Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5795
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
uṣitvā tatra bhagavān kapardeśāntike punaḥ / (1.2) Par.?
draṣṭuṃ yayau madhyameśaṃ bahuvarṣagaṇān prabhuḥ // (1.3) Par.?
tatra mandākinīṃ puṇyām ṛṣisaṅghaniṣevitām / (2.1) Par.?
nadīṃ vimalapānīyāṃ dṛṣṭvā hṛṣṭo 'bhavanmuniḥ // (2.2) Par.?
sa tāmanvīkṣya munibhiḥ saha dvaipāyanaḥ prabhuḥ / (3.1) Par.?
cakāra bhāvapūtātmā snānaṃ snānavidhānavit // (3.2) Par.?
saṃtarpya vidhivad devānṛṣīn pitṛgaṇāṃstathā / (4.1) Par.?
pūjayāmāsa lokādiṃ puṣpairnānāvidhairbhavam // (4.2) Par.?
praviśya śiṣyapravaraiḥ sārdhaṃ satyavatīsutaḥ / (5.1) Par.?
madhyameśvaramīśānamarcayāmāsa śūlinam // (5.2) Par.?
tataḥ pāśupatāḥ śāntā bhasmoddhūlitavigrahāḥ / (6.1) Par.?
draṣṭuṃ samāgatā rudraṃ madhyameśvaramīśvaram // (6.2) Par.?
oṅkārāsaktamanaso vedādhyayanatatparāḥ / (7.1) Par.?
jaṭilā muṇḍitāścāpi śuklayajñopavītinaḥ // (7.2) Par.?
kaupīnavasanāḥ kecidapare cāpyavāsasaḥ / (8.1) Par.?
brahmacaryaratāḥ śāntā vedāntajñānatatparāḥ // (8.2) Par.?
dṛṣṭvā dvaipāyanaṃ viprāḥ śiṣyaiḥ parivṛtaṃ munim / (9.1) Par.?
pūjayitvā yathānyāyamidaṃ vacanamabruvan // (9.2) Par.?
ko bhavān kuta āyātaḥ saha śiṣyairmahāmune / (10.1) Par.?
procuḥ pailādayaḥ śiṣyāstānṛṣīn brahmabhāvitān // (10.2) Par.?
ayaṃ satyavatīsūnuḥ kṛṣṇadvaipāyano muniḥ / (11.1) Par.?
vyāsaḥ svayaṃ hṛṣīkeśo yena vedāḥ pṛthak kṛtāḥ // (11.2) Par.?
yasya devo mahādevaḥ sākṣādeva pinākadhṛk / (12.1) Par.?
aṃśāṃśenābhavat putro nāmnā śuka iti prabhuḥ // (12.2) Par.?
yaḥ sa sākṣānmahādevaṃ sarvabhāvena śaṅkaram / (13.1) Par.?
prapannaḥ parayā bhaktyā yasya tajjñānamaiśvaram // (13.2) Par.?
tataḥ pāśupatāḥ sarve hṛṣṭasarvatanūruhāḥ / (14.1) Par.?
nemuravyagramanasaḥ procuḥ satyavatīsutam // (14.2) Par.?
bhagavan bhavatā jñātaṃ vijñānaṃ parameṣṭhinaḥ / (15.1) Par.?
prasādād devadevasya yat tanmāheśvaraṃ param // (15.2) Par.?
tadvadāsmākamavyaktaṃ rahasyaṃ guhyamuttamam / (16.1) Par.?
kṣipraṃ paśyema taṃ devaṃ śrutvā bhagavato mukhāt // (16.2) Par.?
visarjayitvā tāñchiṣyān sumantupramukhāṃstataḥ / (17.1) Par.?
provāca tatparaṃ jñānaṃ yogibhyo yogavittamaḥ // (17.2) Par.?
tatkṣaṇādeva vimalaṃ sambhūtaṃ jyotiruttamam / (18.1) Par.?
līnāstatraiva te viprāḥ kṣaṇādantaradhīyata // (18.2) Par.?
tataḥ śiṣyān samāhūya bhagavān brahmavittamaḥ / (19.1) Par.?
provāca madhyameśasya māhātmyaṃ pailapūrvakān // (19.2) Par.?
asmin sthāne svayaṃ devo devyā saha maheśvaraḥ / (20.1) Par.?
ramate bhagavān nityaṃ rudraiśca parivāritaḥ // (20.2) Par.?
atra pūrvaṃ hṛṣīkeśo viśvātmā devakīsutaḥ / (21.1) Par.?
uvāsa vatsaraṃ kṛṣṇaḥ sadā pāśupatairvṛtaḥ // (21.2) Par.?
bhasmoddhūlitasarvāṅgo rudrādhyayanatatparaḥ / (22.1) Par.?
ārādhayan hariḥ śaṃbhuṃ kṛtvā pāśupataṃ vratam // (22.2) Par.?
tasya te bahavaḥ śiṣyā brahmacaryaparāyaṇāḥ / (23.1) Par.?
labdhvā tadvacanājjñānaṃ dṛṣṭavanto maheśvaram // (23.2) Par.?
tasya devo mahādevaḥ pratyakṣaṃ nīlalohitaḥ / (24.1) Par.?
dadau kṛṣṇasya bhagavān varado varamuttamam // (24.2) Par.?
ye 'rcayiṣyanti govindaṃ madbhaktā vidhipūrvakam / (25.1) Par.?
teṣāṃ tadaiśvaraṃ jñānamutpatsyati jaganmaya // (25.2) Par.?
namasyo 'rcayitavyaśca dhyātavyo matparairjanaiḥ / (26.1) Par.?
bhaviṣyasi na saṃdeho matprasādād dvijātibhiḥ // (26.2) Par.?
ye 'tra drakṣyanti deveśaṃ snātvā rudraṃ pinākinam / (27.1) Par.?
brahmahatyādikaṃ pāpaṃ teṣāmāśu vinaśyati // (27.2) Par.?
prāṇāṃstyajanti ye martyāḥ pāpakarmaratā api / (28.1) Par.?
te yānti tat paraṃ sthānaṃ nātra kāryā vicāraṇā // (28.2) Par.?
dhanyāstu khalu te viprā mandākinyāṃ kṛtodakāḥ / (29.1) Par.?
arcayanti mahādevaṃ madhyameśvaramīśvaram // (29.2) Par.?
snānaṃ dānaṃ tapaḥ śrāddhaṃ piṇḍanirvapaṇaṃ tviha / (30.1) Par.?
ekaikaśaḥ kṛtaṃ viprāḥ punātyāsaptamaṃ kulam // (30.2) Par.?
saṃnihatyāmupaspṛśya rāhugraste divākare / (31.1) Par.?
yat phalaṃ labhate martyastasmād daśaguṇaṃ tviha // (31.2) Par.?
evamuktvā mahāyogī madhyameśāntike prabhuḥ / (32.1) Par.?
uvāsa suciraṃ kālaṃ pūjayan vai maheśvaram // (32.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvātriṃśo 'dhyāyaḥ // (33.1) Par.?
Duration=0.10919594764709 secs.