Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 25, 1.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tābhī rājānam parigṛhya tiṣṭhati samudra iva bhūmim //
Atharvaveda (Paippalāda)
AVP, 1, 57, 1.0 dūṣyā dūṣir asi hetyā hetir asi menyā menir asi //
AVP, 1, 57, 1.0 dūṣyā dūṣir asi hetyā hetir asi menyā menir asi //
Atharvaveda (Śaunaka)
AVŚ, 2, 11, 1.1 dūṣyā dūṣir asi hetyā hetir asi menyā menir asi /
AVŚ, 2, 11, 1.1 dūṣyā dūṣir asi hetyā hetir asi menyā menir asi /
AVŚ, 5, 6, 9.2 menyā menir asy amenayas te santu ye 'smāṁ abhyaghāyanti //
AVŚ, 5, 6, 9.2 menyā menir asy amenayas te santu ye 'smāṁ abhyaghāyanti //
AVŚ, 5, 6, 9.2 menyā menir asy amenayas te santu ye 'smāṁ abhyaghāyanti //
AVŚ, 5, 6, 10.2 tvaṃ tān agne menyāmenīn kṛṇu svāhā //
AVŚ, 5, 6, 10.2 tvaṃ tān agne menyāmenīn kṛṇu svāhā //
AVŚ, 10, 5, 15.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 16.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 17.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 18.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 19.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 20.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 10, 5, 21.4 taṃ vadheyaṃ taṃ stṛṣīyānena brahmaṇānena karmaṇānayā menyā //
AVŚ, 12, 5, 16.0 meniḥ śatavadhā hi sā brahmajyasya kṣitir hi sā //
AVŚ, 12, 5, 23.0 menir duhyamānā śīrṣaktir dugdhā //
AVŚ, 12, 5, 39.0 tasyā āhananaṃ kṛtyā menir āśasanaṃ valaga ūbadhyam //
AVŚ, 12, 5, 59.0 meniḥ śaravyā bhavāghād aghaviṣā bhava //
Gopathabrāhmaṇa
GB, 1, 1, 9, 9.0 tā vā etā aṅgirasāṃ jāmayo yan menayaḥ //
GB, 1, 1, 9, 10.0 karoti menibhir vīryaṃ ya evaṃ veda //
Kāṭhakasaṃhitā
KS, 12, 3, 63.0 menim evainaṃ kṛtvābhiprayuṅkte //
KS, 12, 3, 64.0 menir hy adakṣiṇaḥ //
KS, 13, 4, 10.0 brahmaṇā no menī vijayetām iti //
KS, 19, 5, 26.0 varuṇamenir vā eṣa upanaddhaḥ //
KS, 19, 5, 27.0 ud u tiṣṭha svadhvarordhva ū ṣu ṇa ūtaya ity ūrdhvām eva varuṇamenim utsuvati //
KS, 19, 5, 58.0 varuṇamenim eva viṣyati //
KS, 19, 6, 1.0 mitras saṃsṛjya pṛthivīm iti varuṇamenir vā eṣā //
KS, 19, 6, 2.0 mitreṇaiva varuṇamenim upaiti //
KS, 19, 7, 20.0 varuṇamenir vā eṣābhīddhā //
KS, 19, 7, 21.0 mitrasya carṣaṇīdhṛta iti mitreṇaiva varuṇamenim upaiti //
KS, 21, 7, 18.0 varuṇamenir vā eṣa saṃcitaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 5, 11.0 tat svin menim akaḥ //
MS, 2, 4, 5, 12.0 menir hy adakṣiṇaḥ //
MS, 3, 1, 8, 30.0 varuṇamenir vā eṣa etarhy abhīddhaḥ //
MS, 3, 1, 8, 32.0 mitreṇaiva varuṇamenim upaiti //
Taittirīyasaṃhitā
TS, 5, 1, 5, 29.1 savitṛprasūta evāsyordhvāṃ varuṇamenim utsṛjati //
TS, 5, 1, 6, 3.1 savitṛprasūta evāsya viṣūcīṃ varuṇameniṃ visṛjati //
Vaitānasūtra
VaitS, 7, 3, 6.2 kataro meniṃ prati taṃ muñcāte ya īṃ vahāte ya īṃ vā vareyād iti //
Ṛgveda
ṚV, 10, 27, 11.2 kataro menim prati tam mucāte ya īṃ vahāte ya īṃ vā vareyāt //