK, 2, 1, 132.1 phalapūrarasaiḥ piṣṭvā sampuṭe sudṛḍhaṃ kṣipet /
ĀK, 2, 1, 133.2 phalapūrarasaiḥ pakvairmardayitvātha pūrvavat //
ĀK, 2, 1, 135.2 itthaṃ śuddhaṃ ca garuḍaṃ ṭaṅkaṇaṃ nīrajaṃ rasam //
ĀK, 2, 1, 143.1 mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā /
ĀK, 2, 1, 143.2 kāsamardarasaiḥ pañca varāgomūtrakairapi //
ĀK, 2, 1, 164.2 agastyaśigruvarṣābhūmūlapatrabhavai rasaiḥ //
ĀK, 2, 1, 168.2 pacedgajapuṭairevaṃ saptadhā tulasīrasaiḥ //
ĀK, 2, 1, 169.1 kokilākṣarasaiḥ sapta kumārīsvarasaistathā /
ĀK, 2, 1, 169.2 śvetadūrvārasaistadvadvyāghrīkandarasaistathā //
ĀK, 2, 1, 169.2 śvetadūrvārasaistadvadvyāghrīkandarasaistathā //
ĀK, 2, 1, 170.1 punarnavārasaiḥ sapta tadvat pañcāmṛtais tataḥ /
ĀK, 2, 1, 196.2 dehavedhī lohavedhī capalā rasabandhinī //
ĀK, 2, 1, 205.2 dhūmato vedhayellohān rasajīrṇaḥ svayaṃ galet //
ĀK, 2, 1, 217.1 rasoparasasūtendraratnaloheṣu ye guṇāḥ /
ĀK, 2, 1, 231.1 tatsattvakaṃ sitaṃ svarṇaṃ śreṣṭhaṃ rasarasāyane /
ĀK, 2, 1, 236.2 mardano rasavīryasya dīpano jāraṇastathā //
ĀK, 2, 1, 241.1 nāgārjunena nirdiṣṭau rasasya rasakāvubhau /
ĀK, 2, 1, 242.1 rasaśca rasakaś cobhau yenāgnisahanau kṛtau /
ĀK, 2, 1, 255.1 mahāgiriṣu cāllova pāṣāṇāntasthito rasaḥ /
ĀK, 2, 1, 256.1 tridoṣaśamanaṃ bhedi rasabandhanakārakam /
ĀK, 2, 1, 259.1 rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ /
ĀK, 2, 1, 268.2 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
ĀK, 2, 1, 268.2 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
ĀK, 2, 1, 272.2 rasabandhanam utkṛṣṭaṃ keśarañjanamuttamam //
ĀK, 2, 1, 287.2 rasāyanaṃ rase yojyaṃ stanyavṛddhikaraṃ param //
ĀK, 2, 1, 299.1 śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /
ĀK, 2, 1, 306.1 rasavaidyairvinirdiṣṭā sā carācarasaṃjñakā /
ĀK, 2, 1, 319.2 rālastu śiśiraḥ snigdhaḥ kaṣāyastiktako rase //
ĀK, 2, 1, 338.2 rasavīryavipākeṣu guṇāḍhyaṃ pūtanaṃ sitam //
ĀK, 2, 1, 352.1 rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye /
ĀK, 2, 1, 359.1 āsāmekarasenaiva trikṣārair lavaṇaiḥ saha /
ĀK, 2, 2, 21.1 suvarṇaṃ ḍhālayet pūrvaṃ kāñcanārodbhave rase /
ĀK, 2, 2, 30.2 hemapatrāṇi kurvīta vilimpedrasabhasmanā //
ĀK, 2, 2, 33.1 bhasmatāṃ yātyuparasai rasaiścaiva mahārasaiḥ /
ĀK, 2, 2, 46.1 suvarṇaṃ bṛṃhaṇaṃ snigdhaṃ madhuraṃ rasapākayoḥ /
ĀK, 2, 3, 15.1 mriyate nātra sandehaḥ liptaṃ vā rasabhasmanā /
ĀK, 2, 3, 28.2 rasagandhau samaṃ kṛtvā kākatuṇḍasya mūlakam //
ĀK, 2, 3, 32.2 raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ rasam //
ĀK, 2, 4, 6.3 viśodhanāt tadvigatasvadoṣaṃ sudhāsamaṃ syādrasavīryapāke //
ĀK, 2, 4, 12.1 viśudhyantyarkapatrāṇi nirguṇḍīrasamardanāt /
ĀK, 2, 4, 16.2 liptvā pratāpya nirguṇḍīrasaiḥ siñcyāt punaḥ punaḥ //
ĀK, 2, 4, 19.1 taptāni tāmrapatrāṇi secayettiktakārasaiḥ /
ĀK, 2, 4, 56.1 barbūratvagrasaḥ peyo vireke takrasaṃyutaḥ /
ĀK, 2, 5, 13.2 pūritaṃ madyamāṃsaiśca yojyaṃ rasarasāyane //
ĀK, 2, 5, 25.1 rakṣāyai loharasayorayamevaikamudbhavam /
ĀK, 2, 5, 35.1 tryahaṃ trikaṇṭakarasaiḥ sahadevīdravair dinam /
ĀK, 2, 5, 42.1 brahmabījarasaiḥ śigrukvāthair gopayasāpi ca /
ĀK, 2, 6, 3.2 kurūpyaṃ viccaṭaṃ raṅgaṃ pūtigandhaṃ rasāhvayam //
ĀK, 2, 6, 5.1 drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārasaiḥ /
ĀK, 2, 6, 8.1 mardayitvā caredbhasma tadrasādiṣu kīrtitam /
ĀK, 2, 6, 18.2 sīsaṃ tu vaṅgasāmyaṃ syādrasavīryavipākataḥ //
ĀK, 2, 6, 36.2 dvipuṭaṃ ciñcikakṣārair deyaṃ vāśārasānvitaiḥ //
ĀK, 2, 7, 6.1 pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu /
ĀK, 2, 7, 6.2 rītistiktarasā rūkṣā jantughnī sāsrapittanut //
ĀK, 2, 7, 32.2 tathā jambīranīre ca niculasya rase tathā //
ĀK, 2, 7, 55.2 rasatrigandhamākṣīkaṃ vimalābhūlatādrijam //
ĀK, 2, 7, 65.1 pṛthakpañcāmṛtaiḥ pañcapuṭaṃ cekṣurasais tridhā /
ĀK, 2, 7, 67.1 peṣayeddinamekaṃ tu kumārīrasayogataḥ /
ĀK, 2, 7, 74.1 kumārīsvarasaistadvaccitramūlarasaistathā /
ĀK, 2, 7, 74.2 nīlīpatrarasaistadvatpunarnavarasaistathā //
ĀK, 2, 7, 74.2 nīlīpatrarasaistadvatpunarnavarasaistathā //
ĀK, 2, 7, 78.1 pañcapañcekṣujarasaiḥ pañcadhā puṭamācaret /
ĀK, 2, 7, 82.2 muṇḍīpatrarasair mardyaṃ dinaṃ gajapuṭe pacet //
ĀK, 2, 7, 83.2 tathā vaṭajaṭākvāthaiḥ peṭārīmūlajai rasaiḥ //
ĀK, 2, 7, 84.1 kakubhasya rasaistadvajjambūtvaksvarasaistathā /
ĀK, 2, 7, 88.1 sthālīpāko rase yuktaḥ saṃyukto daradena vā /
ĀK, 2, 7, 89.1 kṣiptvā laghupuṭe deyaṃ rasahiṅgulavarjitaḥ /
ĀK, 2, 8, 39.1 marakataṃ viṣaghnaṃ ca śītalaṃ madhuraṃ rase /
ĀK, 2, 8, 136.1 rasabandhakaraṃ proktaṃ nāgārjunapuraḥsaraiḥ /
ĀK, 2, 8, 136.2 vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam //
ĀK, 2, 8, 142.1 nīlīrasasamābhāsā vaiṣṇavīpuṣpasaṃnibhā /
ĀK, 2, 8, 178.2 vajrābhāve tu vaikrāntaṃ rasavīryādike samam //
ĀK, 2, 8, 195.1 rājāvartarasasyātha lakṣaṇaṃ kathayāmyaham /
ĀK, 2, 8, 213.1 āṭarūṣarase svinno vimalo vimalo bhavet /
ĀK, 2, 8, 216.2 vajrakandasamāyuktairbhāvayetkadalīrasaiḥ //
ĀK, 2, 8, 218.2 rasavīryavipākeṣu sasyakasya guṇānugaḥ //
ĀK, 2, 9, 1.2 kīdṛśī oṣadhī nātha rasakarmakarī śubhā /
ĀK, 2, 9, 5.1 rasakarmakarā divyāḥ kulauṣadhyaḥ susiddhidāḥ /
ĀK, 2, 9, 6.1 tṛṇauṣadhirasānāṃ ca naiva siddhiḥ prajāyate /
ĀK, 2, 9, 8.2 tṛṇauṣadhyā rase sūtaṃ naiva bandhaṃ kadācana //
ĀK, 2, 9, 10.1 sa rasastu varārohe vahnimadhye na tiṣṭhati /
ĀK, 2, 9, 12.1 naiva vedhaṃ śatādūrdhvaṃ karoti sa rasaḥ priye /
ĀK, 2, 9, 14.2 parasya harate kālaṃ kālikārahito rasaḥ //
ĀK, 2, 9, 16.1 divyauṣadhyā rasenaiva jāyate naṣṭacetanaḥ /
ĀK, 2, 9, 19.1 rasabandhakarauṣadhyaḥ ṣaḍvidhāḥ parikīrtitāḥ /
ĀK, 2, 9, 22.2 sā somavallī rasabandhakarma karoti rākādivasopanītā //
ĀK, 2, 9, 25.2 karoti somavṛkṣo'pi rasabandhavadhādikam //
ĀK, 2, 9, 27.2 rasavīryavipākeṣu somavallīsamā smṛtā //
ĀK, 2, 9, 31.2 jarāruṅmṛtyuśamanī rasabandhavadhakṣamā //
ĀK, 2, 9, 32.1 athoccaṭāṃ pravakṣyāmi rasabandhakarīṃ priye /
ĀK, 2, 9, 36.1 bhūrikṣīraparisrāvā sabījarasabandhinī /
ĀK, 2, 9, 38.1 nirbījamapi badhnāti rasaṃ sarvaviṣāpahā /
ĀK, 2, 9, 39.1 kṣaratkṣīrā sukandā ca rasaṃ badhnāti vegataḥ /
ĀK, 2, 9, 41.2 jāritābhraṃ rasaṃ hanyādbadhnāti ca rasāyanī //
ĀK, 2, 9, 42.2 sukṣīrā romaśā soktā vārāhī rasabandhanī //
ĀK, 2, 9, 44.2 sarpādikaviṣaghnī ca sā svaccharasabandhinī //
ĀK, 2, 9, 46.2 sukṣīrā chattriṇī nāma rasabandhakarī matā //
ĀK, 2, 9, 47.2 kṣatā muñcati sā kṣīraṃ gośṛṅgī rasabandhinī //
ĀK, 2, 9, 49.2 raktavallītyasau divyā nirdiṣṭā rasabandhinī //
ĀK, 2, 9, 50.2 sakṣīrakandā salilodbhavā ca kṣitau na tiṣṭhedrasabandhanī sā //
ĀK, 2, 9, 51.2 rasabandhakarī saiṣā jarāmṛtyuvināśinī //
ĀK, 2, 9, 54.2 sā tāmravallikā proktā rasalohādisādhanī //
ĀK, 2, 9, 55.1 pītapatralatāpuṣparasayuktātidurlabhā /
ĀK, 2, 9, 55.2 sā pītavalliketyuktā rasabandhavidhau hitā //
ĀK, 2, 9, 56.2 vikhyātā vijayetyeṣā rasabandhavidhau hitā //
ĀK, 2, 9, 57.2 mahauṣadhīti sā proktā rasabandhe paraṃ hitā //
ĀK, 2, 9, 58.2 devadālītyasau divyā rasaṃ badhnāti sā kṣaṇāt //
ĀK, 2, 9, 61.2 tiktaraktapayoyuktā tatphalā rasabandhinī //
ĀK, 2, 9, 62.2 nimbūsamānaiśca phalairupetā sarvāmayaghnī rasabandhanī ca //
ĀK, 2, 9, 63.2 gandharvetyuditā sā hi tayā bandhaṃ raso vrajet //
ĀK, 2, 9, 64.2 vyāghrapādīti nirdiṣṭā rasaṃ badhnāti niścitam //
ĀK, 2, 9, 65.2 mahauṣadhītyasau proktā rasaṃ badhnāti hanti ca //
ĀK, 2, 9, 67.2 triśūlīti samākhyātā vikhyātā rasabandhane //
ĀK, 2, 9, 68.2 rutasī valliketyuktā girijā rasabandhanī //
ĀK, 2, 9, 69.2 rasabandhavidhau proktā tridaṇḍīti kṛtābhidhā //
ĀK, 2, 9, 70.2 bhṛṅgavallīti sā proktā prayuktā rasabandhane //
ĀK, 2, 9, 73.2 sā vajravallī kaṭutiktasārā vajrāṅkapatrā rasabandhinī ca //
ĀK, 2, 9, 76.2 rasabandhavidhau proktā bilvinīti nigadyate //
ĀK, 2, 9, 77.2 gorocanalatā bhūtamocanī rasabandhanī //
ĀK, 2, 9, 78.2 raktaṃ kṣīraṃ kṣatā muñcetkarīrī rasabandhinī //
ĀK, 2, 9, 79.2 akṣareti samākhyātā rasasyātinibandhinī //
ĀK, 2, 9, 80.1 somavallīva niṣpatrā kajjalābharasānvitā /
ĀK, 2, 9, 80.2 apattrāsau bhaved vindhye nātyuccā rasabandhinī //
ĀK, 2, 9, 85.1 kṛṣṇakṣīraphalā proktā brāhmaṇī rasabandhinī /
ĀK, 2, 9, 86.1 ghṛtagandhā rasaghnī sā munivallīti kathyate /
ĀK, 2, 9, 91.1 tasyāḥ kando rasaṃ śīghraṃ bandhanaṃ nayati dhruvam /
ĀK, 2, 9, 92.1 mallikopamatatpatraprasavā rasabandhinī /
ĀK, 2, 9, 93.1 mādhavītyuditā vallī tanmūlairbadhyate rasaḥ /
ĀK, 2, 9, 96.1 maṇḍūkalatiketyeṣā tanmūlairbadhyate rasaḥ /
ĀK, 2, 9, 99.1 ābhirbaddho raso nṝṇāṃ dehalohārthasādhakaḥ /
ĀK, 2, 10, 4.2 kāsaśvāsaharā balyā jñeyā rasaniyāmikā //
ĀK, 2, 10, 34.1 rase vīrye vipāke ca kiṃcideṣā guṇādhikā /
ĀK, 2, 10, 42.1 rase niyāmake 'tyantaṃ nānāvijñānakārakaḥ /
ĀK, 2, 10, 54.1 sthāvarādiviṣaghnī syādrasabandhe rasāyane /