Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 4.1 ādyamatra kathāpīṭhaṃ kathāmukhamataḥ param /
KSS, 1, 2, 37.1 avocattau ca manmātā he putrau nātra saṃśayaḥ /
KSS, 1, 2, 54.1 śaṃkarasvāmināmātra nagare 'bhūddvijottamaḥ /
KSS, 1, 2, 67.2 sarvaṃ saṃgatam evaitadastyatra pratyayo mama //
KSS, 1, 3, 6.2 tatrāsīt tasya cātraiva jāyante sma trayaḥ sutāḥ //
KSS, 1, 3, 15.1 kālena madhyamā cātra tāsāṃ putramasūta sā /
KSS, 1, 3, 26.2 brahmadattakathāṃ caitāṃ kathayāmyatra te śṛṇu //
KSS, 1, 3, 42.2 māṃ muñcata karomyatra nodbhedaṃ yāmi dūrataḥ //
KSS, 1, 3, 45.1 atrāntare sa rājāpi putrakaḥ satyasaṃgaraḥ /
KSS, 1, 4, 10.2 kaṃcidicchatyataścintā putra kāryātra na tvayā //
KSS, 1, 4, 46.1 tasyāmevātra saṃketaṃ rātrau tasyāpi paścime /
KSS, 1, 4, 64.1 dattvātha dīpaṃ gehe 'tra vaṇijaṃ taṃ praveśya sā /
KSS, 1, 4, 87.1 atrāntare tuṣārādrau kṛtvā tīvrataraṃ tapaḥ /
KSS, 1, 4, 107.1 tatsaṃpratyatra rakṣāmi tasya dehamapīdṛśam /
KSS, 1, 4, 109.1 atrāntare ca rājānaṃ hemakoṭisamarpaṇe /
KSS, 1, 5, 19.2 atra śroṣyasi matsyasya hāsahetum asaṃśayam //
KSS, 1, 5, 24.1 sarvatrāntaḥpure hyatra strīrūpāḥ puruṣāḥ sthitāḥ /
KSS, 1, 5, 34.1 kenāyaṃ racito 'treti so 'pṛcchacca mahattarān /
KSS, 1, 5, 50.2 bhramaṃścāpaśyamatrāhaṃ bhramantaṃ rākṣasaṃ niśi //
KSS, 1, 5, 51.1 sa ca māmavadadbrūhi vidyate nagare 'tra kā /
KSS, 1, 5, 58.2 acirācca bhavecchuddhistathā cātra kathaṃ śṛṇu //
KSS, 1, 5, 59.1 ādityavarmanāmātra babhūva nṛpatiḥ purā /
KSS, 1, 5, 61.1 varṣadvayaṃ praviṣṭasya vartate 'ntaḥpure 'tra me /
KSS, 1, 5, 62.1 athocuste praveśo 'tra puṃso 'nyasyāsti na prabho /
KSS, 1, 5, 68.1 atrāntare sa ca prāpa nikaṭaṃ bhogavarmaṇaḥ /
KSS, 1, 5, 91.1 na so 'tra mānī tiṣṭhecca rājā mayi ca viśvaset /
KSS, 1, 5, 110.2 darbhamunmūlayāmyatra pādo hyetena me kṣataḥ //
KSS, 1, 6, 15.2 śrutvā kaḥ pratyayo 'treti vatsagulmāvavocatām //
KSS, 1, 6, 18.1 putro janiṣyate cātra yuṣmatsvasurasaṃśayam /
KSS, 1, 6, 26.1 yo 'tra dyūtakalāṃ vetti tasya hastagato nidhiḥ /
KSS, 1, 6, 36.1 mūṣako dṛśyate yo 'yaṃ gataprāṇo 'tra bhūtale /
KSS, 1, 6, 55.2 upāviśat praviśyātra kṛtapratyudgatistayā //
KSS, 1, 6, 59.1 te cāvocañ śṛgālo 'yaṃ praviṣṭo 'tra kuto 'nyathā /
KSS, 1, 6, 62.1 sāma sāntvaṃ mayoktaṃ te vedasyāvasaro 'tra kaḥ /
KSS, 1, 6, 75.2 tato 'tra brāhmaṇāḥ sarve milanti sma sakautukāḥ //
KSS, 1, 6, 116.1 rājannavasaraḥ ko 'tra modakānāṃ jalāntare /
KSS, 1, 6, 123.2 atrāntare sa ca prāyaḥ paryahīyata vāsaraḥ //
KSS, 1, 7, 29.2 mayā jātiḥ smṛtetyeṣa vṛttānto me 'tra janmani //
KSS, 1, 7, 72.1 dṛṣṭo 'tra dvārapaṭṭasya paścātso 'tha priyastayā /
KSS, 1, 8, 23.1 atrāntare ca rājābhūdasvasthaḥ sātavāhanaḥ /
KSS, 1, 8, 33.2 macchiṣyau tava cātraitau vyākhyātārau bhaviṣyataḥ //
KSS, 1, 8, 38.2 tadvidhāya nagare nirantarāṃ khyātimatra bhuvanatraye gatā //
KSS, 2, 1, 22.2 imaṃ ca śṛṇu vṛttāntamatra te varṇayāmyaham //
KSS, 2, 1, 83.1 atrāntare sa śabaro 'pyaṭavīṃ prāpya paryaṭan /
KSS, 2, 2, 5.2 tathā cātra kathāmekāṃ kathayāmi śṛṇu prabho //
KSS, 2, 2, 30.1 nimajjya ca dadarśātra sa śrīdattaḥ kṣaṇāditi /
KSS, 2, 2, 46.1 tacchrutvā sa tathetyatra śrīdatto 'tītataddinaḥ /
KSS, 2, 2, 50.2 tataḥ so 'tra sthitastasyāṃ sābhilāṣo 'bhavadyuvā //
KSS, 2, 2, 59.2 yato vallabhaśaktiḥ sa vipanno 'tra mahīpatiḥ //
KSS, 2, 2, 110.1 tato 'tra dīpoddeśena dattvāgniṃ vāsaveśmani /
KSS, 2, 2, 165.1 ityukto viśvadattena sa nītvātraiva tāṃ niśām /
KSS, 2, 3, 12.2 nānyo 'styupāyaḥ ko 'pyatra yena vaśyo bhavecca saḥ //
KSS, 2, 3, 53.1 yo varāhaḥ praviṣṭo 'tra sa daityo 'ṅgārakābhidhaḥ /
KSS, 2, 4, 1.1 atrāntare sa vatseśapratidūtastadabravīt /
KSS, 2, 4, 34.1 atrāntare ca kauśāmbyāṃ vatsarājānuge jane /
KSS, 2, 4, 163.2 ahaṃ ca te 'tra jananī tanme dehi sutāphalam //
KSS, 2, 5, 8.1 tasyāścāṣāḍhako nāma hastyāroho 'tra vidyate /
KSS, 2, 5, 20.1 tataśca vatsarājo 'tra vīṇāmādāya tāṃ nijām /
KSS, 2, 5, 31.2 gacchataścātra śanakaiḥ śarvarī paryahīyata //
KSS, 2, 5, 41.1 tatkṣaṇaṃ so 'sya rājño 'tra mittraṃ cāgātpulindakaḥ /
KSS, 2, 5, 63.1 te taṃ pratyabruvanrājannupāyo 'tra tavāstyayam /
KSS, 2, 5, 83.2 kartuṃ pravavṛte cātra ratnānāṃ krayavikrayau //
KSS, 2, 5, 84.2 atra kecidvaṇikputrāścatvāro vismayaṃ yayuḥ //
KSS, 2, 5, 98.2 martuṃ tadbhadra pāśo 'tra tvayā me badhyatāmiti //
KSS, 2, 5, 146.1 tato 'tra taṃ vaṇikputraṃ tatsadhattūrakaṃ madhu /
KSS, 2, 6, 6.1 gopālako hi nacirādatraivaiṣyati matsutaḥ /
KSS, 2, 6, 18.1 dadṛśuścātra paurāstaṃ vatsarājaṃ vadhūsakham /
KSS, 3, 1, 29.2 doṣāyāsmākameva syāttathā hyatra kathāṃ śṛṇu //
KSS, 3, 1, 43.1 so 'tra tāṃ vaṇijā kṣiptāṃ mañjūṣāṃ vīkṣya dīpataḥ /
KSS, 3, 1, 62.2 kiṃ punarvatsarājo 'yamatra caitāṃ kathāṃ śṛṇu //
KSS, 3, 1, 96.2 bhavantyevaṃvidhānyeva tathā cātra kathāṃ śṛṇu //
KSS, 3, 1, 115.1 nāstyatra cintā yadrājaputrī gopālakasya sā /
KSS, 3, 2, 8.1 tatra tāṃ rājakārye 'tra sāhāyye tattaduktibhiḥ /
KSS, 3, 2, 33.1 ūce padmāvatī caināmatra manmandire sthitā /
KSS, 3, 2, 35.2 tiṣṭhantyeva tathā caitāmatra putri kathāṃ śṛṇu //
KSS, 3, 2, 45.1 sāpi vāsavadattātra nijanāthavinākṛtā /
KSS, 3, 2, 47.1 atrāntare 'tidūrāsu bhrāntvākheṭakabhūmiṣu /
KSS, 3, 2, 56.1 tatpaśyāmyatra paryantamityālocya sa bhūpatiḥ /
KSS, 3, 2, 63.2 padmāvatīvivāhāya vatseśo 'trāgamiṣyati //
KSS, 3, 2, 100.2 tadatra kiṃ te yatrāhaṃ tatraivāgamyatāmiti //
KSS, 3, 2, 103.2 nūnaṃ vāsavadattā sā bhavedatreti cintayan //
KSS, 3, 2, 114.1 ahamatra viśāmyagnāvasyāḥ śuddhiprakāśane /
KSS, 3, 3, 40.2 nāstyatropāyabuddhirnaḥ kiṃ kurmastena mantriṇaḥ //
KSS, 3, 3, 67.2 dṛṣṭvā sa dharmagupto 'tra sabhayaḥ svayamāyayau //
KSS, 3, 3, 78.1 rājānaṃ prerayāmyatra sa hi me pūrvasevitaḥ /
KSS, 3, 3, 103.1 tatkālaṃ brāhmaṇaḥ so 'tra guhacandramabodhayat /
KSS, 3, 3, 110.1 atraivāruhya vṛkṣe ca tasyā ardhāsane tadā /
KSS, 3, 3, 118.2 āgatyālakṣitātraiva praviveśa svamandiram //
KSS, 3, 3, 136.2 kiṃ cātra yadahalyāyā vṛttaṃ tacchrūyatāmidam //
KSS, 3, 3, 140.2 kaḥ sthito 'treti so 'pṛcchadahalyāmatha gautamaḥ //
KSS, 3, 3, 159.2 magadheśvarasaṃbandhī dūto 'tra samupāyayau //
KSS, 3, 3, 160.1 tatkṣaṇaṃ sa praviṣṭo 'tra pratihāraniveditaḥ /
KSS, 3, 3, 165.1 atha caṇḍamahāsenadūto 'pyatra samāyayau /
KSS, 3, 4, 67.2 śrutā kiṃ nātra yuṣmābhiḥ puṃsaḥ sattvavataḥ kathā //
KSS, 3, 4, 96.1 atrāntare sa rājāpi nīto 'bhūttena vājinā /
KSS, 3, 4, 152.2 pravrājakaṃ śmaśāne 'tra japantaṃ sa vidūṣakaḥ //
KSS, 3, 4, 172.2 tāvadākṛṣṭakhaḍgo 'tra praviveśa vidūṣakaḥ //
KSS, 3, 4, 212.1 praviśya cāntare so 'tra divyamāvāsamaikṣata /
KSS, 3, 4, 222.1 atrāntare prabuddhā sā rājaputrī niśākṣaye /
KSS, 3, 4, 255.1 mātaratra vasāmyekāṃ rātrimityabhidhāya saḥ /
KSS, 3, 4, 266.1 ānīya ca praveśyo 'tra rātrau matputrikāgṛhe /
KSS, 3, 4, 266.2 paśyāmo 'tra vipadyante kiyanto 'tra kiyacciram //
KSS, 3, 4, 266.2 paśyāmo 'tra vipadyante kiyanto 'tra kiyacciram //
KSS, 3, 4, 267.1 uttariṣyati yaścātra so 'syā bhartā bhaviṣyati /
KSS, 3, 4, 269.2 mama cākṛtapuṇyāyā ekaḥ putro 'tra vartate //
KSS, 3, 4, 279.2 paśyāmi tāvat ko hanti narānatreti cintayan //
KSS, 3, 4, 297.2 ahamatrāvatīryāntarvicinomyambudherjalam //
KSS, 3, 4, 325.2 gatāḥ subahavaścaivamatra sāhasikāḥ kṣayam //
KSS, 3, 4, 329.1 āsīcca jāgradevātra sa rātrāvavalokayan /
KSS, 3, 4, 351.2 atropari ca nāstyeva siddhadhāmni gatirmama //
KSS, 3, 4, 354.1 strīṇāmivātra cāpaśyatpadapaṅktiṃ suvistarām /
KSS, 3, 4, 358.1 āste vidyādharī bhadra bhadrānāmātra parvate /
KSS, 3, 4, 368.1 prāptaśca sa dadarśātra bhadrāṃ mārgonmukhīṃ cirāt /
KSS, 3, 4, 396.1 tato vismitavitraste jane buddhvātra bhūpatiḥ /
KSS, 3, 4, 401.2 iti pṛṣṭaḥ sa rājñātra sarvamasmai śaśaṃsa tat //
KSS, 3, 5, 2.1 nītimārge ca vayam apy atra kiṃcitkṛtaśramāḥ /
KSS, 3, 5, 15.2 praṇaṣṭo bhavatā prāptaḥ kiṃcātraitāṃ kathāṃ śṛṇu //
KSS, 3, 5, 49.2 anyāṃ ca pariṇīyātra tasthau labdhanidhiḥ sukham //
KSS, 3, 5, 74.1 atrāntare ca te cārā dhṛtakāpālikavratāḥ /
KSS, 3, 5, 99.2 mālavastrīkaṭākṣāṇāṃ yayau cātraiva lakṣyatām //
KSS, 3, 6, 6.2 tathā ca śrūyatām atra kathāṃ te varṇayāmy aham //
KSS, 3, 6, 26.1 yo 'dhiṣṭhātātra tasyaiva bhakto 'smīty abhidhāya ca /
KSS, 3, 6, 27.2 kṛtvā baliṃ tasya taror ārebhe kṛṣim atra saḥ //
KSS, 3, 6, 53.2 atra cāgamavṛttāntaṃ siddhiṃ ca śṛṇu me prabho //
KSS, 3, 6, 83.1 vighno 'tra tava jāto 'yaṃ vinā vighneśapūjanam /
KSS, 3, 6, 89.1 atrāntare devarājas tārakāsuranirjitaḥ /
KSS, 3, 6, 104.2 kālarātrir iti khyātā brāhmaṇī gurur atra naḥ //
KSS, 3, 6, 163.1 tato 'tra bhuktvā katicinmūlakānyaparāṇi ca /
KSS, 3, 6, 166.1 vikrīṇānasya tasyātra mūlakaṃ rājasevakāḥ /
KSS, 3, 6, 168.1 mālavāt katham ānīya kānyakubje 'tra mūlakam /
KSS, 3, 6, 173.1 saṃstabhya cātra prāsādaṃ gaṅgāyāṃ khān nipatya ca /
KSS, 3, 6, 190.1 tad asmadīye 'tra naye tvam api praviśādhunā /
KSS, 3, 6, 194.2 sa mayātropahārārtham ākraṣṭum upakalpitaḥ //
KSS, 3, 6, 195.2 naye 'tra sthāpyatāṃ yas taṃ svayaṃ hanti pacaty api //
KSS, 3, 6, 229.2 tasthau yatheccham atha vāsavadattayātra padmāvatīsahitayā saha vatsarājaḥ //
KSS, 4, 1, 40.2 brāhmaṇī sā viveśātra kṛśapāṇḍuradhūsarā //
KSS, 4, 1, 70.2 akāle nāśakaccātra praveṣṭuṃ lajjayā niśi //
KSS, 4, 1, 75.1 sā cātra puruṣaṃ kaṃcid upāgāt puruṣo 'pi tām /
KSS, 4, 1, 93.1 tannūnaṃ so 'tra bhartā me śīlajijñāsayāyayau /
KSS, 4, 1, 100.2 ayam evātra vṛttānto mamātra ca nidarśanam //
KSS, 4, 1, 100.2 ayam evātra vṛttānto mamātra ca nidarśanam //
KSS, 4, 1, 140.2 tad devi varado 'vaśyam ārādhyaḥ sa śivo 'tra naḥ //
KSS, 4, 2, 47.2 mittraṃ mittrāvasur nāma tasyātra samapadyata //
KSS, 4, 2, 106.2 didṛkṣayeva sphuratā sā kanyātrāgatābhavat //
KSS, 4, 2, 118.2 rahasyaṃ paramaṃ caitad alam uktvātra vistaram //
KSS, 4, 2, 125.2 atrārohāryaputreti mām abhāṣata sundarī //
KSS, 4, 2, 147.1 iti cātra na ko nāma sacamatkāram abhyadhāt /
KSS, 4, 2, 182.2 anyonyadāsabhāvaṃ ca paṇam atra babandhatuḥ //
KSS, 4, 2, 208.1 tena krameṇa cāsaṃkhyāḥ phaṇino 'tra kṣayaṃ gatāḥ /
KSS, 4, 2, 223.1 kṣaṇāccātra nipatyaiva mahāsattvaṃ jahāra tam /
KSS, 4, 2, 226.1 tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ /
KSS, 4, 2, 229.1 atrāntare ca hṛṣṭaṃ taṃ dṛṣṭvā jīmūtavāhanam /
KSS, 4, 2, 235.2 tāvat sa śaṅkhacūḍo 'tra prāpto dūrād abhāṣata //
KSS, 4, 2, 243.2 eṣo 'tra hi pratīkāro vṛthānyaccintitaṃ tava //
KSS, 4, 2, 248.2 kṛtsne velātaṭe 'pyatra vavarṣāmṛtam ambarāt //
KSS, 4, 3, 9.1 tvaṃ cātra putri vatseśaṃ pūrvaṃ vijñāpayestathā /
KSS, 4, 3, 12.1 tasminn eva kṣaṇe cātra praviśyārtānukampinam /
KSS, 4, 3, 20.2 etadbandhava evānye taṭasthā me 'tra sākṣiṇaḥ //
KSS, 4, 3, 21.2 devīsvapne kṛtaṃ sākṣyaṃ devenaivātra śūlinā //
KSS, 4, 3, 24.2 pṛṣṭāḥ śaśaṃsuste cātra tāṃ mithyāvādinīṃ striyam //
KSS, 4, 3, 31.1 tathā ca śrūyatām atra katheyaṃ varṇyate mayā /
KSS, 4, 3, 46.1 apaśyaccātra jijñāsuḥ pātre pūrvatra janmani /
KSS, 4, 3, 66.1 tataḥ pramode prasaratyatrāntaḥpuravāsinām /
KSS, 4, 3, 83.2 samantād āyayuścātra sāmantāntaḥpurāṅganāḥ //
KSS, 5, 1, 31.2 anyathā māṃ mṛtāṃ viddhi kiṃcid astyatra kāraṇam //
KSS, 5, 1, 36.2 tat tātasyāpi kiṃ tena kāryaṃ kaścātra vo grahaḥ //
KSS, 5, 1, 50.2 gaccha bhramaya kṛtsne 'tra pure paṭahaghoṣaṇām //
KSS, 5, 1, 53.1 vipraḥ kṣatrayuvā vā kanakapurīṃ yo 'tra dṛṣṭavān nagarīm /
KSS, 5, 1, 86.2 mālavastrīvilāsānāṃ yāsyāmo 'tra rasajñatām //
KSS, 5, 1, 107.1 gṛhītvā vasatiṃ cātra dūre devakulāntare /
KSS, 5, 1, 130.1 tato 'tra sevamānastaṃ nṛpaṃ tasthau sa mādhavaḥ /
KSS, 5, 1, 166.1 aṅgīkṛtam idaṃ pūrvaṃ mayā cintā tavātra kā /
KSS, 5, 1, 189.1 ahaṃ sthitastavātreti pratyapadyata caiṣa tat /
KSS, 5, 1, 190.2 vidyate cāvayoratra svahastalikhitaṃ mithaḥ //
KSS, 5, 1, 192.1 maivam ādiśa mānyastvam aparādho mamātra kaḥ /
KSS, 5, 1, 196.1 ityabhinnamukhacchāyam uktavatyatra mādhave /
KSS, 5, 1, 202.2 sthitāsmi tāvat kanyaiva paśyāmo bhavitātra kim //
KSS, 5, 1, 205.2 harasvāmikathām atra śṛṇvetāṃ kathayāmi te //
KSS, 5, 1, 207.1 sa bhaikṣavṛttir vipro 'tra gaṅgātīrakṛtoṭajaḥ /
KSS, 5, 1, 208.1 kadāciccātra taṃ dṛṣṭvā dūrād bhikṣāvinirgatam /
KSS, 5, 1, 210.1 tacchrutvā ca dvitīyo 'tra tatrāvocata tādṛśaḥ /
KSS, 5, 1, 212.2 pravādo bahulībhāvaṃ sarvatrātra pure yayau //
KSS, 5, 1, 233.2 sarvatrāghoṣyataivaṃ punarapi paṭahānantaraṃ cātra śaśvan na tvekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma //
KSS, 5, 2, 1.1 atrāntare dvijayuvā śaktidevaḥ sa durmanāḥ /
KSS, 5, 2, 68.1 tad ihaivāsva nacirāt sādhayiṣyati cātra te /
KSS, 5, 2, 94.2 bhūyiṣṭhe 'traiva tad gatvā kiṃ nāṅgaṃ tāpayāmyaham //
KSS, 5, 2, 96.2 gamyate 'tra piśācādibhīṣaṇe tvaṃ hi bālakaḥ //
KSS, 5, 2, 98.2 kim alpasattvaḥ ko 'pyasmi tad aśaṅkaṃ nayātra mām //
KSS, 5, 2, 114.2 apaśyad atra govindasvāminaṃ taṃ tathāvidham //
KSS, 5, 2, 122.1 tenātra nikhilā mallā rājño vārāṇasīpateḥ /
KSS, 5, 2, 133.1 ko 'tra rātrau vrajed deva tad gacchāmyaham ātmanā /
KSS, 5, 2, 244.1 atredṛśāni jāyante hemābjāni samantataḥ /
KSS, 5, 2, 271.1 tato vijayadattaṃ taṃ sarveṣvatra sthiteṣu saḥ /
KSS, 5, 2, 283.1 tulyābhilāṣāstāścātra vāñchantau sahasā rahaḥ /
KSS, 5, 2, 287.2 viyogo 'tra yathā bhūtastat sarvaṃ viditaṃ ca vaḥ //
KSS, 5, 3, 11.2 atrāvarte gatānāṃ hi na bhavatyāgamaḥ punaḥ //
KSS, 5, 3, 14.1 yad akasmāt pravahaṇaṃ paśyātraiva prayātyadaḥ /
KSS, 5, 3, 15.1 tadāvarte gabhīre 'tra vayaṃ mṛtyorivānane /
KSS, 5, 3, 21.2 parārthakalpitenātra viveśa vaḍavāmukham //
KSS, 5, 3, 55.2 tā vayaṃ kramaśaḥ prāptā vṛddhim atra pitur gṛhe //
KSS, 5, 3, 69.1 tasya cābhūt tathetyatra tiṣṭhatastat tadā sukham /
KSS, 5, 3, 75.1 kiṃ svid atra niṣiddhaṃ me tayā pṛṣṭhe 'dhirohaṇam /
KSS, 5, 3, 90.2 yadi vā ko 'tra jānāti kīdṛśī bhavitavyatā //
KSS, 5, 3, 105.2 muneḥ śāpād ahaṃ hyatra jātābhūvaṃ bhavadgṛhe //
KSS, 5, 3, 123.2 tatrasthaiścāham ākrandan dṛṣṭvā cātrādhiropitaḥ //
KSS, 5, 3, 124.1 ārūḍhaścātra pitaraṃ svam apaśyam ahaṃ tadā /
KSS, 5, 3, 135.1 yaḥ sa bandhur mahātmā me viṣṇudatto 'tra tiṣṭhati /
KSS, 5, 3, 160.2 acintyam āryaputraitat pāpam atra kim ucyate //
KSS, 5, 3, 161.2 jātā dāśakule 'muṣmin kā tvetasyātra niṣkṛtiḥ //
KSS, 5, 3, 166.2 tasyāḥ sa garbhaḥ kraṣṭavyo naiva kāryā ghṛṇātra ca //
KSS, 5, 3, 194.2 nṛśaṃsatā ca nāstyatra kācit tanmā ghṛṇāṃ kṛthāḥ //
KSS, 5, 3, 195.1 tathā hi śṛṇu nāthātra devadattakathām imām /
KSS, 5, 3, 212.1 sa praviśya dadarśātra divyaṃ maṇimayaṃ gṛham /
KSS, 5, 3, 224.2 na cet svayaṃ karomyetat kāryaṃ hyastyatra kiṃcana //
KSS, 5, 3, 233.1 kathaṃ sarvaṃ tvayā bhuktam iti cātrāsya jalpataḥ /
KSS, 5, 3, 237.1 tannāstyupāyo vetālasādhanād aparo 'tra me /
KSS, 5, 3, 268.1 candraprabhā ca bhaginī jyāyasī hi sthitātra naḥ /
KSS, 5, 3, 279.1 iti kusumaśarājñāsapragalbhaṃ ca tasyāṃ tvaritam uditavatyām atra candraprabhāyām /
KSS, 5, 3, 282.2 yuṣmāsu yo 'tra naravāhanadattanāmā bhāvī vibhuḥ sa tava tasya natiṃ vidadhyāḥ //
KSS, 6, 1, 4.1 naravāhanadatto 'tra sapatnīkair maharṣibhiḥ /
KSS, 6, 1, 5.1 atha saṃvardhyamāno 'tra pitrā vatseśvareṇa saḥ /
KSS, 6, 1, 10.1 atrāntare kathāsaṃdhau yad abhūt tanniśamyatām /
KSS, 6, 1, 25.2 darśane 'tiratiścenme tad adharmo mamātra kaḥ //
KSS, 6, 1, 48.2 kaścit purabhrame 'pyadya dṛṣṭo 'tra bhramatā tvayā //
KSS, 6, 1, 59.1 atrāntare kilaitasmin kathāsaṃdhau śatakratoḥ /
KSS, 6, 1, 72.1 atrāntare ca sā tasya rājñastakṣaśilāpuri /
KSS, 6, 1, 79.1 tathā cedam upodghātaṃ śrutaṃ vacmyatra te śṛṇu /
KSS, 6, 1, 89.1 devadāsābhidhānaśca patiratra mamābhavat /
KSS, 6, 1, 90.1 tāvāvām avasāvātra kṛtvā gehaṃ nijocitam /
KSS, 6, 1, 94.1 athātrodabhavat tīvro durbhikṣastena cāvayoḥ /
KSS, 6, 1, 122.2 phalatyaniṣṭam atredaṃ vacmyanyad api tacchṛṇu //
KSS, 6, 1, 129.1 tato 'kṛtātmā kaivartakula evātra sa dvijaḥ /
KSS, 6, 1, 135.1 tathā ca kathayāmyatra śṛṇu citrām imāṃ kathām /
KSS, 6, 1, 149.2 rājā vikramasiṃho 'tra tatheti tad amanyata //
KSS, 6, 1, 169.1 akasmācca tadaivātra karī troṭitaśṛṅkhalaḥ /
KSS, 6, 1, 189.1 sthitāḥ smastad ahaścātra sarve bāhye surālaye /
KSS, 6, 1, 192.1 tūṣṇīṃ bhavāstyupāyo 'tra yatkṛte tvam ihāgataḥ /
KSS, 6, 1, 192.2 etasyā bhartṛbhaginī vidyate 'tra vaṇikstriyāḥ //
KSS, 6, 2, 16.1 ekaṃ parihitaṃ tvatra saṃsāre sāram ucyate /
KSS, 6, 2, 18.1 tathā ca rājaputro 'tra viraktaḥ ko 'pyabhūt purā /
KSS, 6, 2, 30.1 cirasthitāsu tāsvatra prabuddhaḥ so 'tha bhūpatiḥ /
KSS, 6, 2, 31.1 dadarśa cātra rājñīstāḥ parivārya muniṃ sthitāḥ /
KSS, 6, 2, 33.2 akruddhaṃ prakaṭībhūya kāpyuvācātra devatā //
KSS, 6, 2, 50.2 sulocanākathām atra kiṃca vacmi niśamyatām //
KSS, 6, 2, 64.1 cikrīḍa ca ciraṃ so 'tra sākam apsarasā tayā /