Occurrences

Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Divyāvadāna
Kirātārjunīya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Āyurvedadīpikā
Śukasaptati
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 1, 2.1 atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 3, 2.1 śrāvastyām anyatamaḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 6, 2.1 śrāvastyām anyatamo gṛhapatiḥ śreṣṭhī prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 10, 3.2 tatra ca śrāvastyām anyatamaḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 20, 1.2 tatra anyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tīrthyābhiprasannaś ca /
Carakasaṃhitā
Ca, Cik., 1, 3, 22.1 dhīmān yaśasvī vāksiddhaḥ śrutadhārī mahādhanaḥ /
Mahābhārata
MBh, 1, 84, 5.3 mahādhano yo yajate suyajñair yaḥ sarvavidyāsu vinītabuddhiḥ /
MBh, 1, 118, 9.1 tāṃ tathā śobhitāṃ mālyair vāsobhiśca mahādhanaiḥ /
MBh, 1, 118, 23.5 ghṛtāplutaistathā vastraiḥ prāvāraiśca mahādhanaiḥ /
MBh, 1, 124, 11.2 vipulān ucchrayopetāñ śibikāśca mahādhanāḥ //
MBh, 1, 132, 8.2 āyudhāgāram āśritya kārayethā mahādhanam //
MBh, 1, 175, 5.3 svayaṃvaro mahāṃstatra bhavitā sumahādhanaḥ //
MBh, 1, 190, 17.2 tathaiva vastrāṇi ca bhūṣaṇāni prabhāvayuktāni mahādhanāni //
MBh, 1, 192, 7.223 draupadīṃ bhūṣaṇaiḥ śubhrair bhūṣayitvā mahādhanaiḥ /
MBh, 1, 213, 54.2 āsavaiśca mahādhanaiḥ pītvā pītvā tu maireyān /
MBh, 1, 214, 19.1 bhakṣyair bhojyaiśca peyaiśca rasavadbhir mahādhanaiḥ /
MBh, 2, 28, 53.1 vāsāṃsi ca mahārhāṇi maṇīṃścaiva mahādhanān /
MBh, 2, 44, 13.2 sarve ca pṛthivīpālāḥ sabhā sā ca mahādhanā //
MBh, 2, 67, 8.3 mahādhanaṃ glahaṃ tvekaṃ śṛṇu me bharatarṣabha //
MBh, 3, 96, 12.1 paurukutsaṃ tato jagmus trasadasyuṃ mahādhanam /
MBh, 3, 118, 14.1 teṣūpavāsān vividhān upoṣya dattvā ca ratnāni mahādhanāni /
MBh, 3, 161, 26.2 śakreṇa dattāni dadau mahātmā mahādhanānyuttamarūpavanti /
MBh, 3, 242, 2.2 sauvarṇaṃ ca kṛtaṃ divyaṃ lāṅgalaṃ sumahādhanam //
MBh, 3, 243, 14.2 kadā tu taṃ kratuvaraṃ rājasūyaṃ mahādhanam /
MBh, 4, 1, 14.2 dharmaśīlo vadānyaśca vṛddhaśca sumahādhanaḥ /
MBh, 4, 5, 24.1 khaḍgāṃśca pītān dīrghāṃśca kalāpāṃśca mahādhanān /
MBh, 5, 55, 8.2 mahādhanāni divyāni mahānti ca laghūni ca //
MBh, 5, 84, 20.2 śivaṃ ca ramaṇīyaṃ ca sarvartu sumahādhanam //
MBh, 5, 193, 54.1 pūjayāmāsa vividhair gandhamālyair mahādhanaiḥ /
MBh, 6, 50, 53.2 paristomāśca prāsāśca ṛṣṭayaśca mahādhanāḥ //
MBh, 6, 53, 20.1 paristomaiḥ kuthābhiśca kambalaiśca mahādhanaiḥ /
MBh, 6, 92, 47.2 hatānām apaviddhāni kalāpāśca mahādhanāḥ //
MBh, 6, 92, 73.1 narendracūḍāmaṇibhir vicitraiśca mahādhanaiḥ /
MBh, 6, 109, 34.2 cikṣepa samare vīraḥ svarṇadaṇḍāṃ mahādhanām //
MBh, 6, 112, 133.1 kāñcanāni ca dāmāni patākāśca mahādhanāḥ /
MBh, 7, 98, 31.1 te śarair agnisaṃkāśaistomaraiśca mahādhanaiḥ /
MBh, 7, 113, 18.1 jātarūpapariṣkārair dhanurbhiḥ sumahādhanaiḥ /
MBh, 7, 123, 38.1 kuthābhiśca vicitrābhir varūthaiśca mahādhanaiḥ /
MBh, 7, 138, 14.1 mahādhanair ābharaṇaiśca divyaiḥ śastraiḥ pradīptair abhisaṃpatadbhiḥ /
MBh, 7, 140, 29.1 te tasya kavacaṃ bhittvā hemacitraṃ mahādhanam /
MBh, 8, 1, 12.1 niṣkair gobhir hiraṇyena vāsobhiś ca mahādhanaiḥ /
MBh, 8, 66, 33.1 mahādhanaṃ śilpivaraiḥ prayatnataḥ kṛtaṃ yad asyottamavarma bhāsvaram /
MBh, 9, 8, 21.1 bāhubhiścandanādigdhaiḥ sakeyūrair mahādhanaiḥ /
MBh, 9, 12, 19.2 tomaraṃ preṣayāmāsa svarṇadaṇḍaṃ mahādhanam //
MBh, 9, 13, 40.2 vajreṇeva yathā śṛṅgaṃ parvatasya mahādhanam //
MBh, 9, 36, 13.1 bhojayitvā dvijān kāmaiḥ saṃtarpya ca mahādhanaiḥ /
MBh, 12, 112, 58.2 mūrkhāṇāṃ paṇḍitā dveṣyā daridrāṇāṃ mahādhanāḥ /
MBh, 12, 119, 14.1 nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ /
MBh, 12, 165, 17.2 vajrānmahādhanāṃścaiva vaiḍūryājinarāṅkavān //
MBh, 13, 80, 23.1 nirmalābhiśca muktābhir maṇibhiśca mahādhanaiḥ /
MBh, 15, 47, 17.2 suvarṇaṃ rajataṃ gāś ca śayyāś ca sumahādhanāḥ //
Rāmāyaṇa
Rām, Ay, 12, 24.2 dadarśa paurān vividhān mahādhanān upasthitān dvāram upetya viṣṭhitān //
Rām, Ay, 32, 3.1 rūpājīvāśca śālinyo vaṇijaś ca mahādhanāḥ /
Rām, Ay, 83, 17.2 kāścit tatra vahanti sma yānayugyaṃ mahādhanam //
Rām, Ār, 4, 9.1 cāmaravyajane cāgrye rukmadaṇḍe mahādhane /
Rām, Ki, 42, 42.1 nistulābhiś ca muktābhir maṇibhiś ca mahādhanaiḥ /
Rām, Su, 9, 15.2 hāranūpurakeyūrair apaviddhair mahādhanaiḥ //
Rām, Yu, 109, 26.2 mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ //
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Amarakośa
AKośa, 2, 378.1 pattrorṇaṃ dhautakauśeyaṃ bahumūlyaṃ mahādhanam /
Divyāvadāna
Divyāv, 1, 2.0 asmāt parāntake vāsavagrāme balaseno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī //
Divyāv, 1, 523.0 tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam //
Divyāv, 1, 527.0 yadanena kāśyapasya samyaksambuddhasya stūpe kārāṃ kṛtvā praṇidhānaṃ kṛtam tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 2, 2.0 tena khalu samayena sūrpārake nagare bhavo nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 699.0 yat saṃghasyopasthānaṃ kṛtam tenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 8, 97.0 tena khalu samayena vārāṇasyāṃ priyaseno nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vaiśravaṇadhanapratispardhī //
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Divyāv, 10, 20.1 tasmiṃśca samaye vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaparivāraḥ //
Divyāv, 13, 2.1 tena khalu punaḥ samayena śiśumāragirau bodho nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 482.1 bhūtapūrvaṃ bhikṣavo 'nyatamasmin karvaṭake gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī //
Divyāv, 13, 499.1 yattūpakāraḥ kṛtaḥ anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 13, 501.1 yadanena pratyekabuddhe kārāḥ kṛtāḥ tenāḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 19, 2.1 rājagṛhe nagare subhadro nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ //
Divyāv, 19, 457.1 tasyānaṅgaṇo nāma gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 19, 581.1 yadvipaśyini tathāgate kārāṃ kṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātaḥ //
Divyāv, 20, 15.1 rājā bhikṣavaḥ kanakavarṇa āḍhyo mahādhano mahābhogaḥ //
Divyāv, 20, 34.1 atha rājñaḥ kanakavarṇasya muhūrtaṃ śocitvā etadabhavat ya ime āḍhyā mahādhanā mahābhogās te śakṣyanti yāpayitum //
Kirātārjunīya
Kir, 1, 38.1 purādhirūḍhaḥ śayanaṃ mahādhanaṃ vibodhyase yaḥ stutigītimaṅgalaiḥ /
Suśrutasaṃhitā
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Viṣṇupurāṇa
ViPur, 5, 5, 3.2 yadarthamāgatāstasmānnātra stheyaṃ mahādhanāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 17.2 mahādhanāni vāsāṃsi dadau hārān mahāmanāḥ //
BhāgPur, 2, 2, 11.1 vibhūṣitaṃ mekhalayāṅgulīyakair mahādhanairnūpurakaṅkaṇādibhiḥ /
BhāgPur, 3, 22, 23.1 śatarūpā mahārājñī pāribarhān mahādhanān /
BhāgPur, 4, 9, 38.2 vārtāhartur atiprīto hāraṃ prādān mahādhanam //
BhāgPur, 4, 10, 19.1 hārakeyūramukuṭairuṣṇīṣaiśca mahādhanaiḥ /
BhāgPur, 4, 21, 17.2 mahādhane dukūlāgrye paridhāyopavīya ca //
Bhāratamañjarī
BhāMañj, 1, 1148.1 utsave viśrute tasminvartamāne mahādhane /
BhāMañj, 8, 73.1 samudrakūlanilayaḥ purā vaiśyo mahādhanaḥ /
BhāMañj, 14, 138.1 vyāsājñayā tato rājño yajñayogyo mahādhanaḥ /
Kathāsaritsāgara
KSS, 1, 6, 47.2 kurvanvaṇijyāṃ kramaśaḥ sampanno 'smi mahādhanaḥ //
KSS, 2, 2, 13.2 mahādhano 'bhūt kiṃcāsya dinaiḥ putro 'pyajāyata //
KSS, 2, 5, 54.2 tasyāṃ ca dhanadattākhyo vaṇigāsīnmahādhanaḥ //
KSS, 3, 5, 16.2 purā ko'pi vaṇikputro mahādhanakulodgataḥ //
KSS, 4, 2, 60.1 nagaryāṃ valabhīnāmnyāṃ mahādhanavaṇiksutaḥ /
KSS, 5, 1, 85.2 tatra tu śrūyate rājñaḥ purodhāḥ sumahādhanaḥ //
KSS, 5, 1, 148.1 iha sthito dākṣiṇātyo rājaputro mahādhanaḥ /
Narmamālā
KṣNarm, 1, 98.2 khaṇḍasphuṭitanāsāgravāridhānīmahādhane //
KṣNarm, 1, 142.1 acirādatha saṃvṛtte gṛhe tasya mahādhane /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 23.2, 5.0 rasāyanaprabhāvād eva mahādhanatvam iti jñeyam //
Śukasaptati
Śusa, 12, 2.1 astyatra nalauḍāgrāme kulālo mahādhanaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 3, 142.2 tathā hi śāriputra sa puruṣa āḍhyaśca bhavenmahādhanaśca prabhūtakoṣṭhāgāraśca //
SDhPS, 3, 200.1 tadyathāpi nāma śāriputra sa puruṣastān kumārakāṃstasmād ādīptādagārānnirdhāvitān dṛṣṭvā kṣemasvastibhyāṃ parimuktānabhayaprāptāniti viditvā ātmānaṃ ca mahādhanaṃ viditvā teṣāṃ dārakāṇāmekameva yānamudāramanuprayacchet /
SDhPS, 4, 75.1 atha khalu tau dvau puruṣau sa ca daridrapuruṣo vetanaṃ gṛhītvā tasya mahādhanasya puruṣasyāntikāttasminneva niveśane saṃkāradhānaṃ śodhayeyuḥ //
SDhPS, 4, 76.1 tasyaiva ca mahādhanasya puruṣasya gṛhaparisare kaṭapalikuñcikāyāṃ vāsaṃ kalpayeyuḥ //