Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): (handing over the) daṇḍa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13578
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya // (1) Par.?
svasti no mimītām iti pañcarcena daṇḍaṃ prayacchati // (2) Par.?
varo dakṣiṇā // (3) Par.?
pradakṣiṇam agniṃ paryāṇīya bhikṣate grāmaṃ // (4) Par.?
mātaraṃ tv eva prathamāṃ // (5) Par.?
yā vainaṃ na pratyācakṣīta // (6) Par.?
ācāryāya bhaikṣaṃ nivedayitvānujñāto guruṇā bhuñjīta // (7) Par.?
aharahaḥ samidādhānaṃ bhikṣācaraṇam adhaḥśayyā guruśuśrūṣeti brahmacāriṇo nityāni // (8) Par.?
Duration=0.013829946517944 secs.