Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 2, 14.2 yat krauñcamithunād ekam avadhīḥ kāmamohitam //
Rām, Bā, 29, 6.1 upāsāṃ cakratur vīrau yattau paramadhanvinau /
Rām, Bā, 54, 27.1 āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi /
Rām, Bā, 54, 27.2 durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi //
Rām, Bā, 58, 18.1 yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam /
Rām, Bā, 63, 11.1 yan māṃ lobhayase rambhe kāmakrodhajayaiṣiṇam /
Rām, Bā, 71, 10.1 sadṛśaṃ kulasambandhaṃ yad ājñāpayathaḥ svayam /
Rām, Bā, 75, 7.2 lokān apratimān vāpi haniṣyāmi yad icchasi //
Rām, Bā, 75, 19.2 tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ //
Rām, Ay, 3, 2.2 yan me jyeṣṭhaṃ priyaṃ putraṃ yauvarājyastham icchatha //
Rām, Ay, 6, 22.1 sarve hy anugṛhītāḥ sma yan no rāmo mahīpatiḥ /
Rām, Ay, 14, 25.3 lābho janasyāsya yad eṣa sarvaṃ prapatsyate rāṣṭram idaṃ cirāya //
Rām, Ay, 16, 35.1 tad āśvāsaya hīmaṃ tvaṃ kiṃ nv idaṃ yan mahīpatiḥ /
Rām, Ay, 16, 41.1 vrīḍānvitaḥ svayaṃ yac ca nṛpas tvāṃ nābhibhāṣate /
Rām, Ay, 16, 50.2 yad rājānam avocas tvaṃ mameśvaratarā satī //
Rām, Ay, 17, 29.2 yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva //
Rām, Ay, 17, 30.1 sthiraṃ hi nūnaṃ hṛdayaṃ mamāyasaṃ na bhidyate yad bhuvi nāvadīryate /
Rām, Ay, 17, 31.1 idaṃ tu duḥkhaṃ yad anarthakāni me vratāni dānāni ca saṃyamāś ca hi /
Rām, Ay, 18, 2.1 na rocate mamāpy etad ārye yad rāghavo vanam /
Rām, Ay, 20, 14.2 yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam //
Rām, Ay, 21, 4.2 guṇavān dayito rājño rāghavo yad vivāsyate //
Rām, Ay, 27, 5.2 yat parityaktukāmas tvaṃ mām ananyaparāyaṇām //
Rām, Ay, 27, 13.1 śādvaleṣu yad āsiṣye vanānte vanagocarā /
Rām, Ay, 27, 27.1 yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili /
Rām, Ay, 34, 11.2 pitrā mātrā ca yat sādhur vīro nirvāsyate vanam //
Rām, Ay, 35, 20.2 yad devagarbhapratime vanaṃ yāti na bhidyate //
Rām, Ay, 35, 23.2 eṣa svargasya mārgaś ca yad enam anugacchasi /
Rām, Ay, 37, 8.1 agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat /
Rām, Ay, 37, 8.1 agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat /
Rām, Ay, 38, 9.2 sabhāryaṃ yat saha bhrātrā paśyeyam iha rāghavam //
Rām, Ay, 45, 15.2 tad duḥkhaṃ yat tu kausalyā vīrasūr vinaśiṣyati //
Rām, Ay, 46, 18.2 yad eṣāṃ sarvakṛtyeṣu mano na pratihanyate //
Rām, Ay, 46, 30.1 yad ahaṃ nopacāreṇa brūyāṃ snehād aviklavaḥ /
Rām, Ay, 46, 46.2 yad anena rathenaiva tvāṃ vaheyaṃ purīṃ punaḥ //
Rām, Ay, 46, 53.1 eṣa me prathamaḥ kalpo yad ambā me yavīyasī /
Rām, Ay, 47, 30.1 naitad aupayikaṃ rāma yad idaṃ paritapyase /
Rām, Ay, 49, 7.2 kṛtapuṇyāḥ sma saumitre munir yan no 'nukampate //
Rām, Ay, 57, 29.2 jihīrṣur ambho gurvarthaṃ yad ahaṃ tāḍitas tvayā //
Rām, Ay, 57, 32.2 pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi //
Rām, Ay, 58, 44.2 yac chareṇaikaputraṃ māṃ tvam akārṣīr aputrakam //
Rām, Ay, 58, 45.1 tvayā tu yad avijñānān nihato me sutaḥ śuciḥ /
Rām, Ay, 58, 47.2 yad ahaṃ putraśokena saṃtyakṣyāmy adya jīvitam //
Rām, Ay, 58, 50.1 atas tu kiṃ duḥkhataraṃ yad ahaṃ jīvitakṣaye /
Rām, Ay, 62, 2.1 yad asau mātulakule pure rājagṛhe sukhī /
Rām, Ay, 68, 10.1 yat tvayā dhārmiko rāmo nityaṃ satyaparāyaṇaḥ /
Rām, Ay, 79, 9.1 mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi /
Rām, Ay, 91, 3.1 prāptakālaṃ yad eṣo 'smān bharato draṣṭum icchati /
Rām, Ay, 94, 2.1 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ /
Rām, Ay, 99, 12.2 tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ //
Rām, Ay, 100, 3.2 yad eko jāyate jantur eka eva vinaśyati //
Rām, Ay, 108, 22.1 sakalatrasya saṃdeho nityaṃ yat tasya rāghava /
Rām, Ār, 5, 13.1 yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ /
Rām, Ār, 10, 32.2 yad ahaṃ taṃ munivaraṃ śuśrūṣeyam api svayam //
Rām, Ār, 12, 1.2 abhivādayituṃ yan māṃ prāptau sthaḥ saha sītayā //
Rām, Ār, 20, 16.2 mānuṣau yan na śaknoṣi hantuṃ tau rāmalakṣmaṇau //
Rām, Ār, 39, 16.2 atra kiṃ śobhanaṃ yat tvaṃ sasainyo vinaśiṣyasi //
Rām, Ār, 39, 17.2 anena kṛtakṛtyo 'smi mriye yad ariṇā hataḥ //
Rām, Ār, 43, 8.2 kartavyam iha tiṣṭhantyā yat pradhānas tvam āgataḥ //
Rām, Ār, 43, 29.1 dhik tvām adya praṇaśya tvaṃ yan mām evaṃ viśaṅkase /
Rām, Ār, 55, 8.2 hā lakṣmaṇa hato 'smīti yad vākyaṃ vyājahāra ha //
Rām, Ār, 55, 16.1 aho lakṣmaṇa garhyaṃ te kṛtaṃ yat tvaṃ vihāya tām /
Rām, Ār, 57, 19.2 abravīd duṣkṛtaṃ saumya tāṃ vinā yat tvam āgataḥ //
Rām, Ār, 57, 21.1 na hi te parituṣyāmi tyaktvā yad yāsi maithilīm /
Rām, Ār, 57, 21.2 kruddhāyāḥ paruṣaṃ śrutvā striyā yat tvam ihāgataḥ //
Rām, Ār, 57, 22.1 sarvathā tv apanītaṃ te sītayā yat pracoditaḥ /
Rām, Ki, 4, 2.2 yad ayaṃ kṛtyavān prāptaḥ kṛtyaṃ caitad upāgatam //
Rām, Ki, 5, 11.2 yat tvam icchasi sauhārdaṃ vānareṇa mayā saha //
Rām, Ki, 12, 20.1 yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ /
Rām, Ki, 17, 13.2 yad ahaṃ yuddhasaṃrabdhas tvatkṛte nidhanaṃ gataḥ //
Rām, Ki, 17, 41.1 sugrīvapriyakāmena yad ahaṃ nihatas tvayā /
Rām, Ki, 17, 43.1 yuktaṃ yat prāpnuyād rājyaṃ sugrīvaḥ svargate mayi /
Rām, Ki, 17, 43.2 ayuktaṃ yad adharmeṇa tvayāhaṃ nihato raṇe //
Rām, Ki, 18, 57.1 śarābhitaptena vicetasā mayā pradūṣitas tvaṃ yad ajānatā prabho /
Rām, Ki, 20, 11.2 yat tat tasya tvayā vyuṣṭiḥ prāpteyaṃ plavagādhipa //
Rām, Ki, 21, 7.1 yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ /
Rām, Ki, 22, 14.1 yad eṣā sādhv iti brūyāt kāryaṃ tan muktasaṃśayam /
Rām, Ki, 31, 10.1 sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara /
Rām, Ki, 33, 13.2 pūrvaṃ kṛtārtho rāmasya na tat pratikaroṣi yat //
Rām, Ki, 35, 20.1 yac ca śokābhibhūtasya śrutvā rāmasya bhāṣitam /
Rām, Ki, 38, 2.1 yad indro varṣate varṣaṃ na tac citraṃ bhaved bhuvi /
Rām, Ki, 39, 7.1 yan manyase naravyāghra prāptakālaṃ tad ucyatām /
Rām, Ki, 51, 17.1 yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā /
Rām, Ki, 65, 18.1 manasāsmi gato yat tvāṃ pariṣvajya yaśasvini /
Rām, Su, 7, 68.1 babhūva buddhistu harīśvarasya yadīdṛśī rāghavadharmapatnī /
Rām, Su, 14, 27.1 duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ /
Rām, Su, 32, 10.1 aho dhig dhik kṛtam idaṃ kathitaṃ hi yad asya me /
Rām, Su, 35, 2.2 yacca nānyamanā rāmo yacca śokaparāyaṇaḥ //
Rām, Su, 35, 2.2 yacca nānyamanā rāmo yacca śokaparāyaṇaḥ //
Rām, Su, 35, 63.1 yad ahaṃ gātrasaṃsparśaṃ rāvaṇasya gatā balāt /
Rām, Su, 36, 41.2 samarthāvapi tau yanmāṃ nāvekṣete paraṃtapau //
Rām, Su, 38, 17.1 yat tu rāmo vijānīyād abhijñānam anindite /
Rām, Su, 39, 4.2 hṛtapravīrāstu raṇe hi rākṣasāḥ kathaṃcid īyur yad ihādya mārdavam //
Rām, Su, 46, 11.1 na khalviyaṃ matiḥ śreṣṭhā yat tvāṃ saṃpreṣayāmyaham /
Rām, Su, 53, 12.2 īśvareṇāpi yad rāgānmayā sītā na rakṣitā //
Rām, Su, 53, 20.2 yanmāṃ dahanakarmāyaṃ nādahaddhavyavāhanaḥ //
Rām, Su, 53, 22.1 yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ /
Rām, Su, 55, 33.2 yad avaplutya vistīrṇaṃ sāgaraṃ punar āgataḥ //
Rām, Su, 57, 16.1 yanna hanti daśagrīvaṃ sa mahātmā daśānanaḥ /
Rām, Su, 61, 26.1 prīto 'smi saumya yad bhuktaṃ vanaṃ taiḥ kṛtakarmabhiḥ /
Rām, Su, 62, 6.1 saumya roṣo na kartavyo yad ebhir abhivāritaḥ /
Rām, Su, 64, 9.1 itastu kiṃ duḥkhataraṃ yad imaṃ vārisaṃbhavam /
Rām, Su, 65, 23.2 samarthau sahitau yanmāṃ nāpekṣete paraṃtapau //
Rām, Su, 65, 29.1 yat tu rāmo vijānīyād abhijñānam anindite /
Rām, Yu, 5, 10.2 yad ahaṃ sā ca vāmorūr ekāṃ dharaṇim āśritau //
Rām, Yu, 5, 11.2 upasnehena jīvāmi jīvantīṃ yacchṛṇomi tām //
Rām, Yu, 11, 47.1 adeśakāle samprāpta ityayaṃ yad vibhīṣaṇaḥ /
Rām, Yu, 14, 4.2 avalepaṃ samudrasya na darśayati yat svayam //
Rām, Yu, 15, 5.1 tatsvabhāvo mamāpyeṣa yad agādho 'ham aplavaḥ /
Rām, Yu, 23, 5.2 yad gṛhāccīravasanastayā prasthāpito vanam //
Rām, Yu, 23, 21.1 saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā /
Rām, Yu, 39, 22.2 yanmayā na kṛto rājā rākṣasānāṃ vibhīṣaṇaḥ //
Rām, Yu, 47, 63.2 dhig astu mama vīryaṃ tu yat tvaṃ jīvasi rāvaṇa //
Rām, Yu, 48, 5.2 yat samāno mahendreṇa mānuṣeṇāsmi nirjitaḥ //
Rām, Yu, 48, 66.1 yanna devaiḥ kṛto rājā nāpi daityair na dānavaiḥ /
Rām, Yu, 54, 19.2 anāryāḥ khalu yad bhītāstyaktvā vīryaṃ pradhāvata //
Rām, Yu, 56, 18.2 yanmayā dhārmikaḥ śrīmān sa nirasto vibhīṣaṇaḥ //
Rām, Yu, 61, 3.1 mā bhaiṣṭa nāstyatra viṣādakālo yad āryaputrāvavaśau viṣaṇṇau /
Rām, Yu, 61, 3.2 svayambhuvo vākyam athodvahantau yat sāditāvindrajidastrajālaiḥ //
Rām, Yu, 61, 60.1 kim etad evaṃ suviniścitaṃ te yad rāghave nāsi kṛtānukampaḥ /
Rām, Yu, 66, 11.1 yat tadā daṇḍakāraṇye pitaraṃ hatavānmama /
Rām, Yu, 66, 12.2 yanmayāsi na dṛṣṭastvaṃ tasmin kāle mahāvane //
Rām, Yu, 68, 19.2 kiṃ tavaiṣāparāddhā hi yad enāṃ hantum icchasi //
Rām, Yu, 71, 9.1 manujendrārtarūpeṇa yad uktastvaṃ hanūmatā /
Rām, Yu, 71, 21.1 manujavara na kālaviprakarṣo ripunidhanaṃ prati yat kṣamo 'dya kartum /
Rām, Yu, 99, 13.1 kriyatām avirodhaśca rāghaveṇeti yanmayā /
Rām, Yu, 100, 10.1 eṣa me paramaḥ kāmo yad imaṃ rāvaṇānujam /
Rām, Yu, 101, 22.2 hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam //
Rām, Yu, 107, 25.1 saputrāṃ tvāṃ tyajāmīti yad uktā kaikayī tvayā /
Rām, Yu, 110, 19.1 priyāt priyataraṃ labdhaṃ yad ahaṃ sasuhṛjjanaḥ /
Rām, Yu, 112, 11.2 sugrīveṇa ca te sakhyaṃ yacca vālī hatastvayā //
Rām, Utt, 10, 26.1 bhagavan kṛtakṛtyo 'haṃ yanme lokaguruḥ svayam /
Rām, Utt, 16, 16.1 kiṃ tvidānīṃ mayā śakyaṃ kartuṃ yat tvāṃ niśācara /
Rām, Utt, 16, 18.1 puṣpakasya gatiśchinnā yatkṛte mama gacchataḥ /
Rām, Utt, 22, 40.2 yanmayā yanna hantavyo rākṣaso varadarpitaḥ //
Rām, Utt, 22, 40.2 yanmayā yanna hantavyo rākṣaso varadarpitaḥ //
Rām, Utt, 24, 12.1 yad durbalā balavatā bāndhavā rāvaṇena me /
Rām, Utt, 29, 38.2 yad amarasamavikrama tvayā tridaśapatistridaśāśca nirjitāḥ //
Rām, Utt, 33, 11.2 yat te devagaṇair vandyau vande 'haṃ caraṇāvimau //
Rām, Utt, 34, 8.1 yad vāmṛtarasaḥ pītastvayā rāvaṇa rākṣasa /
Rām, Utt, 35, 12.2 yad dṛṣṭavāñjīviteṣṭaṃ kliśyantaṃ vānarādhipam //
Rām, Utt, 36, 33.1 bādhase yat samāśritya balam asmān plavaṃgama /
Rām, Utt, 37, 13.1 yat tvāṃ vijayinaṃ rāma paśyāmo hataśātravam /
Rām, Utt, 37, 13.2 upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi //
Rām, Utt, 40, 8.1 eṣa me paramaḥ kāmo yat tvaṃ rāghavanandanam /
Rām, Utt, 41, 25.1 eṣa me paramaḥ kāmo yanmūlaphalabhojiṣu /
Rām, Utt, 46, 4.1 hṛdgataṃ me mahacchalyaṃ yad asmyāryeṇa dhīmatā /
Rām, Utt, 46, 9.1 śāpito 'si narendreṇa yat tvaṃ saṃtāpam ātmanaḥ /
Rām, Utt, 47, 12.1 yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ /
Rām, Utt, 64, 4.2 yad ahaṃ putram ekaṃ tvāṃ paśyāmi nidhanaṃ gatam //
Rām, Utt, 69, 13.1 kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat /