Occurrences

Baudhāyanagṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 5.1 atha yaddhutvā dīyate sa prahuto yathaitaj jātakarma caulaṃ ceti //
BaudhGS, 1, 1, 7.1 atha yaddhutvā dattvā cādīyate sa āhutaḥ yathaitad upanayanaṃ samāvartanaṃ ceti //
BaudhGS, 1, 1, 9.1 atha yacchūleṣūpanīya gavyāni śrapayanti sa śūlagavaḥ //
BaudhGS, 1, 1, 10.1 atha yat gṛhyābhyo devatābhyo 'nnaṃ saṃprakiranti tat baliharaṇam //
BaudhGS, 1, 1, 11.1 atha yadṛto ṛtuṃ pratyavarohanti tat pratyavarohaṇam //
BaudhGS, 1, 1, 12.1 atha yad ekāṣṭakāyām annaṃ kriyate so 'ṣṭakāhoma iti //
BaudhGS, 1, 1, 16.1 atha yadi dakṣiṇābhiḥ saha dattā syān nātra varān prahiṇuyāt //
BaudhGS, 1, 1, 26.1 athainām antareṇa bhrumukhe darbheṇa saṃmārṣṭi idam ahaṃ yā tvayi patighny alakṣmis tāṃ nirdiśāmi iti //
BaudhGS, 1, 1, 27.1 darbhaṃ nirasyāpa upaspṛśyāthaināṃ dakṣiṇe haste gṛhṇāti mitro 'si iti //
BaudhGS, 1, 1, 28.1 athaināṃ devayajanam udānayati ekam iṣe viṣṇus tvā 'nvetu /
BaudhGS, 1, 2, 19.1 athāsmā udapātram ādāya kūrcābhyāṃ parigṛhya pādyā āpa iti prāha //
BaudhGS, 1, 2, 25.1 athāpa upaspṛśya mayīndriyaṃ vīryam ity uraḥpratyātmānaṃ pratyabhimṛśate //
BaudhGS, 1, 2, 30.1 atha tathaiva kūrcābhyāṃ parigṛhyopastaraṇīyā āpa iti prāha //
BaudhGS, 1, 2, 37.1 athāpa upaspṛśya sarvābhir aṅgulībhiḥ samudāyutya prāśnāti yan madhuno madhavyaṃ paramamannādyaṃ vīryam /
BaudhGS, 1, 2, 49.3 atha yad utsrakṣyan bhavati tām anumantrayate gaur dhenubhavyā mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ /
BaudhGS, 1, 2, 66.1 athartvigbhyaḥ karmaṇi karmaṇi dadāti //
BaudhGS, 1, 3, 1.1 atha śucau same deśe agnyāyatanadeśaṃ śakalena triḥ prācīnam ullikhet trir udīcīnam //
BaudhGS, 1, 3, 2.1 athādbhir abhyukṣya śakalaṃ nirasyāpa upaspṛśya yājñikāt kāṣṭhād agniṃ mathitvā śrotriyāgārād vāhṛtya vyāhṛtibhir nirupyopasamādhāyopatiṣṭhate //
BaudhGS, 1, 3, 4.1 athainaṃ pradakṣiṇamagniṃ parisamūhya paryṛkṣya paristīrya prāgagrairdarbhair agniṃ paristṛṇāti //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 12.1 atha darvīṃ niṣṭapya darbhaiḥ saṃmṛjyādbhiḥ saṃspṛśya punar niṣṭapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 13.1 atha śamyāḥ paridhāti khādirī darvī tejaskāmasyaudumbaryannādyakāmasya pālāśī brahmavarcasakāmasya iti //
BaudhGS, 1, 3, 14.1 atha haikeṣāṃ vijñāyate nirṛtigṛhitā vai darvī yad darvyā juhuyān nirṛtyā 'sya yajñaṃ grāhayet tasmāt sruveṇaiva hotavyam iti //
BaudhGS, 1, 3, 21.1 athānvārabdhāyāṃ pradakṣiṇam agniṃ pariṣiñcati //
BaudhGS, 1, 3, 26.1 athedhmam abhyajya pari samidhaṃ śinaṣṭi svāhākāreṇābhyādhāyāghārāv āghārayati //
BaudhGS, 1, 3, 29.1 athājyabhāgau juhoti //
BaudhGS, 1, 3, 32.1 athāgnimukhaṃ juhoti //
BaudhGS, 1, 4, 1.1 athāsyā upotthāya dakṣiṇena hastena dakṣiṇam aṃsaṃ pratibāhum anvavahṛtya hṛdayadeśam abhimṛśati mama hṛdaye hṛdayaṃ te astu mama citte cittam astu te /
BaudhGS, 1, 4, 2.1 athāsyai dakṣiṇe karṇe japati //
BaudhGS, 1, 4, 8.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
BaudhGS, 1, 4, 10.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
BaudhGS, 1, 4, 11.1 athaināṃ pradakṣiṇam agniṃ paryāṇayati pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
BaudhGS, 1, 4, 12.1 atha tathopaviśyānvārabdhāyām upayamanīr juhoti //
BaudhGS, 1, 4, 24.1 athainām utthāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BaudhGS, 1, 4, 25.1 athāsyā añjalāv upastīrya tasyāḥ sodaryo dvir lājān āvapati //
BaudhGS, 1, 4, 27.1 athaināṃ pradakṣiṇam agniṃ paryāṇayati tubhyam agne paryavahan sūryāṃ vahatunā saha /
BaudhGS, 1, 4, 29.1 athaināṃ punaḥ pradakṣiṇam agniṃ paryāṇayati punaḥ patnīm agnir adād āyuṣā saha varcasā /
BaudhGS, 1, 4, 31.1 athaināṃ punar eva paryāṇayati viśvā uta tvayā vayaṃ dhārā udanyā iva /
BaudhGS, 1, 4, 32.1 atha tathopaviśyānvārabdhāyāṃ jayān abhyātānān rāṣṭrabhṛta iti hutvā athāmātyahomān juhoti //
BaudhGS, 1, 4, 32.1 atha tathopaviśyānvārabdhāyāṃ jayān abhyātānān rāṣṭrabhṛta iti hutvā athāmātyahomān juhoti //
BaudhGS, 1, 4, 33.1 atha prājāpatyāt juhoti prajāpate na tvad etāny anyaḥ iti //
BaudhGS, 1, 4, 34.1 atha sauviṣṭakṛtaṃ juhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram /
BaudhGS, 1, 4, 35.1 atha sruveṇa paridhīn anakti //
BaudhGS, 1, 4, 36.1 atha paristarāt samullipyājyasthālyāṃ prastaravat barhir aktvā tṛṇaṃ pracchādyāgnāv anupraharati //
BaudhGS, 1, 4, 37.1 atha śamyā apohya tathaiva pariṣiñcati /
BaudhGS, 1, 4, 38.1 atha praṇītādbhyo diśo vyunnīya brahmaṇe varaṃ dadāmīti gāṃ brāhmaṇebhyaḥ //
BaudhGS, 1, 4, 40.1 athāparaḥ parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvā sarvān mantrān samanudrutya sakṛd evāhutiṃ juhoti //
BaudhGS, 1, 4, 43.1 athāparaḥ parisamūhya paryukṣya paristīrya prākṛtena haviṣā yāvad āmnātam āhutīr juhoty eṣa hy apūrvaḥ //
BaudhGS, 1, 5, 3.1 athaināṃ pitur aṅkād udvahati guror vā ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
BaudhGS, 1, 5, 4.1 athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
BaudhGS, 1, 5, 7.1 atha jāyām ānīya svān gṛhān prapādayati bhadrān gṛhān sumanasaḥ prapadye 'vīraghnī vīravataḥ suvīrān /
BaudhGS, 1, 5, 8.1 athainām ānaḍuhe carmaṇy upaveśayati iha gāvaḥ prajāyadhvam ihāśvā iha pūruṣāḥ /
BaudhGS, 1, 5, 10.1 atha vācaṃ yacchataḥ ā nakṣatrāṇām udayāt //
BaudhGS, 1, 5, 11.1 athāhorātrayoḥ sandhim anumantrayate nīlalohite bhavataḥ kṛtyāsaktir vyajyate /
BaudhGS, 1, 5, 12.1 athoditeṣu nakṣatreṣūpaniṣkramya dhruvam arundhatīṃ ca darśayati //
BaudhGS, 1, 5, 15.1 atha vivāhasyārundhatyupasthānāt kṛtvā vratam upaiti agne vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām /
BaudhGS, 1, 5, 19.1 athainaṃ vadhvai prayacchati prajayā tvā saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 21.1 athainaṃ varāya prayacchati prajayā tvā paśubhiḥ saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 23.1 athainaṃ sthūṇādeśe nidhāyāntikena pratipadyate //
BaudhGS, 1, 5, 26.1 atha devayajanollekhanaprabhṛtyāgnikhāt kṛtvā pakvāj juhoti agnir mūrdhā bhuvaḥ iti dvābhyām //
BaudhGS, 1, 5, 29.1 athāstamita āditye 'nyonyam alaṃkṛtyopariśayyāṃ śayāte //
BaudhGS, 1, 5, 30.1 atha vadhūm abhimantrayate sumaṅgalīr iyaṃ vadhūr imāṃ sameta paśyata /
BaudhGS, 1, 5, 30.2 saubhāgyam asyai dattvāyāthāstaṃ viparetana iti //
BaudhGS, 1, 5, 31.1 athaināṃ sarvasurabhigandhayā mālayā yunakti saṃ nā manaḥ saṃ hṛdayāni saṃ nābhi saṃ tanutyajaḥ /
BaudhGS, 1, 6, 2.1 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā pakvam odanaṃ pāyasaṃ vā yācati //
BaudhGS, 1, 6, 5.1 athājyamadhiśrayati //
BaudhGS, 1, 6, 7.1 athaitaṃ caruṃ śrapayitvābhighāryodañcam udvāsya pratiṣṭhitamabhighārayati //
BaudhGS, 1, 6, 11.1 athājyāhutīrupajuhoti //
BaudhGS, 1, 6, 20.1 athājyaśeṣeṇa hiraṇyamantardhāya mūrdhni saṃsrāvaṃ juhoti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 1, 6, 21.1 athaināṃ pradakṣiṇamagniṃ paryāṇayati aryamṇo agniṃ pariyantu kṣipraṃ pratīkṣantāṃ śvaśruvo devarāśca iti //
BaudhGS, 1, 6, 22.1 atha śrīmantamagāraṃ saṃmṛṣṭopaliptaṃ gandhavantaṃ puṣpavantaṃ dhūpavantaṃ dīpavantaṃ talpavantaṃ sādhivāsaṃ dikṣu sarpiḥsūtrendhanapradyotitam udakumbhādarśocchirasaṃ prapādya tasminnenāṃ saṃveśya tasyā antike japati //
BaudhGS, 1, 6, 24.1 athaināmupasaṃveśayati prajāpatiḥ striyāṃ yaśaḥ ityetayā //
BaudhGS, 1, 6, 25.1 athāsyāḥ stokotiṃ vivṛṇoti prajāyai tvā iti //
BaudhGS, 1, 7, 9.1 atha yadi kāmayeta śrotriyaṃ janayeyam ity ārundhatyupasthānāt kṛtvā trirātram akṣāralavaṇāśināv adhaḥśāyinau brahmacāriṇāvāsāte //
BaudhGS, 1, 7, 12.1 atha yadi kāmayetānūcānaṃ janayeyam iti dvādaśarātram etadvrataṃ caret //
BaudhGS, 1, 7, 14.1 atha yadi kāmayeta ṛṣikalpaṃ janayeyam iti māsam etad vrataṃ caret //
BaudhGS, 1, 7, 16.1 atha yadi kāmayeta bhrūṇaṃ janayeyam iti caturo māsān etad vrataṃ caret //
BaudhGS, 1, 7, 18.1 atha yadi kāmayeta ṛṣiṃ janayeyam iti ṣaṇmāsān etad vrataṃ caret //
BaudhGS, 1, 7, 20.1 atha yadi kāmayeta devaṃ janayeyam iti saṃvatsaram etad vrataṃ caret //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 7, 42.1 athaināṃ pariṣvajaty amūham asmi sā tvaṃ dyaur ahaṃ pṛthivī tvaṃ reto 'haṃ retobhṛt tvaṃ mano 'hamasmi vāk tvaṃ sāmāhamasmi ṛktvaṃ tāvehi saṃbhavāva saha reto dadhāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya iti //
BaudhGS, 1, 7, 44.1 athaināmupaiti tāṃ pūṣañ chivatamomarayasva yasyāṃ bījaṃ manuṣyā vapanti /
BaudhGS, 1, 8, 1.1 athābhyāṃ pañcame 'hani nāpitakarma kurvanti //
BaudhGS, 1, 8, 8.1 athaitān matsyān udumbaramūle bakānāṃ balimupaharati dīrghāyutvāya varcase iti //
BaudhGS, 1, 8, 10.1 athāvagāhyānyonyasya pṛṣṭhe dhāvayitvodakāntaṃ pratiyauti pratiyuto varuṇasya pāśaḥ pratyasto varuṇasya pāśaḥ iti //
BaudhGS, 1, 9, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasāma indra /
BaudhGS, 1, 9, 4.1 athājyāhutīrupajuhoti garbho 'syoṣadhīnāṃ garbho vanaspatīnām iti tisṛbhir anucchandasam //
BaudhGS, 1, 9, 6.1 athāsyā ājyaśeṣamāsye pracyotayatyasme devāso vapuṣe cikitsata iti catasṛbhir anucchandasam //
BaudhGS, 1, 10, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvāj juhoti //
BaudhGS, 1, 10, 5.1 athājyāhutīr upajuhoti dhātā dadātu no rayiṃ prācīm ity ā antād anuvākasya //
BaudhGS, 1, 10, 7.1 athāsyās treṇyā śalalyā tribhir darbhapuñjīlair udumbaraprasūnair yavaprasūnair iti keśān vibhajan sīmantam unnayati rākām aham yās te rāke iti dvābhyām //
BaudhGS, 1, 10, 8.1 athāsyai yavaprasūnāny ābadhnāti yavo 'si yavayāsmaddveṣo yavayārātīḥ iti //
BaudhGS, 1, 10, 9.1 athainau vīṇāgāthināv iti pratigṛhṇīte //
BaudhGS, 1, 10, 10.1 athainau saṃśāsti gāyatam iti //
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
BaudhGS, 1, 11, 7.0 athādbhistarpayati keśavaṃ tarpayāmi nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaraṃ tarpayāmi iti //
BaudhGS, 1, 11, 9.0 atha viṣṇava āhutīrjuhoti viṣṇornu kam tad asya priyam pra tad viṣṇuḥ paro mātrayā vicakrame trirdevaḥ iti //
BaudhGS, 1, 11, 11.0 atha guḍapāyasaṃ ghṛtamiśramannaṃ nivedayati amuṣmai svāhā namo 'muṣmai svāhā namaḥ iti dvādaśabhiryathāliṅgam //
BaudhGS, 1, 12, 1.3 atha śucau same deśe /
BaudhGS, 1, 12, 1.4 athāsyā upotthāya /
BaudhGS, 1, 12, 1.8 athābhyāṃ pañcame 'hani /
BaudhGS, 1, 12, 2.4 athābhyāṃ pañcame 'hani /
BaudhGS, 1, 12, 2.8 athāsyā upotthāya /
BaudhGS, 1, 12, 2.9 atha śucau same deśe /
BaudhGS, 2, 1, 1.1 atha prahutaḥ //
BaudhGS, 2, 1, 3.1 athainaṃ snapayati kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 1, 4.1 athainaṃ svopasthaṃ ādadhāti /
BaudhGS, 2, 1, 5.1 athainaṃ mūrdhnyabhijighrati /
BaudhGS, 2, 1, 6.1 athāsya dakṣiṇe karṇe japati agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ //
BaudhGS, 2, 1, 7.1 athainaṃ dadhimadhughṛtamiti samudāyutya hiraṇyena prāśayati prāṇo rakṣati viśvamejat ityetenānuvākena pratyṛcam //
BaudhGS, 2, 1, 9.1 athainaṃ māturupastha ādadhāti sīda tvaṃ māturasyā upasthe iti catasṛbhiḥ sahaṃsābhiḥ //
BaudhGS, 2, 1, 12.1 athāsyodakumbhamucchirasi nidadhāti /
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 1, 14.1 athājyāhutīrupajuhoti sadyaścakamānāya ityāntād anuvākasya //
BaudhGS, 2, 1, 16.1 athānoyugaṃ rathayugaṃ vā snāpyācchādyālaṃkṛtya agreṇāgnimuddhṛtya tasyāgreṇāśvatthaparṇeṣu hutaśeṣaṃ nidadhāti nama āvyādhinībhyaḥ iti //
BaudhGS, 2, 1, 17.1 athāstamita āditye gaurasarṣapān phalīkaraṇamiśrān añjalinā juhoti kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ityetenānuvākena pratyṛcam //
BaudhGS, 2, 1, 18.1 athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti //
BaudhGS, 2, 1, 19.1 athātiśiṣṭaṃ sarvā diśaḥ saṃprakiranti āveśinī vyaśrumukhī kutūhalinyekastanī jṛmbhaṇī stambhanī mohanī ca /
BaudhGS, 2, 2, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā svastyātreyaṃ juhoti //
BaudhGS, 2, 2, 13.1 athopaniṣkramya bāhyāni citriyāṇyabhyarcya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā pradakṣiṇīkṛtya svān gṛhānānayati //
BaudhGS, 2, 3, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā annasūktena juhoti /
BaudhGS, 2, 3, 5.1 athaudanaṃ dadhnā madhunā ghṛtenādbhir iti samudāyutya hiraṇyenauṣadhasya kumāraṃ prāśayati yā jātā oṣadhayaḥ iti ṣaḍbhir anucchandasam //
BaudhGS, 2, 4, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti /
BaudhGS, 2, 4, 4.1 athājyāhutīrupajuhoti /
BaudhGS, 2, 4, 6.1 athāgreṇāgnim udumbaraparṇeṣu hutaśeṣaṃ nidadhāti /
BaudhGS, 2, 4, 12.1 athainaṃ tiryañcaṃ nidadhāti /
BaudhGS, 2, 4, 13.1 athāsya keśānvapati /
BaudhGS, 2, 4, 15.1 athainān samuccitya darbhastambe nidadhāti /
BaudhGS, 2, 4, 16.1 athainamuṣṇodakenāplāvayati /
BaudhGS, 2, 4, 17.1 athainam ekaśikhas triśikhaḥ pañcaśikho vā yathaivaiṣāṃ kuladharmaḥ syāt //
BaudhGS, 2, 4, 19.1 athainaṃ snāpyācchādyālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayati //
BaudhGS, 2, 5, 1.1 athāhutaḥ //
BaudhGS, 2, 5, 5.1 athāpi kāmyāni bhavanti /
BaudhGS, 2, 5, 8.1 yajñopavītinam apa ācamayyātha devayajanamudānayati //
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 2, 5, 10.1 athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava /
BaudhGS, 2, 5, 11.1 athainaṃ tiṣye vāsaḥ sadyaḥ kṛttotaṃ paridhāpayan vācayati yā akṛntannavayan yā atanvata yāśca devīrantānabhito'dadanta /
BaudhGS, 2, 5, 13.1 athainaṃ mauñjīṃ mekhalāṃ trivṛtāṃ triḥ pradakṣiṇaṃ parivyayan vācayati mauñjīṃ brāhmaṇasya /
BaudhGS, 2, 5, 16.1 athāsmā ajinaṃ pratimuñcan vācayati kṛṣṇājinaṃ brāhmaṇasya /
BaudhGS, 2, 5, 17.1 athāsmai daṇḍaṃ prayacchati pālāśaṃ bailvaṃ vā brāhmaṇasya /
BaudhGS, 2, 5, 26.1 athainaṃ dakṣiṇe haste gṛhṇāti /
BaudhGS, 2, 5, 27.1 athainaṃ devatābhyaḥ paridadāti /
BaudhGS, 2, 5, 28.1 athainam upanayati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sau iti //
BaudhGS, 2, 5, 29.1 atha kumāraḥ pakvājjuhoti /
BaudhGS, 2, 5, 30.1 athājyāhutīrupajuhoti kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 5, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇāṃ anyatamasya //
BaudhGS, 2, 5, 41.1 atha kumāraḥ pakvādupādāya prāśnāti /
BaudhGS, 2, 5, 42.1 atha haike prāk sāvitryāḥ prāśnāti brahma vā annamiti vadantaḥ //
BaudhGS, 2, 5, 44.1 athāpa upaspṛśya jyotiṣmatyādityam upatiṣṭhate udvayaṃ tamasas pari iti //
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 2, 5, 47.1 athāsmā ariktaṃ pātraṃ prayacchannāha mātaramevāgre bhikṣasva iti //
BaudhGS, 2, 5, 58.1 athainaṃ pradakṣiṇam agniṃ parisamūhati juṣasva naḥ samidham agne adya śocā bṛhad yajanaṃ dhūmamṛṇvan /
BaudhGS, 2, 5, 59.1 athainaṃ pradakṣiṇam agniṃ pariṣiñcati adite 'numanyasva iti dakṣiṇataḥ prācīnam /
BaudhGS, 2, 5, 62.1 athainam upatiṣṭhate yat te agne tejaḥ iti tisṛbhiḥ mayi medhāṃ mayi prajāmiti tisṛbhiḥ ṣoḍhā vihito vai puruṣaḥ /
BaudhGS, 2, 5, 63.1 atha tisṛṣu vyuṣṭāsv etam agnim ādāya tāṃ diśaṃ yanti yatrāsya palāśaḥ spaṣṭo bhavati //
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 2, 5, 66.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇām anyatamasya //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 2, 6, 7.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvā madhyaṃdine 'bhyādadhāti //
BaudhGS, 2, 6, 9.1 atha keśaśmaśrulomanakhāvāpanenaiva pratipadyate siddham ā chatrādānāt kṛtvā pakvāj juhoti /
BaudhGS, 2, 6, 10.1 athājyāhutīr upajuhoti /
BaudhGS, 2, 6, 12.1 athāgreṇāgniṃ bilvaśākhāyāṃ hutaśeṣaṃ nidadhāti /
BaudhGS, 2, 6, 13.1 atha pakvād upādāya prāśnāti /
BaudhGS, 2, 6, 16.1 athoditeṣu nakṣatreṣūpaniṣkramya diśa upatiṣṭhata iti siddham ata ūrdhvam //
BaudhGS, 2, 6, 27.1 athāsyānugatasya yā prakṛtis tata āharaṇam //
BaudhGS, 2, 7, 1.1 atha śūlagavaḥ saṃvatsare saṃvatsare mārgaśīrṣyāṃ paurṇamāsyāṃ kriyeta //
BaudhGS, 2, 7, 6.1 athainām adbhiḥ prokṣati īśānāya tvā juṣṭāṃ prokṣāmi iti //
BaudhGS, 2, 7, 14.1 athaitāni śūlebhya upanīkṣya punaḥ kumbhyāṃ śrapayanti //
BaudhGS, 2, 7, 15.1 athaitāny abhighāritāny udvāsya pratiṣṭhitam abhighārayati //
BaudhGS, 2, 7, 17.1 atha sruveṇopastīrṇām abhighāritāṃ vapāṃ juhoti sahasrāṇi sahasraśaḥ iti puronuvākyām anūcya īśānaṃ tvā bhuvanānām abhiśriyam iti yājyayā juhoti //
BaudhGS, 2, 7, 19.1 atha madhye juhoti bhavasya devasya patnyai svāhā śarvasya devasya patnyai svāhā īśānasya devasya patnyai svāhā paśupater devasya patnyai svāhā rudrasya devasya patnyai svāhā ugrasya devasya patnyai svāhā bhīmasya devasya patnyai svāhā mahato devasya patnyai svāhā iti //
BaudhGS, 2, 7, 20.1 athāparārdhe juhoti bhavasya devasya sutāya svāhā śarvasya devasya sutāya svāhā īśānasya devasya sutāya svāhā paśupater devasya sutāya svāhā rudrasya devasya sutāya svāhā ugrasya devasya sutāya svāhā bhīmasya devasya sutāya svāhā mahato devasya sutāya svāhā iti //
BaudhGS, 2, 7, 21.1 athājyāhutīrupajuhoti namaste rudra manyave ity āntād anuvākasya /
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 7, 25.1 atha yadi gāṃ na labhate meṣam ajaṃ vālabhate //
BaudhGS, 2, 8, 1.1 atha baliharaṇam //
BaudhGS, 2, 8, 6.1 atha yady etad eva syād uttarato bhasmamiśrān aṅgārān nirūhya teṣu juhuyāt //
BaudhGS, 2, 8, 30.1 athopaniṣkramya jyeṣṭhāvakāśe jyeṣṭhābhyāṃ svāhā karaskarāvakāśe karaskarābhyāṃ svāhā iti //
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 8, 35.1 athāpa upaspṛśyottarato yajñopavītī namo rudrāya bhagavate svāhā iti //
BaudhGS, 2, 8, 36.1 atha dikṣu prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā udīcyai diśe svāhā ūrdhvāyai diśe svāhā adharāyai diśe svāhā iti //
BaudhGS, 2, 8, 37.1 athāvāntaradikṣu yamāya svāhā nirṛtyai svāhā rakṣobhyaḥ svāhā īśānāya svāhā iti //
BaudhGS, 2, 8, 38.1 athākāśa utkṣipati /
BaudhGS, 2, 9, 1.1 atha vaiśvadevaṃ hutvātithim ākāṅkṣed ā gor dohakālam //
BaudhGS, 2, 9, 17.1 athāsmā atithir bhavati guroḥ samānavṛttir vaikhānaso vā gṛhastho vānaprasthaḥ /
BaudhGS, 2, 10, 1.0 atha pratyavarohaṇam //
BaudhGS, 2, 10, 3.0 atha grīṣmādau śukraś ca śuciś ca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 4.0 atha varṣādau nabhaś ca nabhasyaś ca iti hutvā vārṣikair alaṅkārair alaṃkṛtya vārṣikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 5.0 atha śaradādau iṣaś corjaś ca iti hutvā śāradikair alaṅkārair alaṃkṛtya śāradikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 6.0 atha hemantādau sahaś ca sahasyaś ca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 7.0 atha śiśirādau tapaś ca tapasyaś ca iti hutvā śaiśirikair alaṅkārair alaṃkṛtya śaiśirikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 8.0 athādhimāse saṃsarpo 'sy aṃhaspatyāya tvā iti hutvā caitrikair alaṃkārair alaṃkṛtya caitrikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 11, 1.1 athāṣṭakāhomaḥ //
BaudhGS, 2, 11, 8.1 athainām adbhiḥ prokṣati pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāṃ prokṣāmi iti /
BaudhGS, 2, 11, 21.1 athaitān tilamiśrā apaḥ pratigrāhayati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 23.1 athainān vastragandhapuṣpadhūpadīpamālyair yathopapādaṃ sampūjya pṛcchati uddhriyatām agnau ca kriyatāṃ itītare pratyāhuḥ //
BaudhGS, 2, 11, 25.1 athābhyanujñātaḥ paridhānaprabhṛtyāgnimukhāt kṛtvā śṛtāyāṃ vapāyāṃ pañca sruvāhutīr juhoti yāḥ prācīḥ sambhavanty āpa uttarataśca yāḥ /
BaudhGS, 2, 11, 33.1 athāṣṭakāhomaṃ juhoti /
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 2, 11, 37.1 athaitāni brāhmaṇebhya upanikṣipya brāhmaṇānām aṅguṣṭhenānakhenānudiśati amuṣmai svadhā namo 'muṣmai svadhā namaḥ iti //
BaudhGS, 2, 11, 43.1 athainān saṃkṣālanena viṣiñcann avakīrya svaditam iti vācayitvā dakṣiṇābhir ārādhayati //
BaudhGS, 2, 11, 45.1 athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ //
BaudhGS, 2, 11, 46.1 athainān saṃkṣālanena trir apasalaiḥ pariṣiñcati ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ madhu payaḥ kalilaṃ parisnutaṃ svadhā stha tarpayata me pitṝn tṛpyata tṛpyata tṛpyata iti //
BaudhGS, 2, 11, 49.1 athetaratra prācīnāvītam //
BaudhGS, 2, 11, 51.1 atha yadi gāṃ na labhate meṣamajaṃ vālabhate //
BaudhGS, 2, 12, 1.0 athāṣṭakāhomaḥ //
BaudhGS, 2, 12, 2.0 atha pratyavarohaṇam //
BaudhGS, 2, 12, 3.0 atha vaiśvadevam //
BaudhGS, 2, 12, 4.0 atha baliharaṇam //
BaudhGS, 2, 12, 5.0 atha śūlagavaḥ //
BaudhGS, 2, 12, 7.0 athāhuto garbhāṣṭameṣu //
BaudhGS, 2, 12, 11.0 atha prahutaḥ //
BaudhGS, 2, 12, 12.0 atha prahutaḥ //
BaudhGS, 2, 12, 16.0 athāhuto garbhāṣṭameṣu //
BaudhGS, 2, 12, 18.0 atha śūlagavaḥ //
BaudhGS, 2, 12, 19.0 atha baliharaṇam //
BaudhGS, 2, 12, 20.0 atha vaiśvadevam //
BaudhGS, 2, 12, 21.0 atha pratyavarohaṇam //
BaudhGS, 2, 12, 22.0 athāṣṭakāhomaḥ //
BaudhGS, 3, 1, 4.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā catasraḥ pradhānāhutīr juhoti /
BaudhGS, 3, 1, 5.1 atha kāṇḍaṛṣīn juhoti /
BaudhGS, 3, 1, 6.1 atha sadasaspatiṃ juhoti /
BaudhGS, 3, 1, 7.1 atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām //
BaudhGS, 3, 1, 8.1 atha vedāhutīr juhoti /
BaudhGS, 3, 1, 11.1 atha brāhmaṇān tarpayaty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 1, 26.1 atha kārīrīvrataṃ catūrātram akṣāralavaṇaṃ bhūmau bhuñjīta paśuvat //
BaudhGS, 3, 2, 4.1 athemāni brāhmaṇāni sāṃvatsarikair vratair adhyeyāni bhavanti hotāraḥ śukriyāṇy upaniṣado godānaṃ sammitaṃ iti //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 6.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 7.1 atha sadasaspatiṃ juhoti sadasaspatim adbhutaṃ priyam indrasya kāmyam /
BaudhGS, 3, 2, 8.1 atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām //
BaudhGS, 3, 2, 9.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 10.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 16.1 atha saṃvatsare paryavete 'dhyāpayate śrāvayate vā //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 19.1 atha kāṇḍaṛṣiṃ juhoti prajāpataye kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 2, 20.1 atha sadasaspatiṃ juhoti sadasaspatim iti //
BaudhGS, 3, 2, 21.1 atha sāvitrīṃ juhoti tat savituḥ ity etām //
BaudhGS, 3, 2, 22.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 23.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ pradeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 27.1 atha śukriyāṇi //
BaudhGS, 3, 2, 29.1 athopaniṣatsu //
BaudhGS, 3, 2, 30.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 31.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 2, 32.1 atha sadasaspatiṃ juhoti sadasaspatimiti //
BaudhGS, 3, 2, 33.1 atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām //
BaudhGS, 3, 2, 34.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 41.1 atha saṃvatsare paryavete 'dhyāpayate śrāvayate vā //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 43.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 44.1 atha kāṇḍaṛṣiṃ juhoti viśvebhyo devebhyaḥ kāṇḍaṛṣibhyaḥ svāhā iti //
BaudhGS, 3, 2, 45.1 atha sadasaspatiṃ juhoti sadasaspatimiti //
BaudhGS, 3, 2, 46.1 atha sāvitrīṃ juhoti tat savitur vareṇyam ity etām //
BaudhGS, 3, 2, 47.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 2, 48.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 7.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyaḥ saṃmitībhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 3, 8.1 atha kāṇḍaṛṣiṃ juhoti svayambhuve kāṇḍaṛṣaye svāhā iti //
BaudhGS, 3, 3, 9.1 atha sadasaspatiṃ juhoti sadasaspatim iti //
BaudhGS, 3, 3, 10.1 atha sāvitrīṃ juhoti tat savituḥ ity etām //
BaudhGS, 3, 3, 11.1 atha vedāhutīr juhoti ṛgvedāya svāhā yajurvedāya svāhā sāmavedāya svāhā atharvavedāya svāhā atharvāṅgirobhyaḥ svāhā itihāsapurāṇebhyaḥ svāhā sarpadevajanebhyaḥ svāhā sarvabhūtebhyaḥ svāhā iti //
BaudhGS, 3, 3, 12.1 atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 4, 1.1 athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ //
BaudhGS, 3, 4, 6.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyo 'gharmapebhyaḥ kalpayāmi /
BaudhGS, 3, 4, 7.1 athāpa upaspṛśyottarato yajñopavītī rudrāya rudrahotre kalpayāmīti //
BaudhGS, 3, 4, 12.1 atha dakṣiṇataḥ prācīnāvītī pitṝn gharmapān tarpayāmi /
BaudhGS, 3, 4, 13.1 athāpa upaspṛśyottarato yajñopavītī rudraṃ rudrahotāraṃ tarpayāmīti //
BaudhGS, 3, 4, 14.1 athāpa upaspṛśya sarvāḥ pravargyadevatās tarpayāmīti //
BaudhGS, 3, 4, 15.1 atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati pṛthivī samid ity etaiḥ pratimantram //
BaudhGS, 3, 4, 16.1 atha devatā upatiṣṭhate agne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 17.1 athaiteṣām anuvākānāṃ prabhṛti vācayati prathamottamayor vā //
BaudhGS, 3, 4, 18.1 athainaṃ saṃśāsti saṃmīlya vācaṃ yaccheti //
BaudhGS, 3, 4, 19.1 athāsyāhatena vāsasā triḥ pradakṣiṇaṃ samukhaṃ śiro veṣṭayati citaḥ stha paricitaḥ /
BaudhGS, 3, 4, 20.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāstamita āditye grāmam āyānti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 23.1 trīn ādito darśayitvā yathopapādam itarāṇi darśayitvā pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsya vratacaryām upadiśet //
BaudhGS, 3, 4, 27.1 atha yady enam abhivarṣati undatīr balaṃ dhatta mā me dīkṣāṃ mā tapo nirvadhiṣṭa ity eva tatra japati //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 32.1 atha devatā upatiṣṭhate āditya vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi /
BaudhGS, 3, 4, 33.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'thābhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsyādhyāye 'nadhyāyān upadiśet /
BaudhGS, 3, 4, 33.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'thābhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsyādhyāye 'nadhyāyān upadiśet /
BaudhGS, 3, 4, 34.1 atha svādhyāyam adhīyītāpareṇāgniṃ darbheṣv āsīno darbhān dhārayamāṇaḥ parācīnaṃ svādhyāyam adhīyīta punar eva śāntiṃ kṛtvādhīyīta //
BaudhGS, 3, 4, 35.1 atha yadi laukikam anuvyāhared yatra kvacid yady aśāntikṛtaṃ paśyet punar eva śāntiṃ kṛtvādhīyīta cottamena pravargyāyopaniṣkramya nāpraviśya kāmam anyad adhīyītānyad adhīyīta //
BaudhGS, 3, 5, 10.1 athājyāhutīr upajuhoti //
BaudhGS, 3, 5, 18.1 athāgreṇāgniṃ darbhastambeṣu hutaśeṣaṃ nidadhāti namo rudrāya vāstoṣpataye /
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 2.0 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
BaudhGS, 3, 6, 5.0 athāpareṇāgniṃ śamīparṇeṣu hutaśeṣaṃ nidadhāti śaṃ no devīr abhiṣṭaye iti //
BaudhGS, 3, 7, 3.1 atha devayajanollekhanaprabhṛty ā praṇītābhyaḥ kṛtvā vrīhīn nirvapati agnaya āyuṣmate vo juṣṭaṃ nirvapāmi iti /
BaudhGS, 3, 7, 8.1 atha tiraḥ pavitraṃ sthālyām apaḥ payo vānīyādhiśritya tiraḥ pavitraṃ taṇḍulān āvapati //
BaudhGS, 3, 7, 9.1 athājyaṃ nirvapaty athājyam adhiśrayaty ubhayaṃ paryagnikṛtvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi //
BaudhGS, 3, 7, 9.1 athājyaṃ nirvapaty athājyam adhiśrayaty ubhayaṃ paryagnikṛtvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi //
BaudhGS, 3, 7, 10.0 athaitaṃ caruṃ śrapayitvābhighāryodañcam udvāsya pratiṣṭhitam abhighārayati //
BaudhGS, 3, 7, 13.1 athājyāhutīr upajuhoty athāntareṇāgniṃ cājyasthālīṃ ca sthālīpākaṃ nidhāya tat sahasraṃ sampātābhihutaṃ karoti //
BaudhGS, 3, 7, 13.1 athājyāhutīr upajuhoty athāntareṇāgniṃ cājyasthālīṃ ca sthālīpākaṃ nidhāya tat sahasraṃ sampātābhihutaṃ karoti //
BaudhGS, 3, 7, 21.1 vasūn rudrān ādityān maruto 'tha sādhyān ṛbhūn yakṣān gandharvāṃś ca pitṝṃś ca viśvān /
BaudhGS, 3, 7, 21.2 bhṛgūn sarpāṃś cāṅgiraso 'tha sarvān ghṛtaṃ hutvā svāyuṣy āmahayāma śaśvat svāhā //
BaudhGS, 3, 7, 25.1 athāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadhāti mā no mahāntaṃ mā nas toke iti dvābhyām //
BaudhGS, 3, 8, 1.0 athāto 'rdhamāse 'rdhamāse 'ṣṭamyāṃ brāhmaṇā brahmacāriṇastriyaś cāhar upavasanti //
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 9, 4.1 atha dakṣiṇataḥ agastyāya kalpayāmīti //
BaudhGS, 3, 9, 5.1 athottarataḥ nivītinaḥ kṛṣṇadvaipāyanāya jātukarṇyāya tarukṣāya tṛṇabindave somaśuṣmiṇe somaśuṣmāyaṇāya vājine vājaśravase bṛhadukthāya varmiṇe vajriṇe varūthāya sanatkumārāya vāmadevāya vājiratnāya vīrajitāya haryaśvāya udameghāya ṛṇaṃjayāya tṛṇaṃjayāya kṛtaṃjayāya dhanañjayāya satyañjayāya babhrave tryaruṇāya trivarṣāya tridhātave aśvajñāya parāśarāya mṛtyave kartre vikartre sukartre tvaṣṭre dhātre vidhātre suśravase sutaśravase satyaśravase savitre sāvitryai chandobhyaḥ ṛgvedāya yajurvedāya sāmavedāya atharvavedāya atharvāṅgirobhyaḥ itihāsapurāṇebhyaḥ sarpadevajanebhyaḥ sarvabhūtebhyaḥ //
BaudhGS, 3, 9, 6.1 atha dakṣiṇataḥ prācīnāvītino vaiśampāyanāya phaliṅgave tittiraye ukhāyokhyāya ātreyāya padakārāya kauṇḍinyāya vṛttikārāya kaṇvāya bodhāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍhāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bharadvājāyāgniveśyāyācāryebhya ūrdhvaretobhyo vānaprasthebhyaḥ vaṃśasthebhyaḥ ekapatnībhyaḥ kalpayāmīti //
BaudhGS, 3, 9, 7.1 atha yathāsvayaṃ pitṛbhyaḥ kalpayanti mātāmahebhyaś ca //
BaudhGS, 3, 9, 11.1 kāṇḍāt kāṇḍāt prarohantī yā śatena pratanoṣi iti dvābhyām upodake dūrvām āropayante 'thādhīpsante 'nyonyam amuṣmā amuṣmā iti //
BaudhGS, 3, 9, 12.1 athāvagāhya samparigṛhyormimantam udadhiṃ kṛtvā trir udyutyā tamitor ājiṃ dhāvanti //
BaudhGS, 3, 9, 13.1 pratyetya gṛhān atha brāhmaṇān tarpayanty apūpair dhānābhiḥ saktubhir odaneneti yady u vaitebhyo bhavati //
BaudhGS, 3, 11, 1.1 atheme devate prabādhinyāv udvāhakāle yakṣyatamyau bhavatas tayos tad upakᄆptaṃ bhavati yat sarpabalau //
BaudhGS, 3, 11, 5.1 athaite upasaṃgṛhya pārśve dattvā pravāhya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā vyākhyāto yakṣībaliḥ //
BaudhGS, 3, 12, 2.1 athābhyudayikeṣu pradakṣiṇam upacāro yajñopavītaṃ prāgagrān darbhān yugmān brāhmaṇān yavais tilārthaḥ pṛṣadājyaṃ haviḥ //
BaudhGS, 3, 12, 6.1 athaikoddiṣṭeṣu nāgnaukaraṇaṃ nābhiśrāvaṇaṃ na pūrvaṃ nimantraṇaṃ na daivaṃ na dhūpaṃ na dīpaṃ na svadhā na namaskāro nātrāpūpam //
BaudhGS, 3, 12, 13.1 athāpyudāharanti /
BaudhGS, 3, 13, 1.1 athartusaṃveśanādi janmaprabhṛti vā kumāraḥ kriyābhiluptaḥ syād upanayanaṃ caikaṃ syāt tāsāṃ pṛthak pṛthak kriyāṇāṃ karaṇaṃ na caikahome sarvāṇi karmāṇy upapādayet //
BaudhGS, 3, 14, 1.1 athartusaṃveśanādi /
BaudhGS, 3, 14, 1.3 atheme devate /
BaudhGS, 3, 14, 1.6 athāto 'rdhamāse 'rdhamāse /
BaudhGS, 3, 14, 1.8 atha yady agāre virohet /
BaudhGS, 3, 14, 1.10 athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ /
BaudhGS, 3, 14, 2.4 athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ /
BaudhGS, 3, 14, 2.6 atha yady agāre sthūṇā virohet /
BaudhGS, 3, 14, 2.8 athāto 'rdhamāse 'rdhamāse /
BaudhGS, 3, 14, 2.11 atheme devate /
BaudhGS, 3, 14, 2.13 athartusaṃveśanādi //
BaudhGS, 4, 1, 1.1 athātaḥ saptapākayajñānāṃ prāyaścittāni vyākhyāsyāmaḥ //
BaudhGS, 4, 1, 4.1 atha kṛtāntena pratipadyate //
BaudhGS, 4, 1, 5.1 atha yadi praṇītāpātraṃ bhidyeta tad abhimantrayate abhinno gharmo jīradānur yata āttas tad agan punar iti //
BaudhGS, 4, 1, 6.1 athānyad āharati gharmo devān apyetu iti pūrayitvā vyāhṛtibhir upatiṣṭhate //
BaudhGS, 4, 1, 7.1 atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 1, 9.1 atha yadi kanyopasādyamānā vohyamānā vā patet tām utthāpayeyuḥ /
BaudhGS, 4, 1, 10.1 atha yadi kanyopasādyamānā vohyamānā vā rajasvalā syāt tām anumantrayate /
BaudhGS, 4, 1, 11.1 atha yadi kanyopasādyamānā vohyamānā vāśru kuryāt tām anumantrayate /
BaudhGS, 4, 2, 2.1 atha yadi paristaraṇadāhe agnaye kṣāmavate svāhā iti hutvā paristṛṇāti //
BaudhGS, 4, 2, 4.1 atha yadi paridhidāhe anyaṃ yathāliṅgam upasādya juhoti pari tvāgne puraṃ vayam iti //
BaudhGS, 4, 2, 5.1 atha vastrāṇāṃ prokṣitānāṃ ced dāhopaghāte nāśe vināśe anyat yathāliṅgaṃ kṛtvā yathāliṅgam upasādya juhoti sosāya svāhā iti //
BaudhGS, 4, 2, 6.1 atha sicābhighātaḥ syāt tad abhimantrayate sig asi nasi vajro 'si namas te astu mā mā hiṃsīḥ iti daśāsūtram ādāya mukhavātena pradhvaṃsayet //
BaudhGS, 4, 2, 7.1 atha yadi gaur vāśvo vā śvamṛgamahiṣameṣavarāhadaṃṣṭrāvanto vānyat śvāpadam apasavyaṃ gacchet tasya padam abhyukṣya japati tad viṣṇoḥ paramaṃ padam iti //
BaudhGS, 4, 2, 9.1 atha yadi śakunam abhivyāharet tāṃ vācam anumantrayate /
BaudhGS, 4, 2, 10.1 atha yadi sālāvṛkī vāśyeta tām anumantrayate /
BaudhGS, 4, 2, 11.1 atha yady arthī syāt parikṣave parikāsane cāpa upaspṛśya japet /
BaudhGS, 4, 2, 12.1 atha nadīnāṃ dhanvanāṃ ca vyatikrame purastādupasthānaṃ japati /
BaudhGS, 4, 2, 13.1 atha śakṛdvyatikrame purastād upasthānaṃ japati /
BaudhGS, 4, 2, 14.1 atha tīrthasthāṇucatuṣpathavyatikrame purastād upasthānaṃ japati /
BaudhGS, 4, 2, 15.1 atha citriyāṇāṃ lakṣaṇānāṃ vyatikrame purastād upasthānaṃ japati /
BaudhGS, 4, 2, 16.1 atha karmāntam eva pratipadyate //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
BaudhGS, 4, 3, 5.1 atha ud u tyaṃ jātavedasam iti dakṣiṇam anaḍvāhaṃ yunakti /
BaudhGS, 4, 3, 6.1 atha tīrthavyatikrame nāvā saṃtāraḥ syāt tām anumantrayate /
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 4, 5.1 athānyam akṣam āharati akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 4, 4, 6.1 athainaṃ rathe yojayati ātiṣṭha vṛtrahan ratham iti //
BaudhGS, 4, 4, 7.1 atha rathe mithunaṃ pratiṣṭhāpayati /
BaudhGS, 4, 4, 8.2 atha mithunaṃ pratiṣṭhāpya prayātīti //
BaudhGS, 4, 4, 9.1 atha yadi balavatā samarathaḥ syāt pathād rathaṃ prasarpayati /
BaudhGS, 4, 4, 10.1 atha patham avasthāya yānāya japati /
BaudhGS, 4, 4, 11.1 atha ratham abhipraiti pathas pathaḥ paripatim iti //
BaudhGS, 4, 4, 12.1 atha vidyutstanite saṃtrāsaḥ syāt tam asyaindryāv ṛcau japati yata indra bhayāmahe svastidā viśaspatiḥ iti //
BaudhGS, 4, 4, 13.1 atha karmāntam eva pratipadyate //
BaudhGS, 4, 5, 1.0 atha pākayajñānāṃ prāyaścittiḥ //
BaudhGS, 4, 6, 1.1 atha garbhādhānapuṃsavanasīmantonnayanaviṣṇubalijātakarmanāmakaraṇopaniṣkramaṇānnaprāśanacoḍopanayanādi kāryaṃ na kārayed iti samānaṃ karma /
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
BaudhGS, 4, 9, 1.0 athātaḥ saptapākayajñānāṃ prāyaścittasamuccayaṃ vyākhyāsyāmaḥ //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 12, 1.1 atha gṛhasthasya vidyārthinaḥ striyābhyanujñātasya ṛtusaṃveśanavicchedaprāyaścittaṃ vyākhyāsyāmaḥ //
BaudhGS, 4, 12, 2.1 vasanto grīṣmo varṣāḥ śaraddhemantaḥ śiśireṇartukālam uktvā brāhmaṇebhyo nivedayitvā cīrṇavratāntenātha pradoṣe devayajanam udānayati //
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 4, 12, 4.1 athājyāhutīr upajuhoti madhuś ca svāhā /