Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 18, 5.3 tau māṃsarudhiraugheṇa vediṃ tām abhyavarṣatām //
Rām, Bā, 29, 11.2 āgamya bhīmasaṃkāśā rudhiraughān avāsṛjan //
Rām, Bā, 29, 18.2 rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān //
Rām, Ay, 14, 7.1 varāharudhirābheṇa śucinā ca sugandhinā /
Rām, Ay, 58, 23.1 rudhireṇāvasitāṅgaṃ prakīrṇājinavāsasam /
Rām, Ār, 2, 6.1 vasānaṃ carma vaiyāghraṃ vasārdraṃ rudhirokṣitam /
Rām, Ār, 2, 13.3 yuvayoḥ pāpayoś cāhaṃ pāsyāmi rudhiraṃ mṛdhe //
Rām, Ār, 17, 24.1 sā vikṣarantī rudhiraṃ bahudhā ghoradarśanā /
Rām, Ār, 18, 6.2 saphenaṃ rudhiraṃ raktaṃ medinī kasya pāsyati //
Rām, Ār, 18, 15.2 saphenaṃ pātum icchāmi rudhiraṃ raṇamūrdhani //
Rām, Ār, 18, 16.2 tasyās tayoś ca rudhiraṃ pibeyam aham āhave //
Rām, Ār, 18, 19.2 iyaṃ ca rudhiraṃ teṣāṃ bhaginī mama pāsyati //
Rām, Ār, 19, 21.1 te bhittvā rakṣasāṃ vegād vakṣāṃsi rudhirāplutāḥ /
Rām, Ār, 20, 2.1 mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ /
Rām, Ār, 21, 5.2 rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi //
Rām, Ār, 22, 3.1 śyāmaṃ rudhiraparyantaṃ babhūva pariveṣaṇam /
Rām, Ār, 22, 22.1 sakāmā bhaginī me 'stu pītvā tu rudhiraṃ tayoḥ /
Rām, Ār, 23, 4.1 amī rudhiradhārās tu visṛjantaḥ kharasvanān /
Rām, Ār, 24, 18.1 bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ /
Rām, Ār, 27, 23.2 viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam //
Rām, Ār, 29, 22.2 matto rudhiragandhena tam evābhyadravad drutam //
Rām, Ār, 29, 23.1 tam āpatantaṃ saṃrabdhaṃ kṛtāstro rudhirāplutam /
Rām, Ār, 37, 5.2 rudhirāṇi pibaṃs teṣāṃ tathā māṃsāni bhakṣayan //
Rām, Ār, 37, 6.2 tadā rudhiramatto 'haṃ vyacaraṃ daṇḍakāvanam //
Rām, Ār, 51, 18.1 nadīṃ vaitaraṇīṃ ghorāṃ rudhiraughanivāhinīm /
Rām, Ār, 61, 7.1 khuranemikṣataś cāyaṃ sikto rudhirabindubhiḥ /
Rām, Ār, 63, 13.1 taṃ dīnadīnayā vācā saphenaṃ rudhiraṃ vaman /
Rām, Ār, 63, 26.1 nikṛttapakṣaṃ rudhirāvasiktaṃ taṃ gṛdhrarājaṃ parirabhya rāmaḥ /
Rām, Ār, 64, 15.2 āsyāt susrāva rudhiraṃ mriyamāṇasya sāmiṣam //
Rām, Ār, 69, 28.1 siktā rudhiradhārābhiḥ saṃhatya paramadvipāḥ /
Rām, Ki, 9, 17.2 saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ //
Rām, Ki, 10, 16.1 tasyāsyāt tu pravṛttena rudhiraugheṇa tad bilam /
Rām, Ki, 12, 22.1 klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ /
Rām, Ki, 23, 13.1 svagātraprabhave vīra śeṣe rudhiramaṇḍale /
Rām, Ki, 23, 21.1 rudhirokṣitasarvāṅgaṃ dṛṣṭvā vinihataṃ patim /
Rām, Su, 36, 23.2 nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam //
Rām, Su, 56, 59.2 dvimāsānantaraṃ sīte pāsyāmi rudhiraṃ tava //
Rām, Su, 65, 9.2 nakhaiḥ sarudhirais tīkṣṇair mām evābhimukhaṃ sthitam //
Rām, Yu, 21, 9.2 rudhirādigdhasarvāṅgo vihvalaścalitendriyaḥ //
Rām, Yu, 22, 26.2 niḥśvasantau rudantau ca rudhireṇa samukṣitau //
Rām, Yu, 22, 29.2 pātito rudhirodgārī kṣitau nipatito 'ṅgadaḥ //
Rām, Yu, 34, 11.2 rudhirodā mahāvegā nadyastatra prasusruvuḥ //
Rām, Yu, 35, 9.1 tayoḥ kṣatajamārgeṇa susrāva rudhiraṃ bahu /
Rām, Yu, 35, 19.1 tau vīraśayane vīrau śayānau rudhirokṣitau /
Rām, Yu, 36, 5.2 rudhirasrāvadigdhāṅgau tāpanīyāviva dhvajau //
Rām, Yu, 39, 1.2 niśvasantau yathā nāgau śayānau rudhirokṣitau //
Rām, Yu, 39, 4.1 tato dṛṣṭvā sarudhiraṃ viṣaṇṇaṃ gāḍham arpitam /
Rām, Yu, 40, 3.2 śaratalpe mahātmānau śayānau rudhirokṣitau //
Rām, Yu, 40, 17.1 śarair imāvalaṃ viddhau rudhireṇa samukṣitau /
Rām, Yu, 41, 32.1 rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi /
Rām, Yu, 41, 33.1 vavarṣa rudhiraṃ devaḥ saṃcacāla ca medinī /
Rām, Yu, 42, 10.2 vavarṣū rudhiraṃ kecin mukhai rudhirabhojanāḥ //
Rām, Yu, 42, 10.2 vavarṣū rudhiraṃ kecin mukhai rudhirabhojanāḥ //
Rām, Yu, 42, 20.1 kecid vinihatā bhūmau rudhirārdrā vanaukasaḥ /
Rām, Yu, 43, 20.2 rudhirārdrāṃ tadā cakrur mahīṃ paṅkānulepanām //
Rām, Yu, 43, 21.1 tatastu rudhiraugheṇa siktaṃ vyapagataṃ rajaḥ /
Rām, Yu, 45, 36.1 vavarṣū rudhiraṃ cāsya siṣicuśca puraḥsarān /
Rām, Yu, 46, 24.1 sā mahī rudhiraugheṇa pracchannā saṃprakāśate /
Rām, Yu, 47, 101.1 sa kṛttacāpaḥ śaratāḍitaśca svedārdragātro rudhirāvasiktaḥ /
Rām, Yu, 51, 43.2 tataḥ pāsyanti bāṇaughā rudhiraṃ rāghavasya te //
Rām, Yu, 52, 25.1 vayaṃ yuddhād ihaiṣyāmo rudhireṇa samukṣitāḥ /
Rām, Yu, 55, 11.2 sa cukṣubhe tena tadābhibhūto medārdragātro rudhirāvasiktaḥ //
Rām, Yu, 55, 82.2 rudhiraṃ parisusrāva giriḥ prasravaṇān iva //
Rām, Yu, 55, 83.1 sa tīvreṇa ca kopena rudhireṇa ca mūrchitaḥ /
Rām, Yu, 55, 95.2 sravantaṃ rudhiraṃ vaktrād varṣamegham ivotthitam //
Rām, Yu, 57, 55.2 rudhiraṃ prasrutāstatra rasasāram iva drumāḥ //
Rām, Yu, 57, 86.1 athāṅgado muṣṭivibhinnamūrdhā susrāva tīvraṃ rudhiraṃ bhṛśoṣṇam /
Rām, Yu, 58, 15.2 lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt //
Rām, Yu, 58, 50.2 bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu //
Rām, Yu, 59, 61.2 pāsyanti rudhiraṃ gātrād bāṇaśalyāntarotthitam //
Rām, Yu, 59, 81.2 susrāva rudhiraṃ tīvraṃ madaṃ matta iva dvipaḥ //
Rām, Yu, 63, 19.1 aṅgadaḥ pāṇinā netre pidhāya rudhirokṣite /
Rām, Yu, 75, 17.1 sa śarair atividdhāṅgo rudhireṇa samukṣitaḥ /
Rām, Yu, 76, 21.2 śarasaṃkṛttasarvāṅgau sarvato rudhirokṣitau //
Rām, Yu, 76, 32.1 tayo rudhirasiktāni saṃvṛtāni śarair bhṛśam /
Rām, Yu, 77, 35.2 mukhebhyo rudhiraṃ vyaktaṃ hayānāṃ samavartata //
Rām, Yu, 78, 34.2 tapanīyanibhaṃ bhūmau dadṛśe rudhirokṣitam //
Rām, Yu, 79, 1.1 rudhiraklinnagātrastu lakṣmaṇaḥ śubhalakṣaṇaḥ /
Rām, Yu, 82, 16.1 hato yojanabāhuśca kabandho rudhirāśanaḥ /
Rām, Yu, 83, 33.1 vavarṣa rudhiraṃ devaścaskhaluśca turaṃgamāḥ /
Rām, Yu, 84, 29.2 papāta rudhiraklinnaḥ śoṇitaṃ sa samudvaman //
Rām, Yu, 84, 30.1 vivṛttanayanaṃ krodhāt saphenarudhirāplutam /
Rām, Yu, 84, 31.1 sphurantaṃ parivartantaṃ pārśvena rudhirokṣitam /
Rām, Yu, 88, 39.2 lakṣmaṇaṃ rudhirādigdhaṃ sapannagam ivācalam //
Rām, Yu, 92, 21.2 pibantu rudhiraṃ tarṣād bāṇaśalyāntarotthitam //
Rām, Yu, 94, 15.1 vavarṣa rudhiraṃ devo rāvaṇasya rathopari /
Rām, Yu, 97, 9.2 nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam //
Rām, Yu, 97, 18.1 rudhirāktaḥ sa vegena jīvitāntakaraḥ śaraḥ /
Rām, Yu, 97, 19.1 sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ /
Rām, Yu, 99, 25.2 sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ /
Rām, Utt, 7, 31.2 pibanti rudhiraṃ tasya nāgā iva purāmṛtam //
Rām, Utt, 7, 39.2 papāta rudhirodgāri purā rāhuśiro yathā //
Rām, Utt, 9, 24.1 vavarṣa rudhiraṃ devo meghāśca kharanisvanāḥ /
Rām, Utt, 18, 18.2 vitṛpto rudhiraisteṣāṃ punaḥ samprayayau mahīm //
Rām, Utt, 31, 28.2 candanasya raseneva rudhireṇa samukṣitāḥ //
Rām, Utt, 90, 22.2 anujagmuśca bharataṃ rudhirasya pipāsayā //