Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15892
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ saptapākayajñānāṃ prāyaścittāni vyākhyāsyāmaḥ // (1.1) Par.?
tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet // (2.1) Par.?
sthaṇḍilam uddhṛtaṃ gaur aśvo vā yadi vikired anyad vā śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti // (3.1) Par.?
atha kṛtāntena pratipadyate // (4.1) Par.?
atha yadi praṇītāpātraṃ bhidyeta tad abhimantrayate abhinno gharmo jīradānur yata āttas tad agan punar iti // (5.1) Par.?
athānyad āharati gharmo devān apyetu iti pūrayitvā vyāhṛtibhir upatiṣṭhate // (6.1) Par.?
atha yadi praṇītāḥ praṇīyamānāḥ praṇītā vā parāsicyeraṃs tā abhimantrayate akṣito 'sy akṣityai tvā mā me kṣeṣṭhā amutrāmuṣmin loke iti // (7.1) Par.?
pūrayitvopatiṣṭhate bhūr āyur me dhārayata prāṇaṃ me dhārayata prajāṃ me dhārayata paśūn me dhārayata mā ma āyuḥ prāṇāḥ prajāḥ paśavaḥ parāsicyeran iti // (8.1) Par.?
atha yadi kanyopasādyamānā vohyamānā vā patet tām utthāpayeyuḥ / (9.1) Par.?
udasthād devy aditir viśvarūpy āyur yajñapatāv adhāt / (9.2) Par.?
indrāya kṛṇvatī bhāgaṃ mitrāya varuṇāya ca iti // (9.3) Par.?
atha yadi kanyopasādyamānā vohyamānā vā rajasvalā syāt tām anumantrayate / (10.1) Par.?
pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau / (10.2) Par.?
pumān indraśca sūryaś ca pumāṃsaṃ vardhayetām iti // (10.3) Par.?
atha yadi kanyopasādyamānā vohyamānā vāśru kuryāt tām anumantrayate / (11.1) Par.?
jīvāṃ rudanti vi mayante adhvare dīrghāmanu prasitiṃ dīdhiyurnaraḥ / (11.2) Par.?
vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti // (11.3) Par.?
Duration=0.025584936141968 secs.