Occurrences

Śāṅkhāyanagṛhyasūtra

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 3.1 vaivāhyaṃ //
ŚāṅkhGS, 1, 1, 5.1 prete gṛhapatau svayaṃ jyāyān //
ŚāṅkhGS, 1, 1, 6.1 vaiśākhyām amāvāsyāyām anyasyāṃ //
ŚāṅkhGS, 1, 1, 11.1 prātaḥ pūrṇāhutiṃ juhuyād vaiṣṇavyarcā tūṣṇīṃ //
ŚāṅkhGS, 1, 7, 10.1 tūṣṇīṃ //
ŚāṅkhGS, 1, 8, 2.0 prāgagraiḥ kuśaiḥ paristṛṇāti trivṛt pañcavṛd //
ŚāṅkhGS, 1, 8, 15.1 dve trīṇi bhavanti //
ŚāṅkhGS, 1, 8, 24.1 sruve cāpaḥ savitur veti //
ŚāṅkhGS, 1, 11, 1.1 athaitāṃ rātrīṃ śvas tṛtīyāṃ kanyāṃ vakṣyantīti //
ŚāṅkhGS, 1, 11, 3.1 sarvauṣadhiphalottamaiḥ surabhimiśraiḥ saśiraskāṃ kanyām āplāvya raktam ahataṃ vāsaḥ paridhāya //
ŚāṅkhGS, 1, 11, 5.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ surayānnena ca tarpayitvā catur ānartanaṃ kuryuḥ //
ŚāṅkhGS, 1, 12, 8.0 raktakṛṣṇam āvikaṃ kṣaumaṃ trimaṇiṃ pratisaraṃ jñātayo 'syā badhnanti nīlalohitam iti //
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 15.0 lājāñchamīpalāśamiśrān pitā bhrātā syād añjalāv āvapati //
ŚāṅkhGS, 1, 15, 7.0 nityā vābhimantrya //
ŚāṅkhGS, 1, 15, 9.0 atha yadi rathāṅgaṃ viśīryeta chidyeta vāhitāgner gṛhān kanyāṃ prapādya //
ŚāṅkhGS, 1, 15, 19.0 api yuktenaiva //
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
ŚāṅkhGS, 1, 16, 9.0 api tūṣṇīṃ //
ŚāṅkhGS, 1, 19, 5.2 vāyur yathā diśāṃ garbha evaṃ garbhaṃ dadhāmi te 'sāv iti //
ŚāṅkhGS, 1, 19, 12.2 taṃ pipṛhi daśamāsyo 'ntar udare sa jāyatāṃ śraiṣṭhyatamaḥ svānām iti //
ŚāṅkhGS, 1, 20, 2.0 puṣyeṇa śravaṇena //
ŚāṅkhGS, 1, 20, 3.0 somāṃśuṃ peṣayitvā kuśakaṇṭakaṃ nyagrodhasya vā skandhasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭhām //
ŚāṅkhGS, 1, 20, 3.0 somāṃśuṃ peṣayitvā kuśakaṇṭakaṃ vā nyagrodhasya skandhasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭhām //
ŚāṅkhGS, 1, 20, 3.0 somāṃśuṃ peṣayitvā kuśakaṇṭakaṃ vā nyagrodhasya vā skandhasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭhām //
ŚāṅkhGS, 1, 20, 4.0 saṃsthite yajñe juhvaḥ saṃsrāvam //
ŚāṅkhGS, 1, 22, 8.1 triḥśvetayā śalalyā darbhasūcyā vodumbaraśalāṭubhiḥ saha madhyād ūrdhvaṃ sīmantam unnayati bhūr bhuvaḥ svar iti //
ŚāṅkhGS, 1, 22, 12.1 yo vāpy anyo vīratara iti //
ŚāṅkhGS, 1, 22, 17.1 mahāhemavatīṃ //
ŚāṅkhGS, 1, 24, 3.0 sarpirmadhunī dadhyudake ca saṃninīya vrīhiyavau saṃnighṛṣya triḥ prāśayej jātarūpeṇa //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 1, 24, 8.0 bhūr ṛgvedaṃ tvayi dadhāmy asau svāhā bhuvo yajurvedaṃ tvayi dadhāmy asau svāhā svaḥ sāmavedaṃ tvayi dadhāmy asau svāhā bhūr bhuvaḥ svar vākovākyam itihāsapurāṇam oṃ sarvān vedāṃs tvayi dadhāmy asau svāheti //
ŚāṅkhGS, 1, 24, 14.0 amā kurvīta //
ŚāṅkhGS, 1, 28, 2.0 tṛtīye varṣe //
ŚāṅkhGS, 1, 28, 20.0 ṣoᄆaśe varṣe 'ṣṭādaśe //
ŚāṅkhGS, 1, 28, 23.0 prāgudīcyāṃ diśi bahvauṣadhike deśe 'pāṃ samīpe keśān nikhananti //
ŚāṅkhGS, 2, 1, 3.0 garbhadaśameṣu //
ŚāṅkhGS, 2, 1, 14.0 ahatena sarvān mekhalinaḥ //
ŚāṅkhGS, 2, 1, 18.0 pālāśo bailvo daṇḍo brāhmaṇasya //
ŚāṅkhGS, 2, 1, 24.0 sarve sarveṣām //
ŚāṅkhGS, 2, 2, 2.0 granthir ekas trayo 'pi vāpi vā pañca //
ŚāṅkhGS, 2, 2, 2.0 granthir ekas trayo 'pi vāpi pañca //
ŚāṅkhGS, 2, 4, 6.0 eṣā te agne samid ity abhyādadhāti samidhaṃ tūṣṇīṃ //
ŚāṅkhGS, 2, 5, 3.0 anvakṣaṃ //
ŚāṅkhGS, 2, 6, 6.0 yā vainaṃ na pratyācakṣīta //
ŚāṅkhGS, 2, 7, 19.0 api vāvidann ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ //
ŚāṅkhGS, 2, 7, 20.0 evam ekaikam ṛṣim anuvākaṃ vānubrūyāt //
ŚāṅkhGS, 2, 7, 22.0 yāvad gurur manyeta //
ŚāṅkhGS, 2, 7, 23.0 ādyottame kāmaṃ sūkte vānubrūyād ṛṣeḥ //
ŚāṅkhGS, 2, 7, 24.0 anuvākasya //
ŚāṅkhGS, 2, 10, 8.0 sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādhīte ya evaṃ hutvāgnim upatiṣṭhate //
ŚāṅkhGS, 2, 11, 9.0 yāṃ vānyāṃ bhapraśastāṃ manyeta tasyāṃ śukriye brahmacaryam ādiśet //
ŚāṅkhGS, 2, 11, 10.0 trirātraṃ brahmacaryaṃ cared dvādaśarātraṃ saṃvatsaraṃ yāvad vā gurur manyeta //
ŚāṅkhGS, 2, 11, 10.0 trirātraṃ brahmacaryaṃ cared dvādaśarātraṃ saṃvatsaraṃ vā yāvad gurur manyeta //
ŚāṅkhGS, 2, 12, 6.0 trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasveti //
ŚāṅkhGS, 2, 12, 9.0 trirātre nirvṛtte rātryāṃ grāmān niṣkrāman naitān īkṣetānadhyāyān //
ŚāṅkhGS, 2, 12, 16.0 tvaṃ tam ity uccā divīti ca praṇavena sarvam //
ŚāṅkhGS, 2, 13, 3.0 atha ced daṇḍamekhalopavītānām anyatamad viśīryeta chidyeta tasya tat prāyaścittaṃ yad udvāhe rathasya //
ŚāṅkhGS, 2, 13, 8.2 juhuyād apsu vrate pūrṇe vāruṇyarcā rasena //
ŚāṅkhGS, 2, 14, 20.0 brahmacāriṇe bhikṣāṃ dadyāt //
ŚāṅkhGS, 2, 15, 1.0 ṣaṇṇāṃ ced arghyāṇām anyatama āgacched gopaśum ajam annaṃ yat sāmānyatamaṃ manyeta tat kuryāt //
ŚāṅkhGS, 2, 16, 3.2 upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi //
ŚāṅkhGS, 2, 17, 2.2 ā sūktād ānuvākād brahmayajño vidhīyate //
ŚāṅkhGS, 2, 17, 3.2 putro bhrātāthavā patnī śiṣyo vāsya baliṃ haret //
ŚāṅkhGS, 3, 1, 14.0 yatrainaṃ gavā paśunā vā arhayeyus tat pūrvam upatiṣṭheta //
ŚāṅkhGS, 3, 1, 14.0 yatrainaṃ gavā vā paśunā arhayeyus tat pūrvam upatiṣṭheta //
ŚāṅkhGS, 3, 1, 15.0 gobhyo samāvarteta phalavato vā vṛkṣāt //
ŚāṅkhGS, 3, 1, 15.0 gobhyo vā samāvarteta phalavato vṛkṣāt //
ŚāṅkhGS, 3, 11, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya //
ŚāṅkhGS, 3, 11, 7.0 ekavarṇaṃ dvivarṇaṃ trivarṇaṃ //
ŚāṅkhGS, 3, 11, 8.0 yo yūthaṃ chādayati //
ŚāṅkhGS, 3, 11, 9.0 yo yūthena chādyate //
ŚāṅkhGS, 3, 11, 10.0 rohito vaiva syāt //
ŚāṅkhGS, 3, 13, 3.2 medasaḥ kulyā upa tān sravantu satyāḥ santu yajamānasya kāmāḥ svāheti //
ŚāṅkhGS, 3, 13, 5.8 retas tan me pitā vṛṅktāṃ mātur anyo 'vapadyatām amuṣyai svāheti mahāvyāhṛtīnāṃ sthāne catasro 'nyatrakaraṇasya //
ŚāṅkhGS, 3, 13, 6.0 pāyaso caruḥ //
ŚāṅkhGS, 3, 14, 3.0 gopaśur ajapaśu sthālīpāko //
ŚāṅkhGS, 3, 14, 4.0 api gogrāsam āharet //
ŚāṅkhGS, 3, 14, 5.0 api vāraṇye kakṣam apādahed eṣā me 'ṣṭaketi //
ŚāṅkhGS, 4, 3, 2.0 saṃvatsare pūrṇe tripakṣe //
ŚāṅkhGS, 4, 3, 3.0 yad ahar vṛddhir āpadyeta //
ŚāṅkhGS, 4, 5, 2.0 oṣadhīnāṃ prādurbhāve hastena śravaṇena //
ŚāṅkhGS, 4, 5, 4.0 sūktānuvākādyābhir iti //
ŚāṅkhGS, 4, 6, 8.0 ardhaṣaṣṭhān //
ŚāṅkhGS, 4, 8, 2.0 prāṅ vodaṅ vāsīna ācāryo dakṣiṇata udaṅmukha itaraḥ //
ŚāṅkhGS, 4, 8, 2.0 prāṅ vodaṅ vāsīna ācāryo dakṣiṇata udaṅmukha itaraḥ //
ŚāṅkhGS, 4, 8, 3.0 dvau //
ŚāṅkhGS, 4, 8, 20.0 yadi ced doṣaḥ syāt trirātram upoṣyāhorātraṃ sāvitrīm abhyāvartayed yāvacchaknuyād brāhmaṇebhyaḥ kiṃcid dadyād ahorātram uparamya prādhyayanam //
ŚāṅkhGS, 4, 11, 13.0 uñchaśilam ayācitapratigrahaḥ sādhubhyo yācito yājanaṃ vṛttiḥ //
ŚāṅkhGS, 4, 11, 15.0 asaṃsidhyamānāyāṃ vaiśyavṛttir //
ŚāṅkhGS, 4, 11, 25.0 anujñāto //
ŚāṅkhGS, 4, 15, 1.0 śravaṇaṃ śraviṣṭhīyāyāṃ paurṇamāsyām akṣatasaktūnāṃ sthālīpākasya juhoti //
ŚāṅkhGS, 4, 17, 2.0 rohiṇyāṃ proṣṭhapadāsu //
ŚāṅkhGS, 4, 18, 1.1 grīṣmo hemanta uta vasantaḥ śarad varṣāḥ sukṛtaṃ no astu /
ŚāṅkhGS, 5, 1, 1.0 atha pravatsyann ātmann araṇyoḥ samidhi vāgniṃ samārohayati //
ŚāṅkhGS, 5, 1, 3.0 ayaṃ te yonir iti vāraṇī pratitapati //
ŚāṅkhGS, 5, 1, 4.0 samidhaṃ //
ŚāṅkhGS, 5, 2, 2.0 śuddhapakṣe puṇye tithau //
ŚāṅkhGS, 5, 10, 6.0 madhyāvarṣe 'ṣṭake tisro bhavanti pitṛyajñavaddhomaḥ //
ŚāṅkhGS, 6, 2, 6.0 maṇḍalaṃ tu prāgdvāram udagdvāraṃ janāgrīyam asaṃpramāṇam asaṃbādham //
ŚāṅkhGS, 6, 2, 12.0 prokṣaṇaṃ tu hiraṇyavatā pāṇinā darbhapiñjūlavatā //