Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1532
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śarabhaṅge divaṃ prāpte munisaṃghāḥ samāgatāḥ / (1.1) Par.?
abhyagacchanta kākutsthaṃ rāmaṃ jvalitatejasam // (1.2) Par.?
vaikhānasā vālakhilyāḥ samprakṣālā marīcipāḥ / (2.1) Par.?
aśmakuṭṭāś ca bahavaḥ pattrāhārāś ca tāpasāḥ // (2.2) Par.?
dantolūkhalinaś caiva tathaivonmajjakāḥ pare / (3.1) Par.?
munayaḥ salilāhārā vāyubhakṣās tathāpare // (3.2) Par.?
ākāśanilayāś caiva tathā sthaṇḍilaśāyinaḥ / (4.1) Par.?
tathordhvavāsino dāntās tathārdrapaṭavāsasaḥ // (4.2) Par.?
sajapāś ca taponityās tathā pañcatapo'nvitāḥ / (5.1) Par.?
sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ / (5.2) Par.?
śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ // (5.3) Par.?
abhigamya ca dharmajñā rāmaṃ dharmabhṛtāṃ varam / (6.1) Par.?
ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ // (6.2) Par.?
tvam ikṣvākukulasyāsya pṛthivyāś ca mahārathaḥ / (7.1) Par.?
pradhānaś cāsi nāthaś ca devānāṃ maghavān iva // (7.2) Par.?
viśrutas triṣu lokeṣu yaśasā vikrameṇa ca / (8.1) Par.?
pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ // (8.2) Par.?
tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam / (9.1) Par.?
arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi // (9.2) Par.?
adharmas tu mahāṃs tāta bhavet tasya mahīpateḥ / (10.1) Par.?
yo hared baliṣaḍbhāgaṃ na ca rakṣati putravat // (10.2) Par.?
yuñjānaḥ svān iva prāṇān prāṇair iṣṭān sutān iva / (11.1) Par.?
nityayuktaḥ sadā rakṣan sarvān viṣayavāsinaḥ // (11.2) Par.?
prāpnoti śāśvatīṃ rāma kīrtiṃ sa bahuvārṣikīm / (12.1) Par.?
brahmaṇaḥ sthānam āsādya tatra cāpi mahīyate // (12.2) Par.?
yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ / (13.1) Par.?
tatra rājñaś caturbhāgaḥ prajā dharmeṇa rakṣataḥ // (13.2) Par.?
so 'yaṃ brāhmaṇabhūyiṣṭho vānaprasthagaṇo mahān / (14.1) Par.?
tvannātho 'nāthavad rāma rākṣasair vadhyate bhṛśam // (14.2) Par.?
ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām / (15.1) Par.?
hatānāṃ rākṣasair ghorair bahūnāṃ bahudhā vane // (15.2) Par.?
pampānadīnivāsānām anumandākinīm api / (16.1) Par.?
citrakūṭālayānāṃ ca kriyate kadanaṃ mahat // (16.2) Par.?
evaṃ vayaṃ na mṛṣyāmo viprakāraṃ tapasvinām / (17.1) Par.?
kriyamāṇaṃ vane ghoraṃ rakṣobhir bhīmakarmabhiḥ // (17.2) Par.?
tatas tvāṃ śaraṇārthaṃ ca śaraṇyaṃ samupasthitāḥ / (18.1) Par.?
paripālaya no rāma vadhyamānān niśācaraiḥ // (18.2) Par.?
etac chrutvā tu kākutsthas tāpasānāṃ tapasvinām / (19.1) Par.?
idaṃ provāca dharmātmā sarvān eva tapasvinaḥ / (19.2) Par.?
naivam arhatha māṃ vaktum ājñāpyo 'haṃ tapasvinām // (19.3) Par.?
bhavatām arthasiddhyartham āgato 'haṃ yadṛcchayā / (20.1) Par.?
tasya me 'yaṃ vane vāso bhaviṣyati mahāphalaḥ / (20.2) Par.?
tapasvināṃ raṇe śatrūn hantum icchāmi rākṣasān // (20.3) Par.?
dattvā varaṃ cāpi tapodhanānāṃ dharme dhṛtātmā saha lakṣmaṇena / (21.1) Par.?
tapodhanaiś cāpi sabhājyavṛttaḥ sutīkṣṇam evābhijagāma vīraḥ // (21.2) Par.?
Duration=0.072045087814331 secs.