Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Gorakṣaśataka
Haṭhayogapradīpikā
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 5.0 yāvad anv antarikṣaṃ yāvad anu vāyus tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate 'ntarikṣasya ca vāyoś ca ya evam etāṃ prāṇasya vibhūtiṃ veda //
Atharvaveda (Paippalāda)
AVP, 4, 34, 1.1 vāyoḥ savitur vidathāni manmahe yāv ātmanvad viśatho yau ca rakṣathaḥ /
AVP, 5, 14, 5.1 urugāyo 'si vāyoḥ prāṇena saṃmitaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 25, 1.1 vāyoḥ savitur vidathāni manmahe yāv ātmanvad viśatho yau ca rakṣathaḥ /
AVŚ, 6, 51, 1.1 vāyoḥ pūtaḥ pavitreṇa pratyaṅ somo ati drutaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 11, 3.0 agner ayaṃ loko vāyor antarikṣam asāv indrasya //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 4.2 asya vāyoḥ sarvāṇi bhūtāni madhu /
Chāndogyopaniṣad
ChU, 2, 22, 1.4 mṛdu ślakṣṇaṃ vāyoḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 4.2 tad vāyoś cāpāṃ cānu vartma geyam //
JUB, 1, 2, 7.3 tad etad vāyoś caivāpāṃ cānu vartma geyam //
JUB, 1, 25, 6.2 sa udyann eva vāyoḥ pṛṣṭha ākramate /
JUB, 4, 13, 5.1 veti vāyor amṛtam apahatapāpma śuddham akṣaram /
Jaiminīyabrāhmaṇa
JB, 1, 26, 9.0 sa tato dhūmam eva rathaṃ samāsthāya vāyoḥ salokatām abhiprayāti //
JB, 1, 26, 16.0 vāyor devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
Kauśikasūtra
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 4, 1, 20.0 ambayo yanti vāyoḥ pūta iti ca śāntāḥ //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 16, 5.4 vāyoḥ stokānāṃ prayutā dveṣāṃsi /
MS, 1, 9, 2, 12.0 vāg vāyoḥ patnī //
MS, 2, 3, 8, 7.1 vāyoḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ /
MS, 2, 8, 13, 8.0 vāyor yāny asi //
MS, 2, 8, 13, 9.0 vāyor vāyoyāny asi //
MS, 3, 11, 7, 3.1 vāyoḥ pūtaḥ pavitreṇa prāk somo atidrutaḥ /
MS, 3, 11, 7, 4.1 vāyoḥ pūtaḥ pavitreṇa pratyak somo atisrutaḥ /
MS, 3, 16, 5, 7.1 vāyoḥ savitur vidathāni manmahe yā ātmanvad bibhṛto yau ca rakṣataḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 3.0 vāyoṣṭvā tejasā pratigṛhṇāmi nakṣatrāṇāṃ tvāṃ rūpeṇa pratigṛhṇāmi sūryasya tvā varcasā pratigṛhṇāmi //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 16.0 kruṣṭaḥ prājāpatyo brāhmo vā vaiśvadevo vādityānāṃ prathamaḥ sādhyānāṃ dvitīyo 'gnes tṛtīyo vāyoś caturthaḥ saumo mandro mitrāvaruṇayor atisvāryaḥ //
Taittirīyasaṃhitā
TS, 6, 1, 1, 28.0 vāyor vātapānam //
Taittirīyāraṇyaka
TĀ, 2, 15, 7.1 tasmāt svādhyāyo 'dhyetavyo yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavaty agner vāyor ādityasya sāyujyaṃ gacchati tad eṣābhyuktā //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 19, 12.0 vāyor dhīmahi prāṇānme pāhi svāhā śamīm //
Vaitānasūtra
VaitS, 5, 3, 7.1 vāyoḥ pūta iti somātipūtasya pāvyamānām //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 3.0 dakṣiṇapūrvābhyām ārohed vāyoṣṭvā vīryeṇa ārohāmīndrasya ojasādhipatyeneti //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 8, 2.0 agne rūpaṃ sparśā vāyor ūṣmāṇa ādityasya svarāḥ //
Ṛgveda
ṚV, 1, 113, 18.2 vāyor iva sūnṛtānām udarke tā aśvadā aśnavat somasutvā //
ṚV, 1, 169, 4.2 stutaś ca yās te cakananta vāyo stanaṃ na madhvaḥ pīpayanta vājaiḥ //
ṚV, 5, 43, 9.1 pra tavyaso namauktiṃ turasyāham pūṣṇa uta vāyor adikṣi /
ṚV, 6, 37, 3.2 abhi śrava ṛjyanto vaheyur nū cin nu vāyor amṛtaṃ vi dasyet //
ṚV, 6, 45, 32.1 yasya vāyor iva dravad bhadrā rātiḥ sahasriṇī /
ṚV, 7, 62, 4.2 mā heᄆe bhūma varuṇasya vāyor mā mitrasya priyatamasya nṛṇām //
ṚV, 8, 102, 13.2 vāyor anīke asthiran //
ṚV, 9, 13, 1.2 vāyor indrasya niṣkṛtam //
ṚV, 9, 86, 20.2 tritasya nāma janayan madhu kṣarad indrasya vāyoḥ sakhyāya kartave //
ṚV, 9, 97, 25.1 arvāṁ iva śravase sātim acchendrasya vāyor abhi vītim arṣa /
ṚV, 10, 136, 5.1 vātasyāśvo vāyoḥ sakhātho deveṣito muniḥ /
Carakasaṃhitā
Ca, Sū., 12, 8.1 tacchrutvā baḍiśavacanam avitatham ṛṣigaṇair anumatamuvāca vāyorvido rājarṣiḥ evametat sarvam anapavādaṃ yathā bhagavānāha /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 12, 16.2 vāyoścaturvidhaṃ karma pṛthak ca kaphapittayoḥ //
Ca, Sū., 18, 49.2 samo mokṣo gatimatāṃ vāyoḥ karmāvikārajam //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 20, 12.0 sarveṣvapi khalveteṣu vātavikāreṣūkteṣvanyeṣu cānukteṣu vāyor idam ātmarūpam apariṇāmi karmaṇaśca svalakṣaṇaṃ yadupalabhya tadavayavaṃ vā vimuktasaṃdehā vātavikāramevādhyavasyanti kuśalāḥ tadyathā raukṣyaṃ śaityaṃ lāghavaṃ vaiśadyaṃ gatiramūrtatvam anavasthitatvaṃ ceti vāyorātmarūpāṇi evaṃvidhatvācca vāyoḥ karmaṇaḥ svalakṣaṇamidamasya bhavati taṃ taṃ śarīrāvayavamāviśataḥ tadyathā sraṃsabhraṃśavyāsasaṅgabhedasādaharṣatarṣakampavartacālatodavyathāceṣṭādīni tathā kharaparuṣaviśadasuṣirāruṇavarṇakaṣāyavirasamukhatvaśoṣaśūlasuptisaṃkocanastambhanakhañjatādīni ca vāyoḥ karmāṇi tairanvitaṃ vātavikāram evādhyavasyet //
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 28, 33.2 śākhā muktvā malāḥ koṣṭhaṃ yānti vāyośca nigrahāt //
Ca, Nid., 3, 7.0 sa prakupito vāyurmahāsroto 'nupraviśya raukṣyāt kaṭhinībhūtam āplutya piṇḍito 'vasthānaṃ karoti hṛdi bastau pārśvayornābhyāṃ vā sa śūlamupajanayati granthīṃścānekavidhān piṇḍitaścāvatiṣṭhate sa piṇḍitatvād gulma ityabhidhīyate sa muhurādhamati muhuralpatvamāpadyate aniyatavipulāṇuvedanaśca bhavati calatvādvāyoḥ muhuḥ pipīlikāsampracāra ivāṅgeṣu todabhedasphuraṇāyāmasaṅkocasuptiharṣapralayodayabahulaḥ tadāturaḥ sūcyeva śaṅkuneva cābhisaṃviddham ātmānaṃ manyate api ca divasānte jvaryate śuṣyati cāsyāsyam ucchvāsaścoparudhyate hṛṣyanti cāsya romāṇi vedanāyāḥ prādurbhāve plīhāṭopāntrakūjanāvipākodāvartāṅgamardamanyāśiraḥśaṅkhaśūlabradhnarogāś cainamupadravanti kṛṣṇāruṇaparuṣatvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātagulmaḥ //
Ca, Nid., 4, 37.1 sa prakupitastathāvidhe śarīre visarpan yadā vasāmādāya mūtravahāni srotāṃsi pratipadyate tadā vasāmehamabhinirvartayati yadā punarmajjānaṃ mūtrabastāvākarṣati tadā majjameham abhinirvartayati yadā tu lasīkāṃ mūtrāśaye 'bhivahanmūtramanubandhaṃ cyotayati lasīkātibahutvād vikṣepaṇācca vāyoḥ khalvasyātimūtrapravṛttisaṅgaṃ karoti tadā sa matta iva gajaḥ kṣaratyajasraṃ mūtramavegaṃ taṃ hastimehinamācakṣate ojaḥ punarmadhurasvabhāvaṃ tad yadā raukṣyādvāyuḥ kaṣāyatvenābhisaṃsṛjya mūtrāśaye 'bhivahati tadā madhumehaṃ karoti //
Ca, Nid., 6, 4.4 tasya yo 'ṃśaḥ śarīrasandhīnāviśati tenāsya jṛmbhāṅgamardo jvaraścopajāyate yastvāmāśayamabhyupaiti tena rogā bhavanti urasyā arocakaśca yaḥ kaṇṭhamabhiprapadyate kaṇṭhastenoddhvaṃsyate svaraścāvasīdati yaḥ prāṇavahāni srotāṃsyanveti tena śvāsaḥ pratiśyāyaśca jāyate yaḥ śirasyavatiṣṭhate śirastenopahanyate tataḥ kṣaṇanāccaivoraso viṣamagatitvācca vāyoḥ kaṇṭhasya coddhvaṃsanāt kāsaḥ satatamasya saṃjāyate sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitāgamanāccāsya daurbalyamupajāyate evamete sāhasaprabhavāḥ sāhasikamupadravāḥ spṛśanti /
Ca, Śār., 8, 41.12 tadāsthāpanamasyāḥ saha vātamūtrapurīṣair nirharatyaparāmāsaktāṃ vāyor evāpratilomagatvāt /
Ca, Cik., 3, 320.2 āśvāseneṣṭalābhena vāyoḥ praśamanena ca //
Lalitavistara
LalVis, 3, 25.3 kiṃ kāraṇam tathā hi pāṇḍavakulaprasūtaiḥ kulavaṃśo 'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati bhīmaseno vāyoḥ arjuna indrasya nakulasahadevāvaśvinoriti /
Mahābhārata
MBh, 1, 1, 70.2 dharmasya vāyoḥ śakrasya devayośca tathāśvinoḥ /
MBh, 1, 142, 24.4 balam āhārayāmāsa yad vāyor jagataḥ kṣaye /
MBh, 1, 222, 3.1 saṃśayo hyagnir āgacched dṛṣṭaṃ vāyor nivartanam /
MBh, 1, 223, 7.2 ātmāsi vāyoḥ pavanaḥ śarīram uta vīrudhām /
MBh, 2, 17, 18.2 sarvabhūtātmabhūtasya vāyor iva śarīriṇaḥ //
MBh, 2, 69, 18.1 vāyor balaṃ viddhi sa tvaṃ bhūtebhyaścātmasaṃbhavam /
MBh, 3, 31, 28.1 yathā vāyos tṛṇāgrāṇi vaśaṃ yānti balīyasaḥ /
MBh, 3, 159, 15.1 yathā jiṣṇur mahendrasya yathā vāyor vṛkodaraḥ /
MBh, 3, 168, 6.1 dhārāṇāṃ ca nipātena vāyor visphūrjitena ca /
MBh, 3, 168, 10.2 śailena ca mahāstreṇa vāyor vegam adhārayam //
MBh, 3, 168, 12.2 astrāṇāṃ ghorarūpāṇām agner vāyos tathāśmanām //
MBh, 3, 228, 28.2 prāvṛṣīva mahāvāyor uddhatasya viśāṃ pate //
MBh, 5, 55, 13.2 ṛśyaprakhyā bhīmasenasya vāhā raṇe vāyostulyavegā babhūvuḥ //
MBh, 5, 55, 15.2 samā vāyor balavantastarasvino vahanti vīraṃ vṛtraśatruṃ yathendram //
MBh, 5, 181, 32.1 tato vāyoḥ prakampācca sūryasya ca marīcibhiḥ /
MBh, 6, 6, 6.3 śabdaḥ sparśaśca vāyostu ākāśe śabda eva ca //
MBh, 6, BhaGī 6, 34.2 tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram //
MBh, 8, 48, 9.1 kāntyā śaśāṅkasya javena vāyoḥ sthairyeṇa meroḥ kṣamayā pṛthivyāḥ /
MBh, 12, 51, 6.2 sapta mārgā niruddhāste vāyor amitatejasaḥ //
MBh, 12, 132, 6.2 dhūmo vāyor iva vaśaṃ balaṃ dharmo 'nuvartate //
MBh, 12, 150, 20.1 nyagbhāvaṃ paramaṃ vāyoḥ śalmale tvam upāgataḥ /
MBh, 12, 150, 24.1 mama tejobalaṃ vāyor bhīmam api hi nārada /
MBh, 12, 150, 27.3 na hi vāyor balenāsti bhūtaṃ tulyabalaṃ kvacit //
MBh, 12, 150, 33.2 bravīmyeṣa svayaṃ vāyostava durbhāṣitaṃ bahu //
MBh, 12, 150, 35.2 te hi jānanti vāyośca balam ātmana eva ca //
MBh, 12, 150, 36.2 tvaṃ tu mohānna jānīṣe vāyor balam anantakam //
MBh, 12, 151, 14.2 asamartho hyahaṃ vāyor balena balavān hi saḥ //
MBh, 12, 151, 25.1 etacchrutvā vaco vāyoḥ śalmalir vrīḍitastadā /
MBh, 12, 178, 2.2 vāyor gatim ahaṃ brahman kīrtayiṣyāmi te 'nagha /
MBh, 12, 187, 8.2 vāyostvaksparśaceṣṭāśca vāg ityetaccatuṣṭayam //
MBh, 12, 225, 9.1 vāyor api guṇaṃ sparśam ākāśaṃ grasate yadā /
MBh, 12, 228, 23.1 pṛthivīṃ kampayatyeko guṇo vāyor iti smṛtaḥ /
MBh, 12, 239, 12.1 vāyoḥ sparśo raso 'dbhyaśca jyotiṣo rūpam ucyate /
MBh, 12, 247, 6.1 vāyor aniyamaḥ sparśo vādasthānaṃ svatantratā /
MBh, 12, 290, 88.2 guṇān vāyośca dharmātmaṃstejasaśca guṇān punaḥ //
MBh, 12, 310, 14.1 agner bhūmer apāṃ vāyor antarikṣasya cābhibho /
MBh, 12, 315, 26.2 ākhyātum arhati bhavān vāyoḥ sarvaṃ viceṣṭitam //
MBh, 12, 315, 56.2 vāyor vāyubhayaṃ hyuktaṃ brahma tat pīḍitaṃ bhavet //
MBh, 12, 320, 33.1 agner bhūmer apāṃ vāyor antarikṣasya caiva ha /
MBh, 12, 336, 21.2 vāyoḥ sakāśāt prāptaśca ṛṣibhir vighasāśibhiḥ //
MBh, 13, 110, 94.1 vāyor uśanasaścaiva rudralokaṃ ca gacchati /
MBh, 13, 137, 26.1 vāyor vā sadṛśaṃ kiṃcid brūhi tvaṃ brāhmaṇottamam /
MBh, 14, 49, 48.2 vāyoścāpi guṇaḥ sparśaḥ sparśaśca bahudhā smṛtaḥ //
Manusmṛti
ManuS, 9, 300.1 indrasyārkasya vāyoś ca yamasya varuṇasya ca /
Rāmāyaṇa
Rām, Bā, 31, 15.1 tasya tad vacanaṃ śrutvā vāyor akliṣṭakarmaṇaḥ /
Rām, Ār, 11, 18.2 dhātur vidhātuḥ sthānaṃ ca vāyoḥ sthānaṃ tathaiva ca //
Rām, Su, 35, 42.2 vāyor iva gatiṃ cāpi tejaścāgnir ivādbhutam //
Rām, Su, 66, 9.2 śaktiḥ syād vainateyasya vāyor vā tava vānagha //
Rām, Yu, 59, 98.1 tataḥ sa vāyor vacanaṃ niśamya saumitrir indrapratimānavīryaḥ /
Rām, Utt, 26, 7.1 geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ /
Saundarānanda
SaundĀ, 16, 12.1 apāṃ dravatvaṃ kaṭhinatvamurvyā vāyoścalatvaṃ dhruvamauṣṇyamagneḥ /
Vaiśeṣikasūtra
VaiśSū, 2, 1, 14.1 vāyor vāyusaṃmūrcchanaṃ nānātve liṅgam //
VaiśSū, 5, 2, 14.0 agnerūrdhvajvalanaṃ vāyośca tiryakpavanamaṇumanasoścādyaṃ karmetyadṛṣṭakāritāni //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 29.2 vāyor anyatra tajjāṃs tu tair evotkramayojitaiḥ //
AHS, Sū., 12, 19.2 uṣṇena yuktā rūkṣādyā vāyoḥ kurvanti saṃcayam //
AHS, Sū., 12, 24.2 cayaprakopapraśamā vāyor grīṣmādiṣu triṣu //
AHS, Sū., 12, 51.2 karmāṇi vāyoḥ pittasya dāharāgoṣmapākitāḥ //
AHS, Sū., 13, 18.2 vṛddhyābhiṣyandanāt pākāt koṣṭhaṃ vāyoś ca nigrahāt //
AHS, Sū., 14, 7.2 bṛṃhaṇaṃ śamanaṃ tv eva vāyoḥ pittānilasya ca //
AHS, Śār., 3, 11.1 kaphāmapittapakvānāṃ vāyor mūtrasya ca smṛtāḥ /
AHS, Nidānasthāna, 3, 21.2 hetubhedāt pratīghātabhedo vāyoḥ saraṃhasaḥ //
AHS, Nidānasthāna, 16, 31.1 vāyorāvaraṇaṃ cāto bahubhedaṃ pravakṣyate /
AHS, Nidānasthāna, 16, 49.2 iti dvāviṃśatividhaṃ vāyorāvaraṇaṃ viduḥ //
AHS, Cikitsitasthāna, 6, 1.4 laṅghanaṃ prāg ṛte vāyor vamanaṃ tatra yojayet //
AHS, Cikitsitasthāna, 8, 10.1 bahvarśasaḥ sudagdhasya syād vāyoranulomatā /
AHS, Cikitsitasthāna, 9, 122.1 vāyoranantaraṃ pittaṃ pittasyānantaraṃ kapham /
AHS, Utt., 26, 49.2 mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye //
Bodhicaryāvatāra
BoCA, 7, 75.1 yathaiva tūlakaṃ vāyorgamanāgamane vaśam /
Kūrmapurāṇa
KūPur, 1, 39, 5.2 svarlokaḥ sa samākhyātastatra vāyostu nemayaḥ //
KūPur, 1, 39, 7.1 tathā parivahaścordhvaṃ vāyorvai sapta nemayaḥ /
KūPur, 1, 44, 21.1 tasyā uttaradigbhāge vāyorapi mahāpurī /
Liṅgapurāṇa
LiPur, 1, 48, 25.1 vāyoścaiva tu rudrasya śarvālayasamantataḥ /
LiPur, 1, 50, 15.1 vaivasvatasya somasya vāyornāgādhipasya ca /
LiPur, 1, 53, 36.2 āvahādyā niviṣṭāstu vāyorvai sapta nemayaḥ //
LiPur, 1, 53, 38.1 dvijāḥ parivahaśceti vāyorvai sapta nemayaḥ /
LiPur, 1, 70, 33.1 jyotirutpadyate vāyos tadrūpaguṇam ucyate /
LiPur, 1, 70, 51.1 pṛthivyāmeva taṃ vidyād apāṃ vāyoś ca saṃśrayāt /
LiPur, 1, 84, 62.1 vāyor yaṣṭiṃ kuberasya gadāṃ lokaprapūjitām /
LiPur, 2, 18, 42.1 brahmaṇo janakaṃ viṣṇorvahnervāyoḥ sadāśivam /
LiPur, 2, 46, 4.1 vāyoḥ somasya yakṣasya kuberasyāmitātmanaḥ /
LiPur, 2, 55, 10.1 samastavyastayogena jayo vāyoḥ prakīrtitaḥ /
Matsyapurāṇa
MPur, 93, 47.2 krāṇā śiśurmahīnāṃ ca vāyormantraḥ prakīrtitaḥ //
MPur, 123, 51.1 daśādhikaṃ tathākāśaṃ vāyorbhūtānyadhārayat /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 12, 3.0 tataḥ prāṇarecanasya vāyoḥ kaṇṭhadeśe purupuruśabdaḥ kartavyaḥ //
Suśrutasaṃhitā
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 15, 11.1 purīṣakṣaye hṛdayapārśvapīḍā saśabdasya ca vāyor ūrdhvagamanaṃ kukṣau saṃcaraṇaṃ ca mūtrakṣaye vastitodo 'lpamūtratā ca atrāpi svayonivardhanadravyāṇi pratīkāraḥ /
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 7.1 ekāntahitānyekāntāhitāni ca prāgupadiṣṭāni hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 21, 31.1 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ //
Su, Sū., 21, 32.1 evaṃ prakupitānāṃ prasaratāṃ ca vāyor vimārgagamanāṭopau oṣacoṣaparidāhadhūmāyanāni pittasya arocakāvipākāṅgasādāśchardiś ceti śleṣmaṇo liṅgāni bhavanti tatra tṛtīyaḥ kriyākālaḥ //
Su, Sū., 42, 5.1 tatra vāyor ātmaivātmā pittamāgneyaṃ śleṣmā saumya iti //
Su, Nid., 1, 4.1 vāyoḥ prakṛtibhūtasya vyāpannasya ca kopanaiḥ /
Su, Nid., 1, 43.1 kṣipraṃ raktaṃ duṣṭimāyāti tacca vāyor mārgaṃ saṃruṇaddhyāśu yātaḥ /
Su, Nid., 5, 16.2 vāyoḥ prakopāt parisarpamekaṃ śeṣāṇi pittaprabhavāṇi vidyāt //
Su, Śār., 2, 53.1 malālpatvādayogācca vāyoḥ pakvāśayasya ca /
Su, Śār., 2, 54.2 vāyor mārganirodhācca na garbhasthaḥ praroditi //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Cik., 2, 63.2 mṛdukriyārthaṃ śakṛto vāyoścādhaḥpravṛttaye //
Su, Cik., 5, 4.1 tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgamāvṛtya vātena sahaikībhūtaṃ yugapad vātaraktanimittāṃ vedanāṃ janayatīti vātaraktam /
Su, Cik., 20, 62.1 vinirgamārthaṃ vāyośca svedayecca muhurmuhuḥ /
Su, Cik., 24, 125.2 sthitaśca hāniṃ śukrasya vāyoḥ kopaṃ ca vindati //
Su, Cik., 24, 128.1 upadaṃśastathā vāyoḥ kopaḥ śukrasya ca kṣayaḥ /
Su, Cik., 34, 8.1 asnigdhasvinnenālpaguṇaṃ vā bheṣajam upayuktamalpān doṣān hanti tatra vamane doṣaśeṣo gauravamutkleśaṃ hṛdayāviśuddhiṃ vyādhivṛddhiṃ ca karoti tatra taṃ yathāyogaṃ pāyayitvā vāmayeddṛḍhataraṃ virecane tu gudaparikartanamādhmānaṃ śirogauravam aniḥsaraṇaṃ vā vāyor vyādhivṛddhiṃ ca karoti tam upapādya bhūyaḥ snehasvedābhyāṃ virecayeddṛḍhataraṃ dṛḍhaṃ bahupracalitadoṣaṃ vā tṛtīye divase 'lpaguṇaṃ ceti //
Su, Cik., 35, 30.1 vāyor viṣahate vegaṃ nānyā basterṛte kriyā /
Su, Cik., 37, 87.2 gururāmāśayaḥ śūlaṃ vāyoścāpratisaṃcaraḥ //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Utt., 17, 69.2 vāyor bhayāt tryahādūrdhvaṃ svedayedakṣi pūrvavat //
Su, Utt., 42, 10.1 hṛtkukṣiśūlaṃ mukhakaṇṭhaśoṣo vāyor nirodho viṣamāgnitā ca /
Su, Utt., 55, 13.2 kaṇṭhāsyapūrṇatvamatīva todaḥ kūjaśca vāyoruta vāpravṛttiḥ //
Su, Utt., 55, 19.2 vāyoḥ kriyā vidhātavyāḥ svamārgapratipattaye //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.3 yato 'gner ūrdhvaṃ jvalanaṃ bhavati tad eva lāghavaṃ kasyacit tiryaggamane hetur yathā vāyoḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 10, 1.0 yadi khalvayaṃ kṣityādisparśo 'bhaviṣyad gandharasarūpaiḥ sahopalabhemahi na caivam tasmāt pṛthivyādivyatiriktasya vāyor liṅgam //
VaiSūVṛ zu VaiśSū, 2, 1, 13, 1.0 paramāṇulakṣaṇasya vāyoradravyavattvena samavāyikāraṇarahitatvena nityatvamuktam //
VaiSūVṛ zu VaiśSū, 2, 1, 14.1, 1.0 tiryaggāmino vāyorvāyusaṃmūrcchanena vāyvantarasaṃśleṣeṇordhvagamanaṃ pravartate tata ūrdhvagamanāt saṃśleṣaḥ saṃśleṣād vāyoranekatvamanumīyate //
VaiSūVṛ zu VaiśSū, 2, 1, 14.1, 1.0 tiryaggāmino vāyorvāyusaṃmūrcchanena vāyvantarasaṃśleṣeṇordhvagamanaṃ pravartate tata ūrdhvagamanāt saṃśleṣaḥ saṃśleṣād vāyoranekatvamanumīyate //
VaiSūVṛ zu VaiśSū, 2, 1, 15, 1.0 yathā ayaṃ gauḥ iti goścakṣuṣā sannikarṣe sati pratyakṣeṇa viṣāṇādīni tadyogitayā dṛṣṭāni kadācilliṅgam naivaṃ tvacā vāyoḥ sannikarṣe sati ayaṃ vāyuriti pratyakṣeṇa tadguṇatayā sparśa upalabdho yenānupalabhyamānaṃ kadācid vāyumanumāpayet //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 1.0 ākāśādīnāmapi parokṣatvāt tatpratiṣedhena vāyorevāyaṃ sparśa ityayaṃ viśeṣa etasmāt sāmānyatodṛṣṭānnāvagamyate //
VaiSūVṛ zu VaiśSū, 2, 1, 16, 2.0 vibhūnāṃ sparśavattve bhāvānāṃ pratighāta iti cet evaṃ tarhi vāyorevāyaṃ bhavatprasiddhasya sparśo na daśamasya dravyasyeti kathaṃ jñāyate //
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 3.0 ato vāyoreva sparśaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 7, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve kālasya //
VaiSūVṛ zu VaiśSū, 3, 2, 2, 1.0 yathā adravyavattvāt paramāṇuvāyordravyatvaṃ nityatvaṃ ca evaṃ manasaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
VaiSūVṛ zu VaiśSū, 3, 2, 5, 1.0 adravyavattvāt paramāṇuvāyoriva dravyatvanityatve //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 5, 2, 13.1, 1.0 yathā nodanābhighātasaṃyuktasaṃyogādṛṣṭebhyaḥ pṛthivyāṃ karma tathā tejaso vāyośca //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 2.0 tasmādagner ūrdhvajvalanaṃ vāyośca tiryakpavanam aṇūnāṃ copasarpaṇakarma manasaścādyaṃ karma etāni prāṇināmadṛṣṭena kṛtāni //
Viṣṇupurāṇa
ViPur, 1, 15, 51.2 mamāpatyaṃ tathā vāyoḥ pramlocātanayā ca sā //
ViPur, 2, 14, 32.2 abhedavyāpino vāyostathā tasya mahātmanaḥ //
ViPur, 5, 21, 16.3 dadau so 'pi sudharmākhyāṃ sabhāṃ vāyoḥ puraṃdaraḥ //
ViPur, 6, 4, 24.1 vāyor api guṇaṃ sparśam ākāśaṃ grasate tataḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 34.1, 1.1 koṣṭhyasya vāyor nāsikāpuṭābhyāṃ prayatnaviśeṣād vamanaṃ pracchardanam /
YSBhā zu YS, 2, 49.1, 1.1 satyāsanajaye bāhyasya vāyor ācamanaṃ śvāsaḥ //
YSBhā zu YS, 2, 49.1, 2.1 kauṣṭhyasya vāyor niḥsāraṇaṃ praśvāsaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 76.2 vāyoś ca sparśanaṃ ceṣṭāṃ vyūhanaṃ raukṣyam eva ca //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 14.2 sapālo yadvaśe loko vāyoriva ghanāvaliḥ //
BhāgPur, 2, 6, 2.1 sarvāsūnāṃ ca vāyośca tannāse paramāyaṇe /
BhāgPur, 2, 6, 4.1 tvag asya sparśavāyośca sarvamedhasya caiva hi /
BhāgPur, 3, 1, 22.1 tasyāṃ tritasyośanaso manoś ca pṛthor athāgner asitasya vāyoḥ /
BhāgPur, 3, 26, 37.2 sarvendriyāṇām ātmatvaṃ vāyoḥ karmābhilakṣaṇam //
BhāgPur, 3, 26, 47.2 vāyor guṇaviśeṣo 'rtho yasya tat sparśanaṃ viduḥ //
BhāgPur, 4, 10, 2.1 ilāyāmapi bhāryāyāṃ vāyoḥ putryāṃ mahābalaḥ /
Bhāratamañjarī
BhāMañj, 13, 658.2 vinaṣṭaḥ spardhayā vāyormahāñśalmalipādapaḥ //
Garuḍapurāṇa
GarPur, 1, 160, 52.1 krameṇa vāyoḥ saṃsargātpittaṃ yoniṣu sañcayam /
GarPur, 1, 167, 30.1 vāyorāvaraṇaṃ vāto bahubhedaṃ pracakṣate /
GarPur, 1, 168, 9.2 vāyorliṅgāni tairyuktaṃ rogaṃ vātātmakaṃ vadet //
Kālikāpurāṇa
KālPur, 56, 58.1 vāyor iva matistasya bhaved anyair avāritā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 5.0 nanu mṛtaśarīre'pi prāṇādyātmakasya vāyorūṣmarūpasya ca tejaso'pagamān na jīvāvasthāyāmiva śarīrārambhakabhūtasadbhāvas tasmād atrācetanatvam yac ca tat sati sattvam anaikāntikīkartum aśaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 1.2 koṣṭhasthasya vāyorbāhyadvādaśāntaṃ yāvad yatprāpaṇaṃ saiṣā prāṇasya vṛttirvyāpāraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 3.1 iha pratisaṃskartṛsūtraṃ nāstvevetyeke anye tvastīti bhāṣante yathā ca tadasti tathehaiva naikaṭyena kathayiṣyāmaḥ ekīyasūtraṃ yathā tatra lohitakapilapāṇḍupītanīlaśukleṣvavanipradeśeṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṃkhyamudakāni bhavantītyeke bhāṣante iti śiṣyasūtraṃ yathā vāyoḥ prakṛtibhūtasya vyāpannasya ca lakṣaṇam /
Rasārṇava
RArṇ, 18, 27.1 tejo'dhike tathā tejaḥ vāyorapyadhiko balī /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 59.0 nanu vāyordravyatvaṃ nāsti tatsvarūpagrāhakapramāṇābhāvāt //
SarvSund zu AHS, Sū., 9, 1.2, 60.0 sparśopalabdher vāyor astitvamucyata iti cet tadapi na yato 'dhunaivoktaṃ khādvāyuriti //
SarvSund zu AHS, Sū., 9, 1.2, 61.0 gaganasya ca sparśābhāvād vāyor apy asparśavattvaṃ kāraṇaguṇapūrvakatvāt kāryasya //
SarvSund zu AHS, Sū., 9, 1.2, 73.0 yastu vāyoḥ sparśaḥ sa pattracalanaśākhābhañjanādikarmasamavāyī //
SarvSund zu AHS, Sū., 9, 1.2, 76.0 tasmādvāyor viśiṣṭasparśavattvād astitvam anumīyate //
Skandapurāṇa
SkPur, 13, 38.2 balaṃ vāyostathānyeṣāṃ tasminsarvadivaukasām /
Tantrāloka
TĀ, 8, 53.2 vāyorgandhavatī tasyā dakṣiṇe kinnarāḥ punaḥ //
TĀ, 8, 206.2 prāṇasya bhuvanaṃ vāyordaśadhā daśadhā tu tat //
TĀ, 8, 412.1 ityaṣṭakaṃ jale 'gnau vahnyatiguhyadvayaṃ maruti vāyoḥ /
Ānandakanda
ĀK, 1, 19, 29.1 śleṣmakṣayaścānudinaṃ tasmādvāyoścayo bhavet /
ĀK, 1, 19, 37.1 śleṣmā kṣīṇataro vāyoḥ kopaḥ pittacayastadā /
ĀK, 1, 20, 35.2 vāyoḥ saṃdhāraṇājjñānaṃ jñānānmokṣaḥ prajāyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 13.0 ete ca kālasvabhāvamārgaparigrahā yathāsambhavaṃ boddhavyāḥ na hi some mārgaparigrahaḥ kiṃcid viśeṣamāvahati vāyośca mārgaparigraha eva nāsti //
ĀVDīp zu Ca, Sū., 6, 6, 6.0 tīvrāśca rūkṣāśca tīvrarūkṣāḥ yadi vā tīvraṃ raukṣyaṃ yeṣāṃ te tīvrarūkṣāḥ etaccādāne tīvreṇa raviṇā sambandhād vāyorbhavati yogavāhitvādvāyoḥ //
ĀVDīp zu Ca, Sū., 6, 6, 6.0 tīvrāśca rūkṣāśca tīvrarūkṣāḥ yadi vā tīvraṃ raukṣyaṃ yeṣāṃ te tīvrarūkṣāḥ etaccādāne tīvreṇa raviṇā sambandhād vāyorbhavati yogavāhitvādvāyoḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 12.0 prakṛtiḥ kāraṇaṃ śabdakāraṇatvaṃ ca vāyor nityam ākāśānupraveśāt uktaṃ hi khādīnyabhidhāya teṣāmekaguṇaḥ pūrvo guṇavṛddhiḥ pare pare iti //
ĀVDīp zu Ca, Sū., 12, 8.5, 14.0 śravaṇamūlatvaṃ vāyoḥ karṇaśaṣkulīracanāviśeṣe vyāpriyamāṇatvāt mūlaṃ pradhānakāraṇam //
ĀVDīp zu Ca, Sū., 12, 8.5, 37.1 vāyur iha devatārūpo'bhipretaḥ tena tasya bhūtalacaturyugāntakarānilakaraṇam aviruddham evaṃ yadanyad apy anupapadyamānaṃ vāyos tadapi devatārūpatvenaiva samādheyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 38.0 samprati sāmānyena punaḥ kupitākupitasya vāyoḥ svarūpamucyate sa hi bhagavānityādi //
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
ĀVDīp zu Ca, Sū., 20, 12, 1.0 vāyoridamityādau vāyoridamātmarūpaṃ svarūpam //
ĀVDīp zu Ca, Sū., 20, 12, 1.0 vāyoridamityādau vāyoridamātmarūpaṃ svarūpam //
ĀVDīp zu Ca, Sū., 20, 12, 3.0 karmaṇaśceti vikṛtasya vāyoḥ karmaṇaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 7.0 evaṃvidhatvāditi raukṣyādiyuktatvād vāyoriti sambandhaḥ //
ĀVDīp zu Ca, Sū., 20, 12, 10.0 harṣaḥ vāyoranavasthitatvena prabhāvādvā kriyate //
ĀVDīp zu Ca, Sū., 26, 41, 4.0 plavanatvāditi gatimattvāt yadyapi gatiradho'pi syāt tathāpi laghutvaparigatagatir iha vāyor ūrdhvam eva gamanaṃ karoti yathā śālmalītulānām //
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
ĀVDīp zu Ca, Sū., 28, 33.2, 5.0 vāyornigrahāditi kṣepturvāyornigrahāt prākṛtaṃ sthānaṃ koṣṭhaṃ yāti //
ĀVDīp zu Ca, Sū., 28, 33.2, 5.0 vāyornigrahāditi kṣepturvāyornigrahāt prākṛtaṃ sthānaṃ koṣṭhaṃ yāti //
ĀVDīp zu Ca, Vim., 1, 22.4, 14.0 kaścit tu guṇo dravyāṇāṃ saṃskārādināpi nānyathā kriyate yathā vahner auṣṇyaṃ vāyoścalatvaṃ tailasya sneha ityādi //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 12.0 drutatvān mārutasya ceti śukraprerakasya vāyor abhidravaṇaśīlatvād ityarthaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 3.0 śabdavāhinī nāḍī dhamanī jīvanaṃ tanau ityato dhamanī jīvasākṣiṇīti prāṇavāyoḥ sākṣibhūtā ata eva kutracij jīvanāḍīti kathitā //
Gorakṣaśataka
GorŚ, 1, 100.1 yatheṣṭaṃ dhāraṇaṃ vāyor analasya pradīpanam /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 20.1 yatheṣṭaṃ dhāraṇaṃ vāyor analasya pradīpanam /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 34.2 pittavāyostatra vācyā laghunā gauraveṇa ca /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 13.1 vāyoḥ sakāśātskandena śrutametatpurātanam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 16.1 vāyoḥ sakāśācca mayā tenāpi ca maheśvarāt /
Uḍḍāmareśvaratantra
UḍḍT, 1, 22.2 yathā vāyoś cāṅkuśaṃ hi triśūlaṃ śūlapāṇinaḥ //