Occurrences

Atharvaveda (Paippalāda)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 12, 15, 5.2 yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ //
Kauśikasūtra
KauśS, 7, 7, 7.6 vratānāṃ vratapatayo vratam acāriṣaṃ tad aśakaṃ tat samāptaṃ tan me rāddhaṃ tan me samṛddhaṃ tan me mā vyanaśat tena rādho 'smi tad vaḥ prabravīmi tad upākaromi vratebhyo vratapatibhyaḥ svāheti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 4.1 etat te agne rādha eti somacyutam /
MS, 2, 3, 4, 18.1 idaṃ varco agninā dattam āgān mahi rādhaḥ saha ojo balaṃ yat /
Pañcaviṃśabrāhmaṇa
PB, 14, 6, 4.0 yad indra citraṃ ma iha nāsti tvādātam adrivo rādhas tanno vidadvasa ubhayāhastyābhareti rāddhim evaitenāvarunddhe //
Taittirīyasaṃhitā
TS, 6, 6, 1, 20.0 etat te agne rādha aiti somacyutam ity āha //
TS, 6, 6, 1, 21.0 somacyutaṃ hy asya rādha aiti //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 6, 5.1 tad etad vasucitraṃ rādhaḥ /
Ṛgveda
ṚV, 1, 51, 7.1 tve viśvā taviṣī sadhryagghitā tava rādhaḥ somapīthāya harṣate /
ṚV, 1, 57, 1.2 apām iva pravaṇe yasya durdharaṃ rādho viśvāyu śavase apāvṛtam //
ṚV, 1, 121, 5.1 tubhyam payo yat pitarāv anītāṃ rādhaḥ suretas turaṇe bhuraṇyū /
ṚV, 1, 122, 8.1 asya stuṣe mahimaghasya rādhaḥ sacā sanema nahuṣaḥ suvīrāḥ /
ṚV, 1, 122, 11.2 nabhojuvo yan niravasya rādhaḥ praśastaye mahinā rathavate //
ṚV, 2, 12, 14.2 yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ sa janāsa indraḥ //
ṚV, 2, 38, 11.1 asmabhyaṃ tad divo adbhyaḥ pṛthivyās tvayā dattaṃ kāmyaṃ rādha ā gāt /
ṚV, 4, 32, 18.2 asmatrā rādha etu te //
ṚV, 6, 47, 14.2 urū na rādhaḥ savanā purūṇy apo gā vajrin yuvase sam indūn //
ṚV, 7, 16, 2.2 subrahmā yajñaḥ suśamī vasūnāṃ devaṃ rādho janānām //
ṚV, 8, 24, 21.1 yasyāmitāni vīryā na rādhaḥ paryetave /
ṚV, 8, 24, 29.2 sthūraṃ ca rādhaḥ śatavat sahasravat //
ṚV, 8, 54, 5.1 yad indra rādho asti te māghonam maghavattama /
ṚV, 8, 55, 1.2 rādhas te dasyave vṛka //
ṚV, 8, 56, 1.1 prati te dasyave vṛka rādho adarśy ahrayam /
ṚV, 10, 96, 5.2 tvaṃ haryasi tava viśvam ukthyam asāmi rādho harijāta haryatam //
Ṛgvedakhilāni
ṚVKh, 3, 6, 5.1 yad indra rādho asti te māghonaṃ maghavattama /
ṚVKh, 3, 7, 1.2 rādhas te dasyave vṛka //
ṚVKh, 3, 8, 1.1 prati te dasyave vṛka rādho adarśy ahrayam /