Occurrences

Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Hitopadeśa
Mātṛkābhedatantra
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Uḍḍāmareśvaratantra
Yogaratnākara

Maitrāyaṇīsaṃhitā
MS, 1, 2, 4, 1.5 tasyās te satyasavasaḥ prasave tanvo yantram aśīya svāhā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 18.1 tasyās te satyasavasaḥ prasave tanvo yantram aśīya svāhā /
Arthaśāstra
ArthaŚ, 2, 18, 1.1 āyudhāgārādhyakṣaḥ sāṃgrāmikaṃ daurgakarmikaṃ parapurābhighātikaṃ ca yantram āyudham āvaraṇam upakaraṇaṃ ca tajjātakāruśilpibhiḥ kṛtakarmapramāṇakālavetanaphalaniṣpattibhiḥ kārayet svabhūmiṣu ca sthāpayet //
ArthaŚ, 2, 19, 11.1 ṣaḍaṅgulād ūrdhvam aṣṭāṅgulottarā daśa tulāḥ kārayel lohapalād ūrdhvam ekapalottarāḥ yantram ubhayataḥśikyaṃ vā //
Mahābhārata
MBh, 1, 29, 3.2 ghorarūpaṃ tad atyarthaṃ yantraṃ devaiḥ sunirmitam //
MBh, 1, 29, 10.2 utpapāta javenaiva yantram unmathya vīryavān //
MBh, 1, 151, 25.25 matsyayantraṃ ca kṛtavān dūre varṇapariṣkṛtam /
MBh, 1, 176, 10.1 yantraṃ vaihāyasaṃ cāpi kārayāmāsa kṛtrimam /
MBh, 1, 180, 16.11 rādhā yantraṃ racayatu punar viddham apyastvaviddham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 32.2 teṣu teṣu pradeśeṣu tat tad yantram upāyavit //
AHS, Sū., 27, 39.1 yantraṃ vimucya mūrchāyāṃ vījite vyajanaiḥ punaḥ /
AHS, Sū., 27, 43.2 srute rakte śanair yantram apanīya himāmbunā //
AHS, Sū., 30, 28.2 hastena yantraṃ kurvīta vartmarogeṣu vartmanī //
Bodhicaryāvatāra
BoCA, 5, 61.2 amedhyaghaṭitaṃ yantraṃ kasmādrakṣasi pūtikam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 258.2 ākāśayantram āsthāya praviṣṭaś ca gṛhān niśi //
BKŚS, 5, 274.2 ahaṃ karomi vo yantraṃ mā sma tāḍyanta śilpinaḥ //
BKŚS, 5, 289.2 stambhayāmāsa tad yantram athātuṣyan narādhipaḥ //
Daśakumāracarita
DKCar, 1, 1, 46.1 kiñca purā hariścandrarāmacandramukhyā asaṃkhyā mahīndrā aiśvaryopamitamahendrā daivatantraṃ duḥkhayantraṃ samyaganubhūya paścādanekakālaṃ nijarājyamakurvan /
Matsyapurāṇa
MPur, 133, 19.2 ādidvayaṃ pakṣayantraṃ yantrametāśca devatāḥ //
MPur, 133, 19.2 ādidvayaṃ pakṣayantraṃ yantrametāśca devatāḥ //
Suśrutasaṃhitā
Su, Śār., 8, 8.1 tatra vyadhyasiraṃ puruṣaṃ pratyādityamukham aratnimātrocchrite upaveśyāsane sakthnor ākuñcitayor niveśya kūrparau sandhidvayasyopari hastāvantargūḍhāṅguṣṭhakṛtamuṣṭī manyayoḥ sthāpayitvā yantraṇaśāṭakaṃ grīvāmuṣṭyor upari parikṣipyānyena puruṣeṇa paścātsthitena vāmahastenottānena śāṭakāntadvayaṃ grāhayitvā tato vaidyo brūyāddakṣiṇahastena sirotthāpanārthaṃ ca yantraṃ pṛṣṭhamadhye pīḍayeti karmapuruṣaṃ ca vāyupūrṇamukhaṃ sthāpayet eṣa uttamāṅgagatānām antarmukhavarjānāṃ sirāṇāṃ vyadhane yantraṇavidhiḥ /
Su, Śār., 8, 8.3 athopariṣṭāddhastau gūḍhāṅguṣṭhakṛtamuṣṭī samyagāsane sthāpayitvā sukhopaviṣṭasya pūrvavadyantraṃ baddhvā hastasirāṃ vidhyet /
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Bhāratamañjarī
BhāMañj, 1, 1019.1 adhṛṣyaṃ kārmukaṃ yatra rādhāyantraṃ ca pārṣataḥ /
Hitopadeśa
Hitop, 3, 54.2 sayantraṃ sajalaṃ śailasarinmaruvanāśrayam //
Mātṛkābhedatantra
MBhT, 12, 5.2 śālagrāme ca pūjāyāṃ na likhed yantram uttamam //
MBhT, 12, 6.1 maṇau sthite maheśāni na likhed yantram uttamam /
MBhT, 12, 6.2 pratimāyāṃ ca pūjāyāṃ na likhed yantram uttamam //
MBhT, 12, 9.1 janmasthānaṃ mahāyantraṃ yadi kuryāt tu sādhakaḥ /
MBhT, 12, 10.1 yadi mūrtiṃ prakuryāt tu tatra yantraṃ na kārayet /
MBhT, 12, 12.2 sarvaṃ hi viphalaṃ yasmāt tasmād yantraṃ na kārayet //
Rasahṛdayatantra
RHT, 5, 34.2 svedavidhānaṃ ca puṭaṃ yantraṃ vā vihitarasakarma //
RHT, 18, 59.1 yantraṃ haṇḍyāṃ pakvaṃ pañcamṛdāvāpya puṭapakvam /
Rasaratnasamuccaya
RRS, 9, 22.1 evaṃ tu tridinaṃ kuryāttato yantraṃ vimocayet /
RRS, 9, 56.3 etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //
Rasendracintāmaṇi
RCint, 3, 26.1 saṃdhilepaṃ dvayoḥ kṛtvā tadyantraṃ bhuvi pūrayet /
Rasendracūḍāmaṇi
RCūM, 5, 87.2 svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ //
Rasendrasārasaṃgraha
RSS, 1, 42.1 sandhilepaṃ dvayoḥ kṛtvā tad yantraṃ bhuvi pūrayet /
Rasādhyāya
RAdhy, 1, 447.2 culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
Rasārṇava
RArṇ, 4, 13.1 evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet /
RArṇ, 4, 25.3 alābhe kāntalohasya yantraṃ lohena kārayet //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 44.1 gurusthāne likhed yantraṃ vicared bhairavo yathā /
Ānandakanda
ĀK, 1, 21, 22.1 mantrasyāsya ca yadyantraṃ tadyantraṃ tatra saṃlikhet /
ĀK, 1, 21, 32.1 catuṣkoṇe ṭhakāraṃ ca yantraṃ mṛtyuñjayātmakam /
ĀK, 1, 21, 57.1 bhūpureṇāvṛtaṃ yantramaghoraṃ vilikhetpriye /
ĀK, 1, 26, 53.1 yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate /
ĀK, 1, 26, 98.1 cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 30.1 tathā yantraṃ prakurvīta yathā na kṣīyate rasaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 66.1 yathā na śuṣkatāṃ yāti tathā yantraṃ samācaret /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 77.0 upari ambunā niṣiñcediti ko'rthaḥ tatsthālīsampuṭayantraṃ cullyāṃ nidhāyāgniṃ prajvālya tadupari śītaṃ jalaṃ punaḥ punaḥ kṣipedityabhiprāyaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 187.2 aṅgāropari tadyantraṃ rakṣedyatnādaharniśam //
BhPr, 7, 3, 188.1 śanair udghāṭayed yantram ūrdhvasthālīgataṃ rasam /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 71.2 tejo viśātayāmāsa yantram āropya taṃ śanaiḥ //
Haribhaktivilāsa
HBhVil, 1, 126.3 sadīkṣāvidhi sadhyānaṃ sayantraṃ dvādaśākṣaram //
Mugdhāvabodhinī
MuA zu RHT, 5, 34.2, 2.0 bījabalābalamardanayogaṃ kṛtaṃ jñātvā bījānāṃ dhātūpadhātuyogajanitānāṃ balābale nyūnādhike yo'sau mardanayogastameva kṛtaṃ jñātvā viditvā rasarāje svedavidhānaṃ kuryāt vā puṭaṃ vahniyogaṃ kuryāt vā yantraṃ vihitarasakarma kuryāt vihitaṃ kṛtaṃ rasasya karma saṃskārarūpaṃ yatra tathoktaṃ garbhayantrādikamityarthaḥ //
MuA zu RHT, 16, 12.2, 1.0 sāraṇayantramāha kṛtvetyādi //
MuA zu RHT, 16, 16.2, 1.0 anyadyantramāha kṛtvetyādi //
MuA zu RHT, 16, 24.2, 1.0 athānyadyantram āha athavetyādi //
Rasakāmadhenu
RKDh, 1, 1, 7.8 kaṇṭhe dvyaṅgulasaṃmitaṃ sumasṛṇaṃ droṇārdhayantropamaṃ gharṣaṃ caiva daśāṅgulaṃ talam idaṃ khalvākhyayantraṃ vadet //
RKDh, 1, 1, 33.1 kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam /
RKDh, 1, 1, 155.1 tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 26.2, 1.0 somānalayantramāha ūrdhvamiti //
RRSBoṬ zu RRS, 9, 78.3, 1.0 khallayantramāha khallayogyeti //
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 9.1 śītaṃ yantraṃ samuttārya ghaṭīṃ prakṣālayettataḥ /
RRSṬīkā zu RRS, 9, 26.2, 1.0 atha somānalayantraṃ samāsata āha ūrdhvaṃ vahniriti //
RRSṬīkā zu RRS, 9, 26.2, 5.0 etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre 'bhihitam //
RRSṬīkā zu RRS, 9, 26.2, 13.1 etadeva yantraṃ nābhirahitaṃ kṛtvā vaiparītyenāgnijalasthāpanena prāptāgnīṣomākhyaṃ pāradabandhakaraṃ bhavatītyapi tadgranthe evābhihitam /
RRSṬīkā zu RRS, 9, 30.2, 2.0 yatra sarvaṃ yantraṃ bhūmyudara evāvasthitaṃ vidadhyāt tadgarbhayantraṃ nāma //
RRSṬīkā zu RRS, 9, 43.2, 3.0 viśiṣṭadhātūnāṃ tāpyagairikavimalādīnām anudgamaśālināṃ mṛdūnāṃ ca sattvasya nipātārtham etadyantraṃ vidyāt //
Rasasaṃketakalikā
RSK, 1, 19.2 ūrdhvabhasmakaraṃ yantraṃ sthālikāsampuṭaṃ śṛṇu //
Rasataraṅgiṇī
RTar, 4, 26.1 tataḥ pralambayed yantraṃ stambhayordaṇḍasaṃśritam /
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.8 bhadrāsane vyavasthitā [... au4 Zeichenjh] kuryād vāri niḥkṣipya kumbhasthitaṃ yā strīṇāṃ madhye samākarṣayati yantraṃ tatas tāṃ sammukhastriyam arcayet /
UḍḍT, 15, 1.1 ṣaṭkoṇaṃ yantraṃ likhitvā tatra ṣaṭkoṇe oṃ kurukulle svāhā iti mantraṃ pūrvakoṇe likhet /
Yogaratnākara
YRā, Dh., 264.2 vidhāya kācchapaṃ yantraṃ vālukābhiḥ prapūrayet //