Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 6.2 rudraḥ krodhātmajo jajñe śūlapāṇistrilocanaḥ /
KūPur, 1, 2, 17.1 praṇavāsaktamanaso rudrajapyaparāyaṇān /
KūPur, 1, 2, 91.2 tisrastu bhāvanā rudre vartante satataṃ dvijāḥ //
KūPur, 1, 4, 52.2 tamoguṇaṃ samāśritya rudraḥ saṃharate jagat //
KūPur, 1, 5, 21.1 brahmāṇo bahavo rudrā hyanye nārāyaṇādayaḥ /
KūPur, 1, 7, 28.2 svātmanā sadṛśān rudrān sasarja manasā śivaḥ /
KūPur, 1, 7, 30.1 nivārya ca tadā rudraṃ sasarja kamalodbhavaḥ /
KūPur, 1, 10, 22.1 tadā prāṇamayo rudraḥ prādurāsīt prabhor mukhāt /
KūPur, 1, 10, 23.3 rodanād rudra ityevaṃ loke khyātiṃ gamiṣyasi //
KūPur, 1, 10, 27.1 sthāneṣveteṣu ye rudraṃ dhyāyanti praṇamanti ca /
KūPur, 1, 10, 32.2 svātmanā sadṛśān rudrān sasarja manasā śivaḥ //
KūPur, 1, 10, 35.1 tān dṛṣṭvā vividhān rudrān nirmalān nīlalohitān /
KūPur, 1, 10, 38.2 svātmajaireva tai rudrairnivṛttātmā hyatiṣṭhata /
KūPur, 1, 10, 45.1 namaḥ kālāya rudrāya mahāgrāsāya śūline /
KūPur, 1, 10, 65.2 nṛtyatyanantamahimā tasmai rudrātmane namaḥ //
KūPur, 1, 10, 77.2 saṃbabhūvātha rudro 'sāvahaṃ tasyāparā tanuḥ //
KūPur, 1, 11, 2.1 tasyaivaṃ tapato vaktrād rudraḥ kālāgnisannibhaḥ /
KūPur, 1, 11, 5.1 ekādaśaite kathitā rudrāstribhuvaneśvarāḥ /
KūPur, 1, 11, 10.1 niyogād brahmaṇo devīṃ dadau rudrāya tāṃ satīm /
KūPur, 1, 11, 10.2 dakṣād rudro 'pi jagrāha svakīyāmeva śūlabhṛt //
KūPur, 1, 11, 12.1 sa cāpi parvatavaro dadau rudrāya pārvatīm /
KūPur, 1, 11, 29.2 tatsambandhādanantāyā rudreṇa paramātmanā //
KūPur, 1, 11, 31.2 sa kālo 'gnirharo rudro gīyate vedavādibhiḥ //
KūPur, 1, 11, 228.2 sāṃkhyānāṃ kapilo devo rudrāṇāmasi śaṅkaraḥ //
KūPur, 1, 11, 248.2 yugāntaśeṣaṃ divi nṛtyamānaṃ nato 'smi rūpaṃ tava rudrasaṃjñam //
KūPur, 1, 11, 316.2 pradāsyase māṃ rudrāya svayaṃvarasamāgame //
KūPur, 1, 12, 14.1 yo 'sau rudrātmako vahnirbrahmaṇastanayo dvijāḥ /
KūPur, 1, 12, 18.2 rudrātmakāḥ smṛtāḥ sarve tripuṇḍrāṅkitamastakāḥ //
KūPur, 1, 13, 30.1 rudrādhyāyena giriśaṃ rudrasya caritena ca /
KūPur, 1, 13, 54.1 sa tu dakṣo maheśena rudreṇa saha dhīmatā /
KūPur, 1, 13, 54.2 kṛtvā vivādaṃ rudreṇa śaptaḥ prācetaso 'bhavat //
KūPur, 1, 13, 61.1 jñātvā tad bhagavān rudraḥ prapannārtiharo haraḥ /
KūPur, 1, 14, 7.3 sa devaḥ sāṃprataṃ rudro vidhinā kiṃ na pūjyate //
KūPur, 1, 14, 11.1 na hyayaṃ śaṅkaro rudraḥ saṃhartā tāmaso haraḥ /
KūPur, 1, 14, 15.1 eṣa rudro mahādevaḥ kapardī ca ghṛṇī haraḥ /
KūPur, 1, 14, 16.2 paśyainaṃ viśvakarmāṇaṃ rudramūrtiṃ trayīmayam //
KūPur, 1, 14, 33.2 jagāma manasā rudramaśeṣāghavināśanam //
KūPur, 1, 14, 37.2 sasarja sahasā rudraṃ dakṣayajñajighāṃsayā //
KūPur, 1, 14, 44.1 anye sahasraśo rudrā nisṛṣṭāstena dhīmatā /
KūPur, 1, 14, 45.2 kālāgnirudrasaṃkāśā nādayanto diśo daśa //
KūPur, 1, 14, 49.2 uvāca bhadrayā rudrair vīrabhadraḥ smayanniva //
KūPur, 1, 14, 56.1 tataḥ sa rudro bhagavān sabhāryaḥ sagaṇeśvaraḥ /
KūPur, 1, 14, 72.2 prasannamānasā rudraṃ vacaḥ prāha ghṛṇānidhiḥ //
KūPur, 1, 14, 83.1 tamarcayati yo rudraṃ svātmanyekaṃ sanātanam /
KūPur, 1, 14, 88.1 vedānuvartino rudraṃ devaṃ nārāyaṇaṃ tathā /
KūPur, 1, 14, 89.1 yo viṣṇuḥ sa svayaṃ rudro yo rudraḥ sa janārdanaḥ /
KūPur, 1, 14, 89.1 yo viṣṇuḥ sa svayaṃ rudro yo rudraḥ sa janārdanaḥ /
KūPur, 1, 14, 90.2 itthaṃ jagat sarvamidaṃ rudranārāyaṇodbhavam //
KūPur, 1, 15, 112.1 evaṃ saṃbodhito rudro mādhavena murāriṇā /
KūPur, 1, 15, 120.2 niyojyāṅgabhavaṃ rudraṃ bhairavaṃ duṣṭanigrahe //
KūPur, 1, 15, 133.2 yuyodha bhairavo rudraḥ śūlamādāya bhīṣaṇam //
KūPur, 1, 15, 184.1 tataḥ kālāgnirudro 'sau gṛhītvāndhakamīśvaraḥ /
KūPur, 1, 15, 189.2 sahasrapādākṣiśiro'bhiyuktaṃ bhavantamekaṃ praṇamāmi rudram //
KūPur, 1, 15, 194.2 prajāpatirbhagavānekarudro nīlagrīvaḥ stūyase vedavidbhiḥ //
KūPur, 1, 15, 219.1 tataḥ sa mātṛbhiḥ sārdhaṃ bhairavo rudrasaṃbhavaḥ /
KūPur, 1, 15, 221.2 kālāgnirudro bhagavān yuyojātmānamātmani //
KūPur, 1, 15, 233.2 bhakṣayiṣyati kalpānte rudrātmā nikhilaṃ jagat //
KūPur, 1, 16, 64.2 brahmā śakro 'tha bhagavān rudrādityamarudgaṇāḥ //
KūPur, 1, 17, 5.1 dahyamāne pure tasmin bāṇo rudraṃ triśūlinam /
KūPur, 1, 17, 15.1 ārādhya tapasā rudraṃ mahādevaṃ tathāruṇaḥ /
KūPur, 1, 18, 14.3 sarve tapobalotkṛṣṭā rudrabhaktāḥ subhīṣaṇāḥ //
KūPur, 1, 19, 38.3 sa rudrastapasogreṇa pūjyate netarairmakhaiḥ //
KūPur, 1, 19, 64.2 nanāma śirasā rudraṃ sāvitryānena caiva hi //
KūPur, 1, 19, 65.2 trayīmayāya rudrāya kālarūpāya hetave //
KūPur, 1, 19, 69.2 japed ā maraṇād rudraṃ sa yāti paramaṃ padam //
KūPur, 1, 19, 70.1 ityuktvā bhagavān rudro bhaktānugrahakāmyayā /
KūPur, 1, 19, 71.2 kṣaṇādantardadhe rudrastadadbhutamivābhavat //
KūPur, 1, 19, 72.1 rājāpi tapasā rudraṃ jajāpānanyamānasaḥ /
KūPur, 1, 20, 53.2 sanandī sagaṇo rudrastatraivāntaradhīyata //
KūPur, 1, 21, 21.2 rudrabhaktā mahātmānaḥ pūjayanti sma śaṅkaram //
KūPur, 1, 21, 29.2 procuḥ saṃhārakṛd rudraḥ pūjanīyo mumukṣubhiḥ //
KūPur, 1, 21, 30.1 ayaṃ hi bhagavān rudraḥ sarvaṃ jagadidaṃ śivaḥ /
KūPur, 1, 21, 33.1 tamūcurbhrātaro rudraḥ sevitaḥ sāttvikairjanaiḥ /
KūPur, 1, 21, 43.2 rakṣasāṃ śaṅkaro rudraḥ kiṃnarāṇāṃ ca pārvatī //
KūPur, 1, 21, 46.1 bhūtānāṃ bhagavān rudraḥ kūṣmāṇḍānāṃ vināyakaḥ /
KūPur, 1, 21, 74.2 yajñena yajñagamyaṃ taṃ niṣkāmā rudramavyayam //
KūPur, 1, 21, 75.2 gautamo 'triragastyaśca sarve rudraparāyaṇāḥ //
KūPur, 1, 23, 10.2 tasya vītaratho viprā rudrabhakto mahābalaḥ //
KūPur, 1, 23, 85.2 dṛṣṭvā lebhe sutaṃ rudraṃ taptvā tīvraṃ mahat tapaḥ //
KūPur, 1, 24, 11.1 bhasmāvadātasarvāṅgai rudrajāpyaparāyaṇaiḥ /
KūPur, 1, 24, 37.1 ihāśrame purā rudrāt tapastaptvā sudāruṇam /
KūPur, 1, 24, 39.2 avindat putrakān rudrāt surabhirbhaktisaṃyutā //
KūPur, 1, 24, 49.2 tatraiva tapasā devaṃ rudramārādhayat prabhuḥ //
KūPur, 1, 24, 50.2 jajāpa rudramaniśaṃ śivaikāhitamānasaḥ //
KūPur, 1, 24, 55.2 prabhāvamadyāpi vadanti rudraṃ tamādidevaṃ purato dadarśa //
KūPur, 1, 24, 63.2 vedāstvāmabhidadhatīha rudramagniṃ tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 25, 105.2 mahādevāya rudrāya devadevāya liṅgine //
KūPur, 1, 27, 18.2 dvāpare daivataṃ viṣṇuḥ kalau rudro maheśvaraḥ //
KūPur, 1, 27, 19.2 pūjyate bhagavān rudraścaturṣvapi pinākadhṛk //
KūPur, 1, 28, 32.1 kalau rudro mahādevo lokānāmīśvaraḥ paraḥ /
KūPur, 1, 28, 37.2 viśeṣād brāhmaṇo rudramīśānaṃ śaraṇaṃ vrajet //
KūPur, 1, 28, 38.2 prasannacetaso rudraṃ te yānti paramaṃ padam //
KūPur, 1, 28, 39.1 yathā rudranamaskāraḥ sarvakarmaphalo dhruvam /
KūPur, 1, 28, 42.1 nārcayantīha ye rudraṃ śivaṃ tridaśavanditam /
KūPur, 1, 28, 43.1 namo rudrāya mahate devadevāya śūline /
KūPur, 1, 28, 44.3 namaḥ somāya rudrāya mahāgrāsāya hetave //
KūPur, 1, 28, 47.1 saṃsāratāraṇaṃ rudraṃ brahmāṇaṃ brahmaṇo 'dhipam /
KūPur, 1, 28, 58.2 pratyakṣameva sarveśaṃ rudraṃ sarvajagadgurum //
KūPur, 1, 28, 65.2 ko hyanyastattvato rudraṃ vetti taṃ parameśvaram //
KūPur, 1, 29, 71.1 yaiḥ samārādhito rudraḥ pūrvasminneva janmani /
KūPur, 1, 30, 5.2 ramate bhagavān rudro jantūnāmapavargadaḥ //
KūPur, 1, 30, 20.1 vidyā vidyeśvarā rudrāḥ śivā ye ca prakīrtitāḥ /
KūPur, 1, 30, 27.2 dhyāne samādhāya japanti rudraṃ dhyāyanti citte yatayo maheśam //
KūPur, 1, 30, 28.2 yajanti yajñairabhisaṃdhihīnāḥ stuvanti rudraṃ praṇamanti śaṃbhum //
KūPur, 1, 30, 29.2 smarāmi rudraṃ hṛdaye niviṣṭaṃ jāne mahādevamanekarūpam //
KūPur, 1, 31, 17.3 jajāpa rudramaniśaṃ praṇavaṃ brahmarūpiṇam //
KūPur, 1, 31, 32.1 vibhāti rudrairabhito divasthaiḥ samāvṛto yogibhir aprameyaiḥ /
KūPur, 1, 31, 34.2 samāviśanmaṇḍalametadagryaṃ trayīmayaṃ yatra vibhāti rudraḥ //
KūPur, 1, 31, 35.2 vicintya rudraṃ kavimekamagniṃ praṇamya tuṣṭāva kapardinaṃ tam //
KūPur, 1, 31, 37.2 vrajāmi rudraṃ śaraṇaṃ divasthaṃ mahāmuniṃ brahmamayaṃ pavitram //
KūPur, 1, 31, 50.2 bhaktaḥ pāpaviśuddhātmā rudrasāmīpyamāpnuyāt //
KūPur, 1, 32, 6.2 draṣṭuṃ samāgatā rudraṃ madhyameśvaramīśvaram //
KūPur, 1, 32, 20.2 ramate bhagavān nityaṃ rudraiśca parivāritaḥ //
KūPur, 1, 32, 22.1 bhasmoddhūlitasarvāṅgo rudrādhyayanatatparaḥ /
KūPur, 1, 32, 27.1 ye 'tra drakṣyanti deveśaṃ snātvā rudraṃ pinākinam /
KūPur, 1, 33, 12.1 tamāha viṣṇustvatto 'pi rudre bhaktirdṛḍhā mama /
KūPur, 1, 34, 16.1 tatra devo mahādevo rudro viśvāmareśvaraḥ /
KūPur, 1, 34, 46.2 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 1, 35, 8.2 sarvalokānatikramya rudralokaṃ sa gacchati //
KūPur, 1, 37, 17.2 mucyate sarvapāpebhyo rudralokaṃ sa gacchati //
KūPur, 1, 39, 42.1 rudrendropendracandrāṇāṃ viprendrāṇāṃ divaukasām /
KūPur, 1, 42, 12.2 yogibhiḥ śatasāhasrairbhūtai rudraiśca saṃvṛtaḥ //
KūPur, 1, 42, 14.2 drakṣyanti brahmaṇā yuktā rudralokaḥ sa vai smṛtaḥ //
KūPur, 1, 42, 26.2 kālāgnirudro yogātmā nārasiṃho 'pi mādhavaḥ //
KūPur, 1, 44, 26.1 tatreśānasya bhavanaṃ rudraviṣṇutanoḥ śubham /
KūPur, 1, 46, 47.2 rudrāṇāṃ śāntarajasāmīśvarārpitacetasām //
KūPur, 1, 46, 48.1 teṣu rudrā mahāyogā maheśāntaracāriṇaḥ /
KūPur, 1, 47, 31.1 teṣāṃ vai rudrasāyujyaṃ sārūpyaṃ cātidurlabham /
KūPur, 1, 48, 17.2 tatra tatra caturvaktrā rudrā nārāyaṇādayaḥ //
KūPur, 1, 49, 24.1 ādityā vasavo rudrā devāstatra marudgaṇāḥ /
KūPur, 2, 1, 14.2 praṇamya śirasā rudraṃ vacaḥ prāha sukhāvaham //
KūPur, 2, 1, 16.2 aṅgirā rudrasahito bhṛguḥ paramadharmavit //
KūPur, 2, 1, 31.2 prasādābhimukho rudraḥ prādurāsīnmaheśvaraḥ //
KūPur, 2, 4, 23.2 tāmasī me samākhyātā kālākhyā rudrarūpiṇī //
KūPur, 2, 5, 7.2 tameva mocakaṃ rudramākāśe dadṛśuḥ param //
KūPur, 2, 5, 18.1 dṛṣṭvā tadaiśvaraṃ rūpaṃ rudranārāyaṇātmakam /
KūPur, 2, 5, 19.2 rudro 'ṅgirā vāmadavātha śukro maharṣiratriḥ kapilo marīciḥ //
KūPur, 2, 5, 20.1 dṛṣṭvātha rudraṃ jagadīśitāraṃ ta padmanābhāśritavāmabhāgam /
KūPur, 2, 5, 22.2 tvāmekamīśaṃ puruṣaṃ purāṇaṃ prāṇeśvaraṃ rudramanantayogam /
KūPur, 2, 5, 33.1 eko rudrastvaṃ karoṣīha viśvaṃ tvaṃ pālayasyakhilaṃ viśvarūpaḥ /
KūPur, 2, 5, 34.1 tvāmekamāhuḥ kavimekarudraṃ prāṇaṃ bṛhantaṃ harimagnimīśam /
KūPur, 2, 5, 36.1 tvameva viṣṇuścaturānanastvaṃ tvameva rudro bhagavānadhīśaḥ /
KūPur, 2, 5, 39.1 yogeśvaraṃ rudramanantaśaktiṃ parāyaṇaṃ brahmatanuṃ pavitram /
KūPur, 2, 5, 41.2 namo 'stu rudrāya kapardine te namo 'gnaye deva namaḥ śivāya //
KūPur, 2, 6, 15.1 yo 'ntakaḥ sarvabhūtānāṃ rudraḥ kālātmakaḥ prabhuḥ /
KūPur, 2, 6, 27.1 yo vāmadevo 'ṅgirasaḥ śiṣyo rudragaṇāgraṇīḥ /
KūPur, 2, 6, 38.1 ādityā vasavo rudrā marutaśca tathāśvinau /
KūPur, 2, 7, 5.1 rudrāṇāṃ śaṅkaraścāhaṃ garuḍaḥ patatāmaham /
KūPur, 2, 8, 16.2 eko rudro mṛtyuravyaktamekaṃ bījaṃ viśvaṃ deva ekaḥ sa eva //
KūPur, 2, 11, 130.2 vāmadevo mahāyogī rudraḥ kila pinākadhṛk //
KūPur, 2, 11, 132.1 yadahaṃ labdhavān rudrād vāmadevādanuttamam /
KūPur, 2, 11, 133.1 śaraṇyaṃ śaraṇaṃ rudraṃ prapanno 'haṃ viśeṣataḥ /
KūPur, 2, 15, 38.2 na hi dehaṃ vinā rudraḥ puruṣairvidyate paraḥ //
KūPur, 2, 18, 36.2 bhūrbhuvaḥ svas tvam oṅkāraḥ sarve rudrāḥ sanātanāḥ /
KūPur, 2, 18, 37.2 namo rudrāya sūryāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 38.2 namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ //
KūPur, 2, 18, 44.1 namaḥ sūryāya rudrāya bhāsvate parameṣṭhine /
KūPur, 2, 18, 97.2 īśānenātha vā rudraistryambakena samāhitaḥ //
KūPur, 2, 21, 5.2 atharvaśiraso 'dhyetā rudrādhyāyī viśeṣataḥ //
KūPur, 2, 27, 31.1 yogābhyāsarataśca syād rudrādhyāyī bhavet sadā /
KūPur, 2, 30, 23.2 brahmacaryādibhiryukto dṛṣṭvā rudraṃ vimucyate //
KūPur, 2, 31, 1.2 kathaṃ devena rudreṇa śaṅkareṇāmitaujasā /
KūPur, 2, 31, 16.3 maheśaṃ puruṣaṃ rudraṃ sa devo bhagavān bhavaḥ //
KūPur, 2, 31, 20.3 kadācid ramate rudrastādṛśo hi maheśvaraḥ //
KūPur, 2, 31, 37.2 sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate //
KūPur, 2, 31, 41.2 sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate //
KūPur, 2, 31, 44.2 dattvā tarati saṃsāraṃ rudro 'sau dṛśyate kila //
KūPur, 2, 31, 54.1 namo namo 'stu rudrāya rudrāṇyai te namo namaḥ /
KūPur, 2, 31, 84.2 rudrāyābhimukhaṃ raudraṃ cikṣepa ca sudarśanam //
KūPur, 2, 31, 101.1 atha sānucaro rudraḥ saharirdharmavāhanaḥ /
KūPur, 2, 33, 121.1 prapadye śaraṇaṃ rudraṃ mahāgrāsaṃ triśūlinam /
KūPur, 2, 33, 136.1 iyaṃ sā mithileśena pārvatīṃ rudravallabhām /
KūPur, 2, 34, 9.1 tatra lokahitārthāya rudreṇa paramātmanā /
KūPur, 2, 34, 18.2 pūjayitvā tatra rudraṃ jyotiṣṭomaphalaṃ labhet //
KūPur, 2, 34, 20.1 someśvaraṃ tīrthavaraṃ rudrasya parameṣṭhinaḥ /
KūPur, 2, 34, 20.2 sarvavyādhiharaṃ puṇyaṃ rudrasālokyakāraṇam //
KūPur, 2, 34, 30.2 īpsitāṃllabhate kāmān rudrasya dayito bhavet //
KūPur, 2, 34, 34.1 yatra nārāyaṇo devo rudreṇa tripurāriṇā /
KūPur, 2, 34, 44.2 pūjayitvā tatra rudramaśvamedhaphalaṃ labhet //
KūPur, 2, 34, 45.1 yatra maṅkaṇako rudraṃ prapannaḥ parameśvaram /
KūPur, 2, 34, 47.2 nanarta harṣavegena jñātvā rudraṃ samāgatam //
KūPur, 2, 34, 48.1 taṃ prāha bhagavān rudraḥ kimarthaṃ nartitaṃ tvayā /
KūPur, 2, 34, 52.1 ityābhāṣya muniśreṣṭhaṃ sa rudraḥ kila viśvadṛk /
KūPur, 2, 34, 55.3 nanāma śirasā rudraṃ rudrādhyāyaṃ japan vaśī //
KūPur, 2, 34, 69.2 samāsthāya paraṃ bhāvaṃ prokto rudro manīṣibhiḥ //
KūPur, 2, 34, 71.2 viṣṇurbrahmā ca bhagavān rudraḥ kāla iti śrutiḥ //
KūPur, 2, 34, 75.2 tatraiva bhaktiyogena rudram ārādhayanmuniḥ //
KūPur, 2, 35, 1.3 rudrakoṭiriti khyātaṃ rudrasya parameṣṭhinaḥ //
KūPur, 2, 35, 4.2 koṭirūpo 'bhavad rudro rudrakoṭistataḥ smṛtaḥ //
KūPur, 2, 35, 6.2 dṛṣṭavāniti bhaktyā te rudranyastadhiyo 'bhavan //
KūPur, 2, 35, 8.2 dṛṣṭvā rudraṃ samabhyarcya rudrasāmīpyamāpnuyāt //
KūPur, 2, 35, 8.2 dṛṣṭvā rudraṃ samabhyarcya rudrasāmīpyamāpnuyāt //
KūPur, 2, 35, 11.1 kālañjaraṃ mahātīrthaṃ loke rudro maheśvaraḥ /
KūPur, 2, 35, 13.2 jajāpa rudramaniśaṃ tatra saṃnyastamānasaḥ //
KūPur, 2, 35, 16.2 nanāma śirasā rudraṃ jajāpa śatarudriyam //
KūPur, 2, 35, 18.1 tamuvāca bhayāviṣṭo rājā rudraparāyaṇaḥ /
KūPur, 2, 35, 19.2 rudrārcanarato vānyo madvaśe ko na tiṣṭhati //
KūPur, 2, 35, 23.1 āgacchantaṃ nātidūre 'tha dṛṣṭvā kālo rudraṃ devadevyā maheśam /
KūPur, 2, 35, 24.1 ālokyāsau bhagavānugrakarmā devo rudro bhūtabhartā purāṇaḥ /
KūPur, 2, 35, 25.2 baddhvā bhaktaṃ punarevātha pāśaiḥ kruddho rudramabhidudrāva vegāt //
KūPur, 2, 35, 35.2 ayācata varaṃ rudraṃ sajīvo 'yaṃ bhavatviti //
KūPur, 2, 36, 2.1 tatra devādidevena rudreṇa tripurāriṇā /
KūPur, 2, 36, 4.2 namaskṛtvātha śirasā rudrasāmīpyamāpnuyāt //
KūPur, 2, 36, 10.2 yatra devena rudreṇa yajño dakṣasya nāśitaḥ //
KūPur, 2, 36, 13.2 tatra prāṇān parityajya rudrasya dayito bhavet //
KūPur, 2, 36, 14.1 tatra saṃnihito rudro devyā saha maheśvaraḥ /
KūPur, 2, 36, 30.1 umātuṅgamiti khyātaṃ yatra sā rudravallabhā /
KūPur, 2, 37, 21.1 dṛṣṭvā nārīkulaṃ rudraṃ putrāṇāmapi keśavam /
KūPur, 2, 37, 70.1 rudrasya mūrtayas tisro yābhirviśvamidaṃ tatam /
KūPur, 2, 37, 105.2 atharvaśirasā cānye rudrādyairbrahmabhirbhavam //
KūPur, 2, 37, 110.1 vibhīṣaṇāya rudrāya namaste kṛttivāsase /
KūPur, 2, 37, 157.2 paśyanti śaṃbhuṃ kavimīśitāraṃ rudraṃ bṛhantaṃ puruṣaṃ purāṇam //
KūPur, 2, 37, 160.1 asyā mahatparameṣṭhī parastānmaheśvaraḥ śiva eko 'tha rudraḥ /
KūPur, 2, 37, 161.1 eko devaḥ sarvabhūteṣu gūḍho māyī rudraḥ sakalo niṣkalaśca /
KūPur, 2, 37, 162.2 ārādhayanti sma tameva devaṃ vanaukasaste punareva rudram //
KūPur, 2, 38, 5.2 narmadā saritāṃ śreṣṭhā rudradehād viniḥsṛtā /
KūPur, 2, 38, 29.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
KūPur, 2, 38, 30.2 ye vasantyuttare kūle rudraloke vasanti te //
KūPur, 2, 38, 32.2 varṣakoṭiśataṃ sāgraṃ rudraloke mahīyate //
KūPur, 2, 38, 40.3 saṃgame narmadāyāstu rudraloke mahīyate //
KūPur, 2, 39, 2.2 rudragātrād viniṣkrāntā lokānāṃ hitakāmyayā //
KūPur, 2, 39, 6.2 sarvapāpaviśuddhātmā rudraloke mahīyate //
KūPur, 2, 39, 8.2 tatra snātvā mahārāja rudraloke mahīyate //
KūPur, 2, 39, 9.2 tatra prāṇān parityajya rudralokamavāpnuyāt //
KūPur, 2, 39, 22.3 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 2, 39, 30.2 gosahasraphalaṃ prāpya rudralokaṃ sa gacchati //
KūPur, 2, 39, 54.2 kusumāyudharūpeṇa rudraloke mahīyate //
KūPur, 2, 39, 78.2 tāvad varṣasahasrāṇi rudraloke mahīyate //
KūPur, 2, 39, 89.1 ghṛtena snāpayed rudraṃ saghṛtaṃ śrīphalaṃ dahet /
KūPur, 2, 39, 95.1 snātamātro narastatra rudraloke mahīyate /
KūPur, 2, 39, 99.2 gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate //
KūPur, 2, 39, 99.2 gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate //
KūPur, 2, 40, 1.3 tatra devo bhṛguḥ pūrvaṃ rudramārādhayat purā //
KūPur, 2, 40, 21.2 snātvā tatra naro rājan rudraloke mahīyate //
KūPur, 2, 40, 24.2 upoṣito 'rcayed īśaṃ rudraloke mahīyate /
KūPur, 2, 40, 26.2 vṛṣayuktena yānena rudralokaṃ sa gacchati //
KūPur, 2, 40, 27.2 sarvapāpaviśuddhātmā rudralokaṃ sa gacchati //
KūPur, 2, 40, 33.2 tatra snātvā naro rājan rudraloke mahīyate //
KūPur, 2, 41, 16.2 jajāpa rudramaniśaṃ yatra nandī mahāgaṇaḥ //
KūPur, 2, 41, 28.2 jajāpa rudramaniśaṃ maheśāsaktamānasaḥ //
KūPur, 2, 41, 41.2 yatra tatra mṛto martyo rudraloke mahīyate //
KūPur, 2, 42, 2.2 sarvapāpaviśuddhātmā rudraloke mahīyate //
KūPur, 2, 42, 8.2 parityajati yaḥ prāṇān rudralokaṃ sa gacchati //
KūPur, 2, 43, 28.2 lokān dahati dīptātmā rudratejovijṛmbhitaḥ //
KūPur, 2, 44, 24.2 pradhānādyaṃ viśeṣāntaṃ dahed rudra iti śrutiḥ //
KūPur, 2, 44, 26.1 ityeṣa bhagavān rudraḥ saṃhāraṃ kurute vaśī /
KūPur, 2, 44, 33.2 sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ //
KūPur, 2, 44, 37.2 ekasyaivātha rudrasya bhedāste parikīrtitāḥ //
KūPur, 2, 44, 48.2 viṣṇuṃ rudraṃ virañciṃ ca sabījaṃ bhāvayed budhaḥ /
KūPur, 2, 44, 76.1 vyākhyāto rudrasargaśca ṛṣisargaśca tāpasaḥ /
KūPur, 2, 44, 84.1 rudrāṇāṃ kathitā sṛṣṭirbrahmaṇaḥ pratiṣedhanam /
KūPur, 2, 44, 85.1 antardhānaṃ ca rudrasya tapaścaryāṇḍajasya ca /
KūPur, 2, 44, 91.1 rudrāgatiḥ prasādaśca antardhānaṃ pinākinaḥ /
KūPur, 2, 44, 114.2 kapālitvaṃ ca rudrasya bhikṣācaraṇameva ca //