Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 114.4 virāṭarāṣṭre saha kṛṣṇayā tāṃstadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 115.2 virāṭarāṣṭre vasatā mahātmanā tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 55, 40.2 ajñātam ekaṃ rāṣṭre ca tathā varṣaṃ trayodaśam //
MBh, 1, 61, 76.2 virāṭaṃ nāma rājarṣiṃ pararāṣṭrapratāpanam //
MBh, 1, 68, 13.10 kandarāṇi nitambāṃśca rāṣṭrāṇi nagarāṇi ca /
MBh, 1, 89, 32.1 vyaśīryata tato rāṣṭraṃ kṣayair nānāvidhaistathā /
MBh, 1, 92, 24.17 śaṃtanupramukhair guptaṃ rāṣṭrādhipatibhir jagat /
MBh, 1, 94, 39.2 rāṣṭraṃ ca rañjayāmāsa vṛttena bharatarṣabha /
MBh, 1, 96, 40.2 svānyeva te 'pi rāṣṭrāṇi jagmuḥ parapuraṃjaya /
MBh, 1, 99, 40.3 arājakeṣu rāṣṭreṣu nāsti vṛṣṭir na devatāḥ /
MBh, 1, 99, 41.1 katham arājakaṃ rāṣṭraṃ śakyaṃ dhārayituṃ prabho /
MBh, 1, 102, 5.2 pradeśeṣvapi rāṣṭrāṇāṃ kṛtaṃ yugam avartata //
MBh, 1, 102, 11.3 babhūvuḥ sarvarddhiyutāstasmin rāṣṭre sadotsavāḥ /
MBh, 1, 102, 12.2 sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ /
MBh, 1, 102, 12.3 bhīṣmeṇa vihitaṃ rāṣṭre dharmacakram avartata //
MBh, 1, 102, 21.2 tato nirvacanaṃ loke sarvarāṣṭreṣvavartata //
MBh, 1, 105, 10.2 goptā magadharāṣṭrasya dārvo rājagṛhe hataḥ //
MBh, 1, 105, 19.2 harṣayiṣyan svarāṣṭrāṇi puraṃ ca gajasāhvayam //
MBh, 1, 105, 21.1 ye purā kururāṣṭrāṇi jahruḥ kurudhanāni ca /
MBh, 1, 105, 26.1 pramṛdya pararāṣṭrāṇi kṛtārthaṃ punarāgatam /
MBh, 1, 116, 30.19 pāṇḍavāṃścāpi neṣyāmaḥ kururāṣṭraṃ paraṃtapān /
MBh, 1, 117, 2.1 hitvā rājyaṃ ca rāṣṭraṃ ca sa mahātmā mahātapāḥ /
MBh, 1, 117, 3.4 svarāṣṭraṃ gṛhya gacchāmo dharma eṣa hi naḥ smṛtaḥ /
MBh, 1, 117, 18.3 bhīṣmo rājyaṃ ca rāṣṭraṃ ca maharṣibhyo nyavedayat //
MBh, 1, 128, 7.1 pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā /
MBh, 1, 130, 1.7 prajñācakṣur anetratvād aśakto rāṣṭragopane /
MBh, 1, 130, 1.14 nirjitya pararāṣṭrāṇi pāṇḍur mahyaṃ nyavedayat /
MBh, 1, 144, 8.6 svarāṣṭre vihariṣyanto bhaviṣyatha sabāndhavāḥ //
MBh, 1, 144, 15.2 svarāṣṭre vihariṣyanti sukhaṃ sumanasastadā //
MBh, 1, 163, 12.1 tataḥ pure ca rāṣṭre ca vāhaneṣu baleṣu ca /
MBh, 1, 163, 15.2 na vavarṣa sahasrākṣo rāṣṭre caivāsya sarvaśaḥ /
MBh, 1, 163, 15.9 tatastasmin pure rāṣṭre tyaktadāraparigrahāḥ /
MBh, 1, 176, 25.1 mahāprasādān brahmaṇyān svarāṣṭraparirakṣiṇaḥ /
MBh, 1, 178, 15.4 anye ca nānānṛpaputrapautrā rāṣṭrādhipāḥ paṅkajapatranetrāḥ /
MBh, 1, 178, 17.16 tata utthāya rājā sa svarāṣṭrāṇyabhijagmivān /
MBh, 1, 180, 7.2 agnāvenāṃ parikṣipya yāmarāṣṭrāṇi pārthivāḥ //
MBh, 1, 191, 9.1 kurujāṅgalamukhyeṣu rāṣṭreṣu nagareṣu ca /
MBh, 1, 192, 6.2 sarvabhūmipatīnāṃ ca rāṣṭrāṇāṃ ca yaśasvinām /
MBh, 1, 192, 7.75 svarāṣṭram eva gacchāmo yadyāptaṃ vacanaṃ mama /
MBh, 1, 199, 25.63 tasmāt tvaṃ khāṇḍavaprasthaṃ puraṃ rāṣṭraṃ ca vardhaya /
MBh, 1, 199, 25.66 puraṃ rāṣṭraṃ samṛddhaṃ vai dhanadhānyaiḥ samāvṛtam /
MBh, 1, 199, 35.16 tatastu rāṣṭraṃ vavṛdhe naranārīgaṇāyutam /
MBh, 1, 199, 36.13 tatastu rāṣṭraṃ vavṛdhe naranārīgaṇair vṛtam //
MBh, 1, 199, 47.1 teṣāṃ puṇyajanopetaṃ rāṣṭram āvasatāṃ mahat /
MBh, 1, 199, 49.11 prasādād eva te vīra śūnyaṃ rāṣṭraṃ sudurgamam /
MBh, 1, 200, 9.6 bhūtārcito bhūtadharāṃ rāṣṭraṃ nagaramālinīm /
MBh, 1, 207, 10.1 kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ /
MBh, 1, 213, 12.35 puṇyeṣvānartarāṣṭreṣu vāpīpadmasarāṃsi ca /
MBh, 1, 213, 12.39 prāpya sālveyarāṣṭrāṇi niṣadhān abhyatītya ca /
MBh, 1, 216, 6.1 ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam /
MBh, 2, 5, 17.3 rāṣṭraṃ surakṣitaṃ tāta śatrubhir na vilupyate //
MBh, 2, 5, 19.2 kaccit te mantrito mantro na rāṣṭram anudhāvati //
MBh, 2, 5, 34.2 rāṣṭraṃ tavānuśāsanti mantriṇo bharatarṣabha //
MBh, 2, 5, 35.3 kaccinna vidyate rāṣṭre tava kīrtivināśakāḥ //
MBh, 2, 5, 49.1 kaccicca balamukhyebhyaḥ pararāṣṭre paraṃtapa /
MBh, 2, 5, 54.1 kaccil lavaṃ ca muṣṭiṃ ca pararāṣṭre paraṃtapa /
MBh, 2, 5, 55.1 kaccit svapararāṣṭreṣu bahavo 'dhikṛtāstava /
MBh, 2, 5, 66.2 tvayā vā pīḍyate rāṣṭraṃ kaccit puṣṭāḥ kṛṣīvalāḥ //
MBh, 2, 5, 67.1 kaccid rāṣṭre taḍāgāni pūrṇāni ca mahānti ca /
MBh, 2, 5, 83.1 kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ /
MBh, 2, 5, 92.1 etayā vartamānasya buddhyā rāṣṭraṃ na sīdati /
MBh, 2, 5, 104.1 kaccit te puruṣā rājan pure rāṣṭre ca mānitāḥ /
MBh, 2, 5, 112.2 rogarakṣobhayāccaiva rāṣṭraṃ svaṃ parirakṣasi //
MBh, 2, 13, 28.2 svarāṣṭraṃ samparityajya vidrutāḥ sarvatodiśam /
MBh, 2, 26, 2.1 mahatā balacakreṇa pararāṣṭrāvamardinā /
MBh, 2, 26, 14.1 tato nivedya tad rāṣṭraṃ cedirājo viśāṃ pate /
MBh, 2, 28, 25.1 varjayanti ca rājānastad rāṣṭraṃ puruṣottama /
MBh, 2, 30, 41.1 āmantrayadhvaṃ rāṣṭreṣu brāhmaṇān bhūmipān api /
MBh, 2, 42, 37.2 svarāṣṭrāṇi gamiṣyāmastad anujñātum arhasi //
MBh, 2, 42, 39.2 prasthitāḥ svāni rāṣṭrāṇi mām āpṛcchya paraṃtapāḥ /
MBh, 2, 46, 16.1 sphītaṃ rāṣṭraṃ mahābāho pitṛpaitāmahaṃ mahat /
MBh, 2, 54, 6.1 aṣṭau yaṃ kuraracchāyāḥ sadaśvā rāṣṭrasaṃmatāḥ /
MBh, 2, 56, 3.1 duryodhano madenaiva kṣemaṃ rāṣṭrād apohati /
MBh, 3, 13, 71.1 ya etān ākṣipad rāṣṭrāt saha mātrāvihiṃsakān /
MBh, 3, 24, 16.2 pratasthire rāṣṭram apetaharṣā yudhiṣṭhireṇānumatā yathāsvam //
MBh, 3, 25, 17.2 tapātyaye puṣpadharair upetaṃ mahāvanaṃ rāṣṭrapatir dadarśa //
MBh, 3, 25, 19.2 mahānti yūthāni mahādvipānāṃ tasmin vane rāṣṭrapatir dadarśa //
MBh, 3, 26, 4.1 apetya rāṣṭrādvasatāṃ tu teṣām ṛṣiḥ purāṇo 'tithir ājagāma /
MBh, 3, 26, 12.2 vihāya rāṣṭrāṇi vasūni caiva neśe balasyeti cared adharmam //
MBh, 3, 31, 15.2 rāṣṭrād apetya vasato dhārmas te nāvasīdati //
MBh, 3, 36, 28.1 tathaiva bahavo 'smābhī rāṣṭrebhyo vipravāsitāḥ /
MBh, 3, 65, 5.2 purarāṣṭrāṇi cinvanto naiṣadhaṃ saha bhāryayā //
MBh, 3, 67, 8.1 atha tān abravīd bhaimī sarvarāṣṭreṣvidaṃ vacaḥ /
MBh, 3, 130, 4.1 dvāraṃ niṣādarāṣṭrasya yeṣāṃ dveṣāt sarasvatī /
MBh, 3, 154, 11.1 vayaṃ rāṣṭrasya goptāro rakṣitāraś ca rākṣasa /
MBh, 3, 154, 11.2 rāṣṭrasyārakṣyamāṇasya kuto bhūtiḥ kutaḥ sukham //
MBh, 3, 180, 19.2 avāpya rāṣṭrāṇi vasūni bhogān eṣā parā pārtha sadā ratis te //
MBh, 3, 180, 24.1 rājyena rāṣṭraiś ca nimantryamāṇāḥ pitrā ca kṛṣṇe tava sodaraiś ca /
MBh, 3, 253, 5.1 saraḥ suparṇena hṛtoragaṃ yathā rāṣṭraṃ yathārājakam āttalakṣmi /
MBh, 3, 275, 59.1 ayodhyāṃ sa samāsādya purīṃ rāṣṭrapatis tataḥ /
MBh, 3, 297, 59.2 mṛtaḥ kathaṃ syāt puruṣaḥ kathaṃ rāṣṭraṃ mṛtaṃ bhavet /
MBh, 3, 297, 60.2 mṛto daridraḥ puruṣo mṛtaṃ rāṣṭram arājakam /
MBh, 3, 299, 6.2 samastāḥ sveṣu rāṣṭreṣu svarājyasthā bhavemahi //
MBh, 4, 1, 2.26 samasteṣveva rāṣṭreṣu svarājyaṃ sthāpayemahi /
MBh, 4, 1, 6.1 dvādaśemāni varṣāṇi rāṣṭrād viproṣitā vayam /
MBh, 4, 1, 9.1 kiṃ tu vāsāya rāṣṭrāṇi kīrtayiṣyāmi kānicit /
MBh, 4, 1, 10.4 kuntirāṣṭraṃ ca vistīrṇaṃ surāṣṭrāvantayastathā /
MBh, 4, 1, 10.7 nānārāṣṭrāṇi cānyāni śrūyante subahūnyapi //
MBh, 4, 1, 17.2 naradeva kathaṃ karma rāṣṭre tasya kariṣyasi /
MBh, 4, 1, 24.6 bhīmasena kathaṃ karma tasya rāṣṭre kariṣyasi /
MBh, 4, 2, 20.49 arjuna tvaṃ kathaṃ karma tasya rāṣṭre cariṣyasi //
MBh, 4, 3, 1.3 karma tattvaṃ samācakṣva rāṣṭre tasya mahīpateḥ /
MBh, 4, 5, 2.3 nivṛttavanavāsā vai svarāṣṭraṃ prepsavastadā /
MBh, 4, 17, 21.1 andhān vṛddhāṃstathānāthān sarvān rāṣṭreṣu durgatān /
MBh, 4, 20, 3.1 yacca rāṣṭrāt pracyavanaṃ kurūṇām avadhaśca yaḥ /
MBh, 4, 24, 5.2 mṛgayitvā bahūn grāmān rāṣṭrāṇi nagarāṇi ca //
MBh, 4, 28, 6.1 svarāṣṭrapararāṣṭreṣu jñātavyaṃ balam ātmanaḥ /
MBh, 4, 28, 6.1 svarāṣṭrapararāṣṭreṣu jñātavyaṃ balam ātmanaḥ /
MBh, 4, 29, 4.1 asakṛnmatsyarājñā me rāṣṭraṃ bādhitam ojasā /
MBh, 4, 29, 8.2 rāṣṭraṃ tasyābhiyātvāśu bahudhānyasamākulam //
MBh, 4, 29, 9.2 grāmān rāṣṭrāṇi vā tasya hariṣyāmo vibhāgaśaḥ //
MBh, 4, 30, 6.1 taṃ sabhāyāṃ mahārājam āsīnaṃ rāṣṭravardhanam /
MBh, 4, 33, 9.2 tasmai tat sarvam ācaṣṭa rāṣṭrasya paśukarṣaṇam //
MBh, 4, 33, 10.2 tad vijetuṃ samuttiṣṭha godhanaṃ rāṣṭravardhanam //
MBh, 4, 33, 20.1 tvaṃ hi rāṣṭrasya paramā gatir matsyapateḥ sutaḥ /
MBh, 4, 35, 3.1 gāvo rāṣṭrasya kurubhiḥ kālyante no bṛhannaḍe /
MBh, 4, 38, 6.2 ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam //
MBh, 4, 38, 38.1 yat tacchatasahasreṇa saṃmitaṃ rāṣṭravardhanam /
MBh, 4, 64, 6.2 sa putrasya vacaḥ śrutvā virāṭo rāṣṭravardhanaḥ /
MBh, 4, 64, 8.2 sarāṣṭrastvaṃ mahārāja vinaśyethā na saṃśayaḥ //
MBh, 5, 23, 12.2 yeṣāṃ rāṣṭre nivasati darśanīyo maheṣvāsaḥ śīlavān droṇaputraḥ //
MBh, 5, 26, 16.2 yāvat prajñām anvavartanta tasya tāvat teṣāṃ rāṣṭravṛddhir babhūva //
MBh, 5, 33, 42.2 buddhir buddhimatotsṛṣṭā hanyād rāṣṭraṃ sarājakam //
MBh, 5, 33, 44.2 sarāṣṭraṃ saprajaṃ hanti rājānaṃ mantravisravaḥ //
MBh, 5, 34, 28.1 ya eva yatnaḥ kriyate pararāṣṭrāvamardane /
MBh, 5, 34, 28.2 sa eva yatnaḥ kartavyaḥ svarāṣṭraparipālane //
MBh, 5, 39, 62.2 nirāhārāḥ prajāḥ śocyāḥ śocyaṃ rāṣṭram arājakam //
MBh, 5, 40, 7.2 apālanaṃ hanti paśūṃśca rājann ekaḥ kruddho brāhmaṇo hanti rāṣṭram //
MBh, 5, 54, 2.2 mahatā balacakreṇa pararāṣṭrāvamardinā //
MBh, 5, 54, 13.1 viraktarāṣṭrāśca vayaṃ mitrāṇi kupitāni naḥ /
MBh, 5, 70, 43.2 yad vayaṃ kauravān hatvā tāni rāṣṭrāṇy aśīmahi //
MBh, 5, 82, 16.2 purāṇi ca vyatikrāman rāṣṭrāṇi vividhāni ca //
MBh, 5, 93, 57.2 rāṣṭrāṇi dhanadhānyaṃ ca prayuktaḥ paramopadhiḥ //
MBh, 5, 131, 26.1 avṛttyaiva vipatsyāmo vayaṃ rāṣṭrāt pravāsitāḥ /
MBh, 5, 134, 2.2 rāṣṭraṃ balam amātyāśca pṛthak kurvanti te matim //
MBh, 5, 134, 5.2 ye rāṣṭram abhimanyante rājño vyasanam īyuṣaḥ /
MBh, 5, 137, 15.2 sphītam ākramya te rāṣṭraṃ rājyam icchanti pāṇḍavāḥ //
MBh, 5, 139, 24.1 pṛthivī tasya rāṣṭraṃ ca yasya bhīmo mahārathaḥ /
MBh, 5, 145, 24.1 yadā tvarājake rāṣṭre na vavarṣa sureśvaraḥ /
MBh, 5, 145, 27.2 tvayi jīvati mā rāṣṭraṃ vināśam upagacchatu //
MBh, 5, 145, 30.1 pratīparakṣitaṃ rāṣṭraṃ tvāṃ prāpya vinaśiṣyati /
MBh, 5, 157, 13.1 rāṣṭrāt pravrājanaṃ kleśaṃ vanavāsaṃ ca pāṇḍava /
MBh, 6, 75, 55.3 anyonyāgaskṛtāṃ rājan yamarāṣṭravivardhanam //
MBh, 6, 79, 8.2 pṛthivyāḥ prakṣayo ghoro yamarāṣṭravivardhanaḥ //
MBh, 6, 85, 26.2 kurūṇāṃ pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 6, 91, 24.2 pāṇḍūnāṃ bhagadattena yamarāṣṭravivardhanam //
MBh, 6, 99, 16.2 narāśvarathanāgānāṃ yamarāṣṭravivardhanam //
MBh, 6, 99, 36.2 kravyādasaṃghasaṃkīrṇā yamarāṣṭravivardhinī //
MBh, 6, 104, 17.2 anyonyaṃ nighnatāṃ rājan yamarāṣṭravivardhanam //
MBh, 7, 23, 15.1 adya cāpyasya rāṣṭrasya hatotsāhasya saṃjaya /
MBh, 7, 31, 72.2 mahadbhistair abhītānāṃ yamarāṣṭravivardhanam //
MBh, 7, 48, 52.1 tathā tad āyodhanam ugradarśanaṃ niśāmukhe pitṛpatirāṣṭrasaṃnibham /
MBh, 7, 54, 6.2 kravyādānāṃ pramodārthaṃ yamarāṣṭravivṛddhaye //
MBh, 7, 70, 25.1 kunṛpasya yathā rāṣṭraṃ durbhikṣavyādhitaskaraiḥ /
MBh, 7, 107, 10.1 rāṣṭrāṇāṃ sphītaratnānāṃ haraṇaṃ ca tavātmajaiḥ /
MBh, 7, 107, 29.1 yamarāṣṭropamaṃ ghoram āsīd āyodhanaṃ tayoḥ /
MBh, 7, 120, 89.2 vipannasarvāyudhajīvitān raṇe cakāra vīro yamarāṣṭravardhanān //
MBh, 7, 128, 2.2 yamarāṣṭrāya mahate paralokāya dīkṣitāḥ //
MBh, 7, 143, 42.2 niśīthe dāruṇe kāle yamarāṣṭravivardhanam //
MBh, 7, 146, 47.2 yathā vaitaraṇī rājan yamarāṣṭrapuraṃ prati //
MBh, 8, 4, 11.1 sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai /
MBh, 8, 4, 11.1 sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai /
MBh, 8, 16, 8.2 karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 8, 21, 6.2 tad ahitanihataṃ babhau balaṃ pitṛpatirāṣṭram iva prajākṣaye //
MBh, 8, 28, 10.2 rājño dharmapradhānasya rāṣṭre vasati nirbhayaḥ //
MBh, 8, 36, 31.2 nadīḥ pravartayāmāsur yamarāṣṭravivardhanīḥ //
MBh, 8, 42, 2.2 karṇasya pāṇḍavānāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 8, 52, 10.1 adya rājyāt sukhāc caiva śriyo rāṣṭrāt tathā purāt /
MBh, 8, 68, 8.1 viśīrṇanāgāśvarathapravīraṃ balaṃ tvadiyaṃ yamarāṣṭrakalpam /
MBh, 9, 4, 27.2 yātāni pararāṣṭrāṇi svarāṣṭram anupālitam //
MBh, 9, 4, 27.2 yātāni pararāṣṭrāṇi svarāṣṭram anupālitam //
MBh, 9, 9, 58.2 abhītānāṃ tathā rājan yamarāṣṭravivardhanam //
MBh, 9, 10, 5.2 saṃgrāme ghorarūpe tu yamarāṣṭravivardhane //
MBh, 9, 13, 43.2 madhyaṃdinagate sūrye yamarāṣṭravivardhanam //
MBh, 9, 22, 13.2 pāṇḍavānāṃ kurūṇāṃ ca yamarāṣṭravivardhanaḥ //
MBh, 9, 40, 1.4 juhāva dhṛtarāṣṭrasya rāṣṭraṃ vaicitravīryiṇaḥ //
MBh, 9, 40, 11.2 juhāva dhṛtarāṣṭrasya rāṣṭraṃ narapateḥ purā //
MBh, 9, 40, 12.3 sa tair eva juhāvāsya rāṣṭraṃ māṃsair mahātapāḥ //
MBh, 9, 40, 13.2 akṣīyata tato rāṣṭraṃ dhṛtarāṣṭrasya pārthiva //
MBh, 9, 40, 15.1 dṛṣṭvā tad avakīrṇaṃ tu rāṣṭraṃ sa manujādhipaḥ /
MBh, 9, 40, 17.1 yadā cāpi na śaknoti rāṣṭraṃ mocayituṃ nṛpa /
MBh, 9, 40, 18.2 māṃsair abhijuhotīti tava rāṣṭraṃ munir bakaḥ //
MBh, 9, 40, 19.1 tena te hūyamānasya rāṣṭrasyāsya kṣayo mahān /
MBh, 9, 40, 22.2 dṛṣṭvā tasya kṛpā jajñe rāṣṭraṃ tacca vyamocayat //
MBh, 9, 40, 23.2 mokṣārthaṃ tasya rāṣṭrasya juhāva punar āhutim //
MBh, 9, 40, 24.1 mokṣayitvā tato rāṣṭraṃ pratigṛhya paśūn bahūn /
MBh, 9, 63, 20.1 yātāni pararāṣṭrāṇi nṛpā bhuktāśca dāsavat /
MBh, 10, 15, 23.2 samā dvādaśa parjanyastad rāṣṭraṃ nābhivarṣati //
MBh, 10, 15, 25.1 pāṇḍavāstvaṃ ca rāṣṭraṃ ca sadā saṃrakṣyam eva naḥ /
MBh, 11, 10, 21.2 svam eva rāṣṭraṃ hārdikyo drauṇir vyāsāśramaṃ yayau //
MBh, 12, 7, 32.2 rājā rāṣṭreśvaraṃ kṛtvā dhṛtarāṣṭro 'dya śocati //
MBh, 12, 17, 7.1 yogakṣemau ca rāṣṭrasya dharmādharmau tvayi sthitau /
MBh, 12, 25, 12.1 ādāya baliṣaḍbhāgaṃ yo rāṣṭraṃ nābhirakṣati /
MBh, 12, 25, 15.2 pāpaiḥ saha na saṃdadhyād rāṣṭraṃ paṇyaṃ na kārayet //
MBh, 12, 25, 28.1 rāṣṭraṃ rakṣan buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā /
MBh, 12, 25, 31.1 samyag vedān prāpya śāstrāṇyadhītya samyag rāṣṭraṃ pālayitvā mahātmā /
MBh, 12, 26, 32.1 dīkṣāṃ yajñe pālanaṃ yuddham āhur yogaṃ rāṣṭre daṇḍanītyā ca samyak /
MBh, 12, 26, 33.1 rakṣan rāṣṭraṃ buddhipūrvaṃ nayena saṃtyaktātmā yajñaśīlo mahātmā /
MBh, 12, 26, 34.1 jitvā saṃgrāmān pālayitvā ca rāṣṭraṃ somaṃ pītvā vardhayitvā prajāśca /
MBh, 12, 26, 35.1 samyag vedān prāpya śāstrāṇyadhītya samyag rāṣṭraṃ pālayitvā ca rājā /
MBh, 12, 34, 19.2 kulaṃ hatvātha rāṣṭraṃ vā na tad vṛttopaghātakam //
MBh, 12, 34, 31.1 teṣāṃ purāṇi rāṣṭrāṇi gatvā rājan suhṛdvṛtaḥ /
MBh, 12, 34, 34.1 evam āśvāsanaṃ kṛtvā sarvarāṣṭreṣu bhārata /
MBh, 12, 38, 23.2 cāturvarṇyaṃ mahārāja rāṣṭraṃ te kurujāṅgalam //
MBh, 12, 57, 34.1 agūḍhavibhavā yasya paurā rāṣṭranivāsinaḥ /
MBh, 12, 59, 48.2 caurāṭavyabalaiścograiḥ pararāṣṭrasya pīḍanam //
MBh, 12, 59, 51.2 dūtasāmarthyayogaśca rāṣṭrasya ca vivardhanam //
MBh, 12, 59, 70.1 rakṣaṇaṃ caiva paurāṇāṃ svarāṣṭrasya vivardhanam /
MBh, 12, 60, 3.1 kena svid vardhate rāṣṭraṃ rājā kena vivardhate /
MBh, 12, 66, 9.1 pālanāt sarvabhūtānāṃ svarāṣṭraparipālanāt /
MBh, 12, 67, 1.3 rāṣṭrasya yat kṛtyatamaṃ tanme brūhi pitāmaha //
MBh, 12, 67, 2.2 rāṣṭrasyaitat kṛtyatamaṃ rājña evābhiṣecanam /
MBh, 12, 67, 2.3 anindram abalaṃ rāṣṭraṃ dasyavo 'bhibhavanti ca //
MBh, 12, 67, 3.1 arājakeṣu rāṣṭreṣu dharmo na vyavatiṣṭhate /
MBh, 12, 67, 5.1 nārājakeṣu rāṣṭreṣu vastavyam iti vaidikam /
MBh, 12, 67, 5.2 nārājakeṣu rāṣṭreṣu havyam agnir vahatyapi //
MBh, 12, 67, 6.2 arājakāni rāṣṭrāṇi hatarājāni vā punaḥ //
MBh, 12, 68, 29.2 durbhikṣam āviśed rāṣṭraṃ yadi rājā na pālayet //
MBh, 12, 69, 16.2 saṃdadhīta nṛpastaiśca rāṣṭraṃ dharmeṇa pālayan //
MBh, 12, 69, 22.1 rāṣṭraṃ ca pīḍayet tasya śastrāgniviṣamūrchanaiḥ /
MBh, 12, 72, 11.1 dāpayitvā karaṃ dharmyaṃ rāṣṭraṃ nityaṃ yathāvidhi /
MBh, 12, 72, 16.2 evaṃ rāṣṭram ayogena pīḍitaṃ na vivardhate //
MBh, 12, 72, 17.2 evaṃ rāṣṭram upāyena bhuñjāno labhate phalam //
MBh, 12, 72, 18.1 atha rāṣṭram upāyena bhujyamānaṃ surakṣitam /
MBh, 12, 72, 20.2 tathā yuktaściraṃ rāṣṭraṃ bhoktuṃ śakyasi pālayan //
MBh, 12, 73, 20.1 rāṣṭre caranti yaṃ dharmaṃ rājñā sādhvabhirakṣitāḥ /
MBh, 12, 74, 8.2 vyṛddhaṃ rāṣṭraṃ bhavati kṣatriyasya brahma kṣatraṃ yatra virudhyate ha /
MBh, 12, 75, 1.2 yogakṣemo hi rāṣṭrasya rājanyāyatta ucyate /
MBh, 12, 75, 2.2 dṛṣṭaṃ ca rājā bāhubhyāṃ tad rāṣṭraṃ sukham edhate //
MBh, 12, 76, 8.1 yad rāṣṭre 'kuśalaṃ kiṃcid rājño 'rakṣayataḥ prajāḥ /
MBh, 12, 78, 23.2 rāṣṭre svapati jāgarmi māmakāntaram āviśaḥ //
MBh, 12, 78, 26.1 na me rāṣṭre vidhavā brahmabandhur na brāhmaṇaḥ kṛpaṇo nota coraḥ /
MBh, 12, 78, 28.2 āśāsate janā rāṣṭre māmakāntaram āviśaḥ //
MBh, 12, 78, 32.3 āśīr eṣāṃ bhaved rājñāṃ rāṣṭraṃ samyak pravardhate //
MBh, 12, 79, 17.1 yadā tu vijayī rājā kṣemaṃ rāṣṭre 'bhisaṃdadhet /
MBh, 12, 83, 9.1 iti rāṣṭre paripatan bahuśaḥ puruṣaiḥ saha /
MBh, 12, 83, 10.1 sa buddhvā tasya rāṣṭrasya vyavasāyaṃ hi sarvaśaḥ /
MBh, 12, 84, 45.2 mantriṇo mantramūlaṃ hi rājño rāṣṭraṃ vivardhate //
MBh, 12, 86, 11.1 tataḥ saṃpreṣayed rāṣṭre rāṣṭrāyātha ca darśayet /
MBh, 12, 86, 11.1 tataḥ saṃpreṣayed rāṣṭre rāṣṭrāyātha ca darśayet /
MBh, 12, 86, 13.1 vidraveccaiva rāṣṭraṃ te śyenāt pakṣigaṇā iva /
MBh, 12, 87, 30.1 anyaḥ kāryaḥ svarāṣṭreṣu pararāṣṭreṣu cāparaḥ /
MBh, 12, 87, 30.1 anyaḥ kāryaḥ svarāṣṭreṣu pararāṣṭreṣu cāparaḥ /
MBh, 12, 87, 31.2 pararāṣṭrāṭavīstheṣu yathā svaviṣaye tathā //
MBh, 12, 88, 1.2 rāṣṭraguptiṃ ca me rājan rāṣṭrasyaiva ca saṃgraham /
MBh, 12, 88, 1.2 rāṣṭraguptiṃ ca me rājan rāṣṭrasyaiva ca saṃgraham /
MBh, 12, 88, 2.2 rāṣṭraguptiṃ ca te samyag rāṣṭrasyaiva ca saṃgraham /
MBh, 12, 88, 2.2 rāṣṭraguptiṃ ca te samyag rāṣṭrasyaiva ca saṃgraham /
MBh, 12, 88, 18.1 vatsaupamyena dogdhavyaṃ rāṣṭram akṣīṇabuddhinā /
MBh, 12, 88, 19.2 rāṣṭram apyatidugdhaṃ hi na karma kurute mahat //
MBh, 12, 88, 20.1 yo rāṣṭram anugṛhṇāti parigṛhya svayaṃ nṛpaḥ /
MBh, 12, 88, 21.2 rāṣṭraṃ ca kośabhūtaṃ syāt kośo veśmagatastathā //
MBh, 12, 88, 24.2 saṃnipatya svaviṣaye bhayaṃ rāṣṭre pradarśayet //
MBh, 12, 88, 26.2 idam ātmavadhāyaiva rāṣṭram icchanti bādhitum //
MBh, 12, 88, 30.2 yathāśaktyanugṛhṇāmi rāṣṭrasyāpīḍayā ca vaḥ //
MBh, 12, 88, 36.2 prabhāvayati rāṣṭraṃ ca vyavahāraṃ kṛṣiṃ tathā //
MBh, 12, 89, 3.2 tathā dharmyāṇi sarvāṇi rājā rāṣṭre pravartayet //
MBh, 12, 89, 4.1 madhudohaṃ duhed rāṣṭraṃ bhramarānna vipātayet /
MBh, 12, 89, 5.1 jalaukāvat pibed rāṣṭraṃ mṛdunaiva narādhipa /
MBh, 12, 89, 14.1 niyamyāḥ sarva evaite ye rāṣṭrasyopaghātakāḥ /
MBh, 12, 89, 14.2 ete rāṣṭre hi tiṣṭhanto bādhante bhadrikāḥ prajāḥ //
MBh, 12, 89, 20.1 mā te rāṣṭre yācanakā mā te bhūyuśca dasyavaḥ /
MBh, 12, 89, 21.2 te te rāṣṭre pravartantāṃ mā bhūtānām abhāvakāḥ //
MBh, 12, 90, 15.3 kaccid rocejjanapade kaccid rāṣṭre ca me yaśaḥ //
MBh, 12, 90, 16.2 rāṣṭraṃ ca ye 'nujīvanti ye ca rājño 'nujīvinaḥ //
MBh, 12, 90, 22.1 kaccit te vaṇijo rāṣṭre nodvijante karārditāḥ /
MBh, 12, 90, 23.1 kaccit kṛṣikarā rāṣṭraṃ na jahatyatipīḍitāḥ /
MBh, 12, 90, 25.1 eṣā te rāṣṭravṛttiśca rāṣṭraguptiśca bhārata /
MBh, 12, 90, 25.1 eṣā te rāṣṭravṛttiśca rāṣṭraguptiśca bhārata /
MBh, 12, 92, 26.1 yadā rāṣṭre dharmam agryaṃ caranti saṃskāraṃ vā rājaguṇaṃ bruvāṇāḥ /
MBh, 12, 92, 28.2 pravardhate tasya rāṣṭraṃ nṛpasya bhuṅkte mahīṃ cāpyakhilāṃ cirāya //
MBh, 12, 94, 2.2 avinītamanuṣyaṃ tat kṣipraṃ rāṣṭraṃ vinaśyati //
MBh, 12, 96, 2.2 sasahāyo 'sahāyo vā rāṣṭram āgamya bhūmipaḥ /
MBh, 12, 97, 12.1 bhujyamānā hyayogena svarāṣṭrād abhitāpitāḥ /
MBh, 12, 97, 21.1 sarājakāni rāṣṭrāṇi nābhāgo dakṣiṇāṃ dadau /
MBh, 12, 104, 40.2 āptair manuṣyair upacārayeta pureṣu rāṣṭreṣu ca samprayuktaḥ //
MBh, 12, 104, 42.2 duṣṭāḥ svadoṣair iti kīrtayitvā pureṣu rāṣṭreṣu ca yojayanti //
MBh, 12, 116, 4.1 putrapautrābhirāmaṃ ca rāṣṭravṛddhikaraṃ ca yat /
MBh, 12, 120, 16.3 evaṃ mayūravad rājā svarāṣṭraṃ paripālayet //
MBh, 12, 120, 29.2 guptātmā guptarāṣṭraśca sa rājā rājadharmavit //
MBh, 12, 120, 30.1 nityaṃ rāṣṭram avekṣeta gobhiḥ sūrya ivotpatan /
MBh, 12, 120, 50.2 na vidyate tasya gatir mahīpater na vidyate rāṣṭrajam uttamaṃ sukham //
MBh, 12, 128, 3.2 asaṃvihitarāṣṭrasya deśakālāvajānataḥ //
MBh, 12, 128, 30.1 parasparābhisaṃrakṣā rājñā rāṣṭreṇa cāpadi /
MBh, 12, 128, 31.1 rājā rāṣṭraṃ yathāpatsu dravyaughaiḥ parirakṣati /
MBh, 12, 128, 31.2 rāṣṭreṇa rājā vyasane parirakṣyastathā bhavet //
MBh, 12, 128, 32.2 na kurvītāntaraṃ rāṣṭre rājā parigate kṣudhā //
MBh, 12, 128, 34.1 dhik tasya jīvitaṃ rājño rāṣṭre yasyāvasīdati /
MBh, 12, 129, 1.3 viraktapaurarāṣṭrasya nirdravyanicayasya ca //
MBh, 12, 131, 1.2 svarāṣṭrāt pararāṣṭrācca kośaṃ saṃjanayennṛpaḥ /
MBh, 12, 131, 1.2 svarāṣṭrāt pararāṣṭrācca kośaṃ saṃjanayennṛpaḥ /
MBh, 12, 133, 21.1 ye hi rāṣṭroparodhena vṛttiṃ kurvanti kecana /
MBh, 12, 137, 100.1 pitā hi rājā rāṣṭrasya prajānāṃ yo 'nukampakaḥ /
MBh, 12, 138, 40.2 pāṣaṇḍāṃstāpasādīṃśca pararāṣṭraṃ praveśayet //
MBh, 12, 138, 61.2 ākarāṇāṃ vināśaiśca pararāṣṭraṃ vināśayet //
MBh, 12, 140, 28.1 yasya dasyugaṇā rāṣṭre dhvāṅkṣā matsyāñ jalād iva /
MBh, 12, 162, 24.2 tasya vistīryate rāṣṭraṃ jyotsnā grahapater iva //
MBh, 12, 226, 21.2 chatraṃ devāvṛdho dattvā sarāṣṭro 'bhyapatad divam //
MBh, 12, 226, 23.2 arbudāni daśaikaṃ ca sarāṣṭro 'bhyapatad divam //
MBh, 12, 226, 26.1 nimī rāṣṭraṃ ca vaideho jāmadagnyo vasuṃdharām /
MBh, 12, 235, 22.2 yasmiṃścaite vasantyarhāstad rāṣṭram abhivardhate //
MBh, 12, 264, 3.1 rāṣṭre dharmottare śreṣṭhe vidarbheṣvabhavad dvijaḥ /
MBh, 12, 276, 48.2 kuṭumbinām agrabhujastyajet tad rāṣṭram ātmavān //
MBh, 12, 276, 49.2 yājanādhyāpane yuktā yatra tad rāṣṭram āvaset //
MBh, 12, 276, 51.2 tyajet tad rāṣṭram āsannam upasṛṣṭam ivāmiṣam //
MBh, 12, 279, 25.1 rāgī muktaḥ pacamāno ''tmahetor mūrkho vaktā nṛpahīnaṃ ca rāṣṭram /
MBh, 12, 308, 58.1 praveśaste kṛtaḥ kena mama rāṣṭre pure tathā /
MBh, 12, 308, 153.1 mamedam iti yaccedaṃ puraṃ rāṣṭraṃ ca manyase /
MBh, 12, 308, 154.1 mitrāmātyaṃ puraṃ rāṣṭraṃ daṇḍaḥ kośo mahīpatiḥ /
MBh, 12, 329, 12.2 apadhvastā dasyubhūtā bhavanti yeṣāṃ rāṣṭre brāhmaṇā vṛttihīnāḥ //
MBh, 13, 33, 5.2 teṣu śānteṣu tad rāṣṭraṃ sarvam eva virājate //
MBh, 13, 34, 2.3 ato rāṣṭrasya śāntir hi bhūtānām iva vāsavāt //
MBh, 13, 34, 3.1 jāyatāṃ brahmavarcasvī rāṣṭre vai brāhmaṇaḥ śuciḥ /
MBh, 13, 59, 7.1 yadi vai tādṛśā rāṣṭre vaseyuste dvijottamāḥ /
MBh, 13, 60, 16.2 sraṃsayitvā punaḥ kośaṃ yad rāṣṭraṃ pālayiṣyasi //
MBh, 13, 61, 39.2 yogakṣemā hi bahavo rāṣṭraṃ nāsyāviśanti tat //
MBh, 13, 61, 77.1 bhūmipālaṃ cyutaṃ rāṣṭrād yastu saṃsthāpayet punaḥ /
MBh, 13, 137, 19.1 na ca māṃ cyāvayed rāṣṭrāt triṣu lokeṣu kaścana /
MBh, 13, 137, 22.2 eteṣāṃ kurvataḥ pāpaṃ rāṣṭrakṣobho hi te bhavet //
MBh, 13, 137, 23.2 nirasiṣyanti vā rāṣṭrāddhatotsāhaṃ mahābalāḥ //
MBh, 13, 139, 3.2 ayaṃ sarāṣṭro nṛpatir mā bhūd iti tato 'gamat //
MBh, 14, 4, 9.1 tam apāsya ca tad rāṣṭraṃ tasya putraṃ suvarcasam /
MBh, 14, 15, 1.3 rāṣṭre kiṃ cakratur vīrau vāsudevadhanaṃjayau //
MBh, 14, 15, 2.3 rāṣṭre babhūvatur hṛṣṭau vāsudevadhanaṃjayau //
MBh, 14, 51, 55.1 nivartayitvā kururāṣṭravardhanāṃs tataḥ sa sarvān viduraṃ ca vīryavān /
MBh, 14, 52, 13.1 svarāṣṭreṣu ca rājānaḥ kaccit prāpsyanti vai sukham /
MBh, 14, 71, 19.2 samartho rakṣituṃ rāṣṭraṃ nakulaśca viśāṃ pate //
MBh, 14, 72, 22.1 avamṛdnan sa rāṣṭrāṇi pārthivānāṃ hayottamaḥ /
MBh, 15, 9, 15.2 parīkṣitair bahuvidhaṃ svarāṣṭreṣu pareṣu ca //
MBh, 15, 11, 13.2 kāryaṃ yatnena śatrūṇāṃ svarāṣṭraṃ rakṣatā svayam //
MBh, 15, 25, 2.1 tatrainaṃ paryupātiṣṭhan brāhmaṇā rāṣṭravāsinaḥ /
MBh, 15, 31, 2.1 sa ca paurajanaḥ sarvo ye ca rāṣṭranivāsinaḥ /