Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyabrāhmaṇa
AB, 2, 2, 5.0 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upastha iti yadi ca tiṣṭhāsi yadi ca śayāsai draviṇam evāsmāsu dhattād ity eva tad āha //
Atharvaveda (Paippalāda)
AVP, 1, 15, 2.2 sā mātur badhyatāṃ gṛhe atho bhrātur atho pituḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 2.2 sā mātur badhyatāṃ gṛhe 'tho bhrātur atho pituḥ //
AVŚ, 6, 116, 2.2 mātur yad ena iṣitaṃ na āgan yad vā pitā 'parāddho jihīḍe //
AVŚ, 7, 2, 1.1 atharvāṇaṃ pitaraṃ devabandhuṃ mātur garbhaṃ pitur asuṃ yuvānam /
AVŚ, 9, 10, 10.2 sa mātur yonā parivīto antar bahuprajā nirṛtir ā viveśa //
AVŚ, 12, 4, 32.2 dānena rājanyo vaśāyā mātur heḍam na gacchati //
AVŚ, 14, 2, 25.1 vitiṣṭhantāṃ mātur asyā upasthān nānārūpāḥ paśavo jāyamānāḥ /
AVŚ, 18, 2, 52.1 abhi tvorṇomi pṛthivyā mātur vastreṇa bhadrayā /
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 21.1 mātur ity eke tatpariharaṇāt //
BaudhDhS, 2, 3, 44.1 mātur alaṃkāraṃ duhitaraḥ sāṃpradāyikaṃ labherann anyad vā //
BaudhDhS, 2, 10, 1.9 oṃ mātuḥ pitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.10 oṃ mātuḥ prapitāmahān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.12 oṃ mātuḥ pitāmahīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 1.13 oṃ mātuḥ prapitāmahīḥ svadhā namas tarpayāmi //
BaudhDhS, 4, 8, 2.1 ācāryasya pitur mātur ātmanaś ca kriyām imām /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 9.1 athainaṃ māturupastha ādadhāti sīda tvaṃ māturasyā upasthe iti catasṛbhiḥ sahaṃsābhiḥ //
BaudhGS, 2, 1, 9.1 athainaṃ māturupastha ādadhāti sīda tvaṃ māturasyā upasthe iti catasṛbhiḥ sahaṃsābhiḥ //
BaudhGS, 2, 11, 34.9 mātuḥ pitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.10 mātuḥ prapitāmahebhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.12 mātuḥ pitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.13 mātuḥ prapitāmahībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 3, 2, 63.1 yan mātur duścaritaṃ tasmād enaṃ trāyata ity upadiśati mantrabrāhmaṇaṃ veda ity ācakṣate //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 4.1 athainaṃ mātur upastha ādadhāti /
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
Gautamadharmasūtra
GautDhS, 2, 5, 15.1 mātāpitros tat mātur vā //
GautDhS, 3, 10, 2.1 nivṛtte rajasi mātur jīvati cecchati //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 5.0 mātur asapiṇḍān //
GobhGS, 3, 6, 3.0 puṣṭikāmaḥ prathamajātasya vatsasya prāṅ mātuḥ pralehanājjihvayā lalāṭam ullihya nigired gavāṃ śleṣmāsīti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 11.1 athainaṃ mātur upastha ādadhāti //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 3.0 tābhyām anujñāto jāyāṃ vindetānagnikāṃ samānajātīyām asagotrāṃ mātur asapiṇḍāṃ jyāyasaḥ kanīyasīm //
JaimGS, 1, 20, 9.0 mātur abhāve tanmātrī //
Kauśikasūtra
KauśS, 2, 1, 17.0 prathamapravadasya mātur upasthe tālūni saṃpātān ānayati //
KauśS, 4, 5, 22.0 paścād agner mātur upasthe musalabudhnena navanītānvaktena triḥ pratīhāraṃ tālūni tāpayati //
KauśS, 13, 19, 6.0 amīṣāṃ mūrdhni sa mātuḥ putrayor ity anupūrvaṃ saṃpātān ānayati //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 2.0 snātaḥ kumāro 'laṃkṛtaḥ sarvasurabhigandhaiḥ mālyaiśca yathopapādaṃ mātur aṅkagato yā vānyā mātṛsthāne //
Khādiragṛhyasūtra
KhādGS, 3, 1, 44.0 puṣṭikāma eva prathamajātasya vatsasya prāṅ mātuḥ pralehanāl lalāṭam ullihya nigiret gavām iti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 2, 7, 8, 7.2 sīda tvaṃ mātur asyā upasthe viśvāny agne vayunāni vidvān /
MS, 2, 7, 10, 9.2 śeṣe mātur yathopasthe antar asyāṃ śivatamaḥ //
MS, 2, 7, 16, 10.4 pṛthivi pṛthivyāṃ sīda mātur mātari mātā /
MS, 2, 13, 10, 14.2 vipaśyanti paśavo jāyamānā nānārūpā mātur asyā upasthe //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.5 vipaśyanti paśavo jāyamānā nānārūpā māturasyā upasthe svāhā /
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 1.4 yad vā kṣayo mātur asyā upasthe /
Taittirīyasaṃhitā
TS, 1, 3, 14, 1.5 agnir hotā niṣasādā yajīyān upasthe mātuḥ surabhāv uloke /
TS, 5, 1, 9, 60.1 sīda tvam mātur asyā upastha iti tisṛbhir jātam upatiṣṭhate //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 2, 1.0 mātur asapiṇḍāṃ pitur asamānaṛṣigotrajātāṃ lakṣaṇasampannāṃ nagnikāṃ kanyāṃ varayitvā pañcāheṣu kulasya pariśuddhyai sapiṇḍaiḥ śrotriyaiḥ saha bhūtaṃ bhuñjīta //
VaikhGS, 3, 14, 10.0 jāyamāne mātur udakumbhaṃ dakṣiṇataḥ śirobhāge sthāpayitvā tatas tūryantīṃ pādato nidhāya yathaiva somaḥ pavata ity udaram abhimṛśet //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
Vasiṣṭhadharmasūtra
VasDhS, 4, 23.1 tannimittatvān mātur ity eke //
VasDhS, 17, 46.1 mātuḥ pāriṇeyaṃ striyo vibhajeran //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 15.1 sīda tvaṃ mātur asyā upasthe viśvāny agne vayunāni vidvān /
VSM, 12, 39.2 śeṣe mātur yathopasthe 'ntar asyāṃ śivatamaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 20.1 yaḥ pitur anujāyāḥ putraḥ purastād aśvaṃ tīrthāya nayati yo mātur anujāyāḥ putraḥ sa paścād anveti //
Āpastambadharmasūtra
ĀpDhS, 1, 21, 8.0 steyam ābhiśastyaṃ puruṣavadho brahmojjhaṃ garbhaśātanam mātuḥ pitur iti yonisaṃbandhe sahāpatye strīgamanaṃ surāpānam asaṃyogasaṃyogaḥ //
ĀpDhS, 2, 11, 16.0 mātuś ca yonisaṃbandhebhyaḥ //
ĀpDhS, 2, 15, 2.0 mātuś ca yonisaṃbandhebhyaḥ pituś cā saptamāt puruṣād yāvatā vā saṃbandho jñāyate teṣāṃ preteṣūdakopasparśanaṃ garbhān parihāpyāparisaṃvatsarān //
ĀpDhS, 2, 19, 2.0 anāyuṣyaṃ tv evaṃmukhasya bhojanaṃ mātur ity upadiśanti //
Āpastambagṛhyasūtra
ĀpGS, 15, 5.0 uttarayā māturupastha ādhāyottarayā dakṣiṇaṃ stanaṃ pratidhāpyottarābhyāṃ pṛthivīmabhimṛśyottareṇa yajuṣā saṃviṣṭam //
Āpastambaśrautasūtra
ĀpŚS, 16, 9, 14.1 sīda tvaṃ mātur asyā upastha iti tisṛbhir jātamukhyam upatiṣṭhate //
ĀpŚS, 16, 10, 17.1 sīda tvaṃ mātur asyā upastha iti tasyāṃ catasṛbhir ukhyaṃ sādayati //
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 20, 3, 7.2 mātur anujāyāḥ putraḥ paścāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 3.1 paścāt kārayiṣyamāṇo mātur upastha ānaḍuham gomayaṃ nave śarāve śamīparṇāni ca upanihitāni bhavanti //
ĀśvGS, 1, 17, 4.1 mātuḥ pitā dakṣiṇata ekaviṃśatikuśapiñjūlāny ādāya //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 10.3 atha yāvan na jāyate mātur vaiva tāvat prāṇam anu prāṇiti /
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
ŚBM, 13, 8, 3, 3.1 savitā te śarīrāṇi mātur upastha āvapatv iti savitaivāsyaitaccharīrāṇy asyai pṛthivyai mātur upastha āvapati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 7, 3.0 tato 'tīte daśāha utsaṅge mātuḥ kumārakaṃ sthāpayitvā //
ŚāṅkhGS, 5, 9, 6.0 evaṃ mātur bhrātur bhāryāyāḥ pūrvamāriṇyā ebhiḥ piṇḍaiḥ prakṣipya //
Ṛgveda
ṚV, 1, 61, 7.1 asyed u mātuḥ savaneṣu sadyo mahaḥ pitum papivāñ cārv annā /
ṚV, 1, 140, 9.1 adhīvāsam pari mātū rihann aha tuvigrebhiḥ satvabhir yāti vi jrayaḥ /
ṚV, 1, 159, 2.1 uta manye pitur adruho mano mātur mahi svatavas taddhavīmabhiḥ /
ṚV, 1, 164, 32.2 sa mātur yonā parivīto antar bahuprajā nirṛtim ā viveśa //
ṚV, 2, 5, 6.1 yadī mātur upa svasā ghṛtam bharanty asthita /
ṚV, 3, 8, 1.2 yad ūrdhvas tiṣṭhā draviṇeha dhattād yad vā kṣayo mātur asyā upasthe //
ṚV, 3, 29, 14.1 pra saptahotā sanakād arocata mātur upasthe yad aśocad ūdhani /
ṚV, 4, 1, 16.1 te manvata prathamaṃ nāma dhenos triḥ sapta mātuḥ paramāṇi vindan /
ṚV, 4, 5, 10.2 mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā //
ṚV, 4, 17, 12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna /
ṚV, 5, 1, 6.1 agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā u loke /
ṚV, 5, 19, 1.2 upasthe mātur vi caṣṭe //
ṚV, 5, 43, 14.1 mātuṣ pade parame śukra āyor vipanyavo rāspirāso agman /
ṚV, 6, 16, 35.1 garbhe mātuḥ pituṣ pitā vididyutāno akṣare /
ṚV, 6, 20, 8.2 ā tugraṃ śaśvad ibhaṃ dyotanāya mātur na sīm upa sṛjā iyadhyai //
ṚV, 6, 55, 5.1 mātur didhiṣum abravaṃ svasur jāraḥ śṛṇotu naḥ /
ṚV, 7, 81, 4.2 tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ //
ṚV, 8, 83, 8.2 mātur garbhe bharāmahe //
ṚV, 9, 69, 1.1 iṣur na dhanvan prati dhīyate matir vatso na mātur upa sarjy ūdhani /
ṚV, 9, 73, 5.1 pitur mātur adhy ā ye samasvarann ṛcā śocantaḥ saṃdahanto avratān /
ṚV, 9, 89, 1.2 sahasradhāro asadan ny asme mātur upasthe vana ā ca somaḥ //
ṚV, 10, 20, 2.2 yasya dharman svar enīḥ saparyanti mātur ūdhaḥ //
ṚV, 10, 32, 8.1 adyed u prāṇīd amamann imāhāpīvṛto adhayan mātur ūdhaḥ /
ṚV, 10, 79, 3.1 pra mātuḥ prataraṃ guhyam icchan kumāro na vīrudhaḥ sarpad urvīḥ /
Arthaśāstra
ArthaŚ, 1, 18, 11.1 mātuḥ parijanopagraheṇa vā ceṣṭeta //
ArthaŚ, 1, 20, 15.1 devīgṛhe līno hi bhrātā bhadrasenaṃ jaghāna mātuḥ śayyāntargataśca putraḥ kārūṣam //
ArthaŚ, 2, 1, 28.1 apatyadāraṃ mātāpitarau bhrātṝn aprāptavyavahārān bhaginīḥ kanyā vidhavāścābibhrataḥ śaktimato dvādaśapaṇo daṇḍaḥ anyatra patitebhyaḥ anyatra mātuḥ //
ArthaŚ, 4, 12, 26.1 gaṇikāduhitaraṃ prakurvataścatuṣpañcāśatpaṇo daṇḍaḥ śulkaṃ mātur bhogaḥ ṣoḍaśaguṇaḥ //
Aṣṭasāhasrikā
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
ASāh, 12, 1.2 sarve te māturglānāyā udyogamāpadyeran kathamasmākaṃ māturjīvitāntarāyo na bhavediti kathamasmākaṃ mātā ciraṃ jīvet kathamasmākaṃ mātuḥ kāyo na vinaśyet kathamasmākaṃ mātā cirasthitikā bhavet kathamasmākaṃ māturnāma avinaṣṭaṃ bhavet kathamasmākaṃ māturna duḥkhā vedanotpadyeta na cāsyā asparśavihāraḥ amanaāpaḥ kāye utpadyeta /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 115.0 mātur ut saṅkhyāsaṃbhadrapūrvāyāḥ //
Buddhacarita
BCar, 6, 45.2 tasyā niṣphalayatnāyāḥ kvāhaṃ mātuḥ kva sā mama //
Carakasaṃhitā
Ca, Sū., 11, 9.2 ātmā mātuḥ piturvā yaḥ so'patyaṃ yadi saṃcaret /
Ca, Sū., 11, 10.1 sarvaścet saṃcarenmātuḥ piturvā maraṇaṃ bhavet /
Ca, Śār., 2, 10.2 garbhaṃ hareyuryadi te na mātur labdhāvakāśā na hareyurojaḥ //
Ca, Śār., 2, 20.1 māturvyavāyapratighena vakrī syād bījadaurbalyatayā pituśca /
Ca, Śār., 2, 29.1 bījātmakarmāśayakāladoṣair mātus tathāhāravihāradoṣaiḥ /
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 12.2 na hi rasādṛte mātuḥ prāṇayātrāpi syāt kiṃ punargarbhajanma /
Ca, Śār., 6, 22.0 garbhastu khalu mātuḥ pṛṣṭhābhimukha ūrdhvaśirāḥ saṃkucyāṅgānyāste 'ntaḥkukṣau //
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 32.3 tatra garbhasya keśā jāyamānā māturvidāhaṃ janayantīti striyo bhāṣante tanneti bhagavān ātreyaḥ kiṃtu garbhotpīḍanād vātapittaśleṣmāṇa uraḥ prāpya vidāhaṃ janayanti tataḥ kaṇḍūrupajāyate kaṇḍūmūlā ca kikkisāvāptir bhavati /
Ca, Cik., 3, 313.2 bhaktyā mātuḥ pituścaiva gurūṇāṃ pūjanena ca //
Garbhopaniṣat
GarbhOp, 1, 4.2 pitū reto'tirekāt puruṣaḥ mātū reto'tirekāt strī ubhayor vojatulyatvān napuṃsakaṃ vyākulitamanaso 'ndhāḥ khañcāḥ kubjā vāmanā bhavanti /
Lalitavistara
LalVis, 3, 2.1 iti hi bhikṣavo dvādaśabhirvarṣairbodhisattvo mātuḥ kukṣimavakramiṣyatīti //
LalVis, 3, 11.2 ito dvādaśavatsare bodhisattvo mātuḥ kukṣimavakramiṣyati //
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
LalVis, 3, 30.1 na khalu punarmārṣāḥ kṛṣṇapakṣe bodhisattvo mātuḥ kukṣāvavakrāmati api tu śuklapakṣe /
LalVis, 3, 30.2 evaṃ pañcadaśyāṃ pūrṇāyāṃ pūrṇimāyāṃ puṣyanakṣatrayoge poṣadhaparigṛhītāyā mātuḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati //
LalVis, 5, 3.1 atha bodhisattvo maitreyaṃ bodhisattvaṃ tuṣitabhavane 'bhiniṣadya punarapi tāṃ mahatīṃ devaparṣadamāmantrayate sma kīdṛśenāhaṃ mārṣā rūpeṇa mātuḥ kukṣāvavakrāmeyaṃ tatra kecidāhur mārṣā mānavakarūpeṇa /
LalVis, 5, 3.13 tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto 'vaivartiko 'nuttarāyāḥ samyaksaṃbodheḥ sa evamāha yathā brāhmaṇānāṃ mantravedaśāstrapāṭheṣvāgacchati tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ /
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
LalVis, 6, 38.3 tatkathaṃ hi nāma sarvalokābhyudgato bodhisattvaḥ śucirnirāmagandhaḥ sattvaratnaḥ saṃtuṣitāddevanikāyāccyutvā durgandhe manuṣyāśraye daśamāsān mātuḥ kukṣau sthita iti //
LalVis, 6, 39.3 kathaṃ hi nāma sarvalokābhyudgato bhagavān pūrvaṃ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye durgandhe māturdakṣiṇe pārśve kukṣāvupapanna iti /
LalVis, 6, 39.5 bhagavānāha icchasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ draṣṭuṃ yo mātuḥ kukṣigatasya bodhisattvasya paribhogo 'bhūt /
LalVis, 6, 40.3 tatra khalu bhagavān jānanneva brahmāṇaṃ sahāpatimāmantrayate sma gṛhītastvayā brahman sa bodhisattvaparibhogo daśamāsiko yo mama pūrvaṃ bodhisattvabhūtasya mātuḥ kukṣigatasyābhūt /
LalVis, 6, 49.1 yāmeva ca rātriṃ bodhisattvo mātuḥ kukṣimavakrāntastāmeva rātrimadha āpaskandhamupādāya aṣṭaṣaṣṭiyojanaśatasahasrāṇi mahāpṛthivīṃ bhittvā yāvad brahmalokaṃ padmamabhyudgatamabhūt /
LalVis, 6, 52.7 yasyā mātuḥ kukṣāvupapattirbhavati tasyā dakṣiṇe kukṣāvādita eva ratnavyūhakūṭāgāro 'bhinirvartate /
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 6, 53.3 tā api bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitaṃ rakṣanti sma /
LalVis, 6, 53.4 śakro 'pi devānāmindraḥ sārdhaṃ pañcamātrairdevaputraśatairbodhisattvaṃ mātuḥ kukṣigataṃ jñātvā satataṃ samitamanubadhnāti sma //
LalVis, 6, 54.1 bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho 'bhūt tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṃ mahānagniskandho yojanādapi dṛśyate sma yāvat pañcabhyo yojanebhyo dṛśyate sma /
LalVis, 6, 54.2 evameva bodhisattvasya mātuḥ kukṣigatasyātmabhāvo 'bhinirvṛtto 'bhūt prabhāsvaro 'bhirūpaḥ prāsādiko darśanīyaḥ /
LalVis, 6, 54.6 tadyathāpi nāma mahato 'bhrakūṭādvidyuto niḥsṛtya mahāntamavabhāsaṃ saṃjanayanti evameva bodhisattvo mātuḥ kukṣigataḥ śriyā tejasā varṇena ca taṃ prathamaṃ ratnakūṭāgāramavabhāsayati sma /
LalVis, 6, 54.9 tṛtīyaṃ ratnakūṭāgāramavabhāsya sarvāvantaṃ māturātmabhāvamavabhāsayati sma /
LalVis, 6, 54.13 evaṃ dakṣiṇāṃ paścimāṃ uttarāmadha ūrdhvaṃ samantāddaśadiśaḥ krośamātramekaikasyāṃ diśi mātuḥ kukṣigato bodhisattvaḥ śriyā tejasā varṇena cāvabhāsayati sma //
LalVis, 6, 55.4 paśyanti sma bodhisattvaṃ mātuḥ kukṣigataṃ jātarūpamiva vigrahaṃ hastaṃ cālayantaṃ vicālayantam utkṣipantaṃ pratiṣṭhāpayantam /
LalVis, 6, 56.1 iti hi bhikṣavo bodhisattvo mātuḥ kukṣigataḥ san sattvān pratisaṃmodanakuśalo bhavati smeti /
LalVis, 6, 58.2 na khalu punaranyatraivaṃ pariśuddho bodhisattvaparibhogo bhavati yathā mātuḥ kukṣigatasya bodhisattvasya /
LalVis, 6, 61.10 na ca bodhisattvamātuḥ kvacit puruṣe rāgacittamutpadyate sma nāpi kasyacitpuruṣasya bodhisattvasya māturantike /
LalVis, 6, 61.10 na ca bodhisattvamātuḥ kvacit puruṣe rāgacittamutpadyate sma nāpi kasyacitpuruṣasya bodhisattvasya māturantike /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 6, 62.1 bodhisattvasya khalu punarbhikṣavo mātuḥ kukṣigatasyādhiṣṭhitaṃ satataṃ samitaṃ rātriṃdivaṃ divyāni tūryāṇi abhinirmāya pranadanti sma /
LalVis, 6, 63.1 evaṃrūpeṇa bhikṣava ṛddhiprātihāryeṇa samanvāgato bodhisattvo mātuḥ kukṣigato 'sthāt /
LalVis, 6, 63.2 tatra khalu bhagavānāyuṣmantamānandamāmantrayate sma drakṣyasi tvamānanda ratnavyūhaṃ bodhisattvaparibhogaṃ yatra bodhisattvo mātuḥ kukṣigato vyāhārṣīt /
LalVis, 7, 28.1 evaṃrūpeṇa khalu puna ṛddhiprātihāryeṇa samanvāgato bodhisattvo mātuḥ kukṣigato 'sthāt /
LalVis, 7, 28.2 sa paripūrṇānāṃ daśānāṃ māsānāmatyayena māturdakṣiṇapārśvānniṣkramati sma smṛtaḥ samprajānannanupalipto garbhamalairyathā nānyaḥ kaściducyate 'nyeṣāṃ garbhamala iti //
LalVis, 7, 30.1 yasmiṃśca kūṭāgāre bodhisattvo mātuḥ kukṣigato 'sthāt taṃ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṃ caityārthaṃ pūjārthaṃ copanāmayāmāsuḥ /
LalVis, 7, 36.3 te 'nyonyamekānte saṃnipātyaivaṃ vakṣyanti paśyata bho yūyam etad apūjyamānaṃ bodhisattvasya kila mātuḥ kukṣigatasyoccāraprasrāvamaṇḍoparimiśrasya īdṛśī vibhūtirāsīt /
LalVis, 7, 36.4 sa ca kila abhiniṣkrāman māturdakṣiṇāyāḥ kukṣer anupalipto garbhamalenābhūditi /
LalVis, 7, 70.1 iti hi bhikṣavo jāte bodhisattve mātuḥ kukṣipārśvamakṣatamanupahatamabhavadyathā pūrvaṃ tathā paścāt /
LalVis, 7, 82.6 tatkasmāddhetoḥ vivṛddhasya hi bodhisattvasya paripūrṇendriyasyābhiniṣkrāmato māturhṛdayaṃ sphuṭet //
Mahābhārata
MBh, 1, 1, 54.6 mātur niyogād dharmātmā gāṅgeyasya ca dhīmataḥ //
MBh, 1, 3, 2.2 sa janamejayasya bhrātṛbhir abhihato rorūyamāṇo mātuḥ samīpam upāgacchat //
MBh, 1, 6, 2.2 roṣān mātuścyutaḥ kukṣeścyavanastena so 'bhavat //
MBh, 1, 6, 3.1 taṃ dṛṣṭvā mātur udarāccyutam ādityavarcasam /
MBh, 1, 20, 15.17 mātur antikam āgacchat parayā mudayā yutaḥ /
MBh, 1, 21, 1.3 mātur antikam āgacchat paraṃ tīraṃ mahodadheḥ //
MBh, 1, 21, 5.2 pannagān garuḍaścāpi mātur vacanacoditaḥ //
MBh, 1, 24, 10.1 tataḥ sa mātur vacanaṃ niśamya vitatya pakṣau nabha utpapāta /
MBh, 1, 25, 7.13 mātur dāsyavimokṣārtham āhariṣye tam adya vai //
MBh, 1, 30, 12.3 smṛtvā caivopadhikṛtaṃ mātur dāsyanimittataḥ //
MBh, 1, 30, 15.1 ājagāma tatastūrṇaṃ suparṇo mātur antikam /
MBh, 1, 31, 11.3 viprasyāvajñayā śakro mātuḥ sarpā vipadgatāḥ /
MBh, 1, 32, 13.3 mātuścāpyaparādhād vai bhrātṝṇāṃ te mahad bhayam //
MBh, 1, 33, 1.2 mātuḥ sakāśāt taṃ śāpaṃ śrutvā pannagasattamaḥ /
MBh, 1, 34, 5.2 mātur utsaṅgam ārūḍho bhayāt pannagasattamāḥ //
MBh, 1, 57, 68.21 sāmarṣāṃ vyaṅgitāṃ kanyāṃ mātuḥ svakulajāṃ tathā /
MBh, 1, 57, 69.38 cintayitvā lokavṛttaṃ mātur aṅkam athāviśat /
MBh, 1, 60, 44.2 yaḥ sa roṣāccyuto garbhān mātur mokṣāya bhārata /
MBh, 1, 61, 78.3 mātur doṣād ṛṣeḥ kopād andha eva vyajāyata /
MBh, 1, 96, 4.2 jagāmānumate mātuḥ purīṃ vārāṇasīṃ prati //
MBh, 1, 99, 22.1 sa vedān vibruvan dhīmān mātur vijñāya cintitam /
MBh, 1, 100, 6.1 saṃbabhūva tayā rātrau mātuḥ priyacikīrṣayā /
MBh, 1, 100, 8.1 niśamya tad vaco mātur vyāsaḥ paramabuddhimān /
MBh, 1, 100, 10.2 kiṃ tu mātuḥ sa vaiguṇyād andha eva bhaviṣyati //
MBh, 1, 114, 11.2 yad aṅkāt patito mātuḥ śilāṃ gātrair acūrṇayat /
MBh, 1, 119, 38.88 ājagāma mahābāhur mātur antikam añjasā /
MBh, 1, 140, 20.4 rakṣan prabodhaṃ bhrātṝṇāṃ mātuśca paravīrahā //
MBh, 1, 143, 34.2 mātuśca parameṣvāsastau ca nāmāsya cakratuḥ //
MBh, 1, 169, 5.2 mātuḥ samakṣaṃ kaunteya adṛśyantyāḥ paraṃtapa //
MBh, 1, 188, 22.23 mātur eṣā pārthiva prārthitā syāt pañcānāṃ bhāryā duhitā mameti /
MBh, 1, 188, 22.72 damayantyāśca mātuḥ sā viśeṣam adhikaṃ yayau /
MBh, 1, 192, 7.7 dhārmikān vṛttasampannān mātuḥ priyahite ratān /
MBh, 1, 225, 2.1 agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ /
MBh, 3, 62, 37.1 rājamātur vacaḥ śrutvā damayantī vaco 'bravīt /
MBh, 3, 66, 15.2 abhivādya mātur bhaginīm idaṃ vacanam abravīt //
MBh, 3, 68, 20.2 abravīt saṃnidhau mātur duḥkhaśokasamanvitā //
MBh, 3, 74, 2.2 mātuḥ sakāśaṃ duḥkhārtā nalaśaṅkāsamutsukā //
MBh, 3, 115, 22.2 ātmanaścaiva mātuśca prasādaṃ ca cakāra saḥ //
MBh, 3, 115, 26.1 kṣatriyo brāhmaṇācāro mātus tava suto mahān /
MBh, 3, 116, 11.1 tān ānupūrvyād bhagavān vadhe mātur acodayat /
MBh, 3, 116, 14.2 tata ādāya paraśuṃ rāmo mātuḥ śiro 'harat //
MBh, 3, 116, 17.1 sa vavre mātur utthānam asmṛtiṃ ca vadhasya vai /
MBh, 3, 132, 18.2 tad vai tattvaṃ sarvam ājñāya mātur ityabravīcchvetaketuṃ sa vipraḥ //
MBh, 3, 277, 35.2 mṛte bhartari putraśca vācyo mātur arakṣitā //
MBh, 3, 281, 98.3 purā mātuḥ pitur vāpi yadi paśyāmi vipriyam /
MBh, 3, 285, 1.3 putrāṇām atha bhāryāṇām atho mātur atho pituḥ //
MBh, 4, 3, 5.7 adhikaṃ mātur asmākaṃ kuntyāḥ priyataraḥ sadā /
MBh, 4, 13, 21.2 kiṃ mātur aṅke śayito yathā śiśuś candraṃ jighṛkṣur iva manyase hi mām //
MBh, 5, 32, 25.2 mātuḥ pituḥ karmaṇābhiprasūtaḥ saṃvardhate vidhivad bhojanena //
MBh, 5, 35, 27.3 mātāsya śreyasī mātustasmāt tvaṃ tena vai jitaḥ //
MBh, 5, 38, 12.1 pitur antaḥpuraṃ dadyānmātur dadyānmahānasam /
MBh, 5, 95, 16.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
MBh, 5, 122, 17.2 tiṣṭha tāta pituḥ śāstre mātuśca bharatarṣabha //
MBh, 5, 127, 16.2 mātuśca vacanāt kṣattā sabhāṃ prāveśayat punaḥ //
MBh, 5, 127, 17.1 sa mātur vacanākāṅkṣī praviveśa sabhāṃ punaḥ /
MBh, 5, 131, 21.2 vidyāyām arthalābhe vā mātur uccāra eva saḥ //
MBh, 5, 136, 24.1 kuru vākyaṃ pitur mātur asmākaṃ ca hitaiṣiṇām /
MBh, 5, 174, 17.2 sa vepamāna utthāya mātur asyāḥ pitā tadā /
MBh, 5, 174, 20.2 mā gāḥ pitṛgṛhaṃ bhadre mātuste janako hyaham //
MBh, 5, 174, 24.2 abravīt pitaraṃ mātuḥ sā tadā hotravāhanam //
MBh, 5, 175, 28.3 śarīrakartā mātur me sṛñjayo hotravāhanaḥ //
MBh, 6, 86, 12.1 mātuḥ samāgamo yaśca tat sarvaṃ pratyavedayat /
MBh, 8, 27, 33.1 bālaś candraṃ mātur aṅke śayāno yathā kaścit prārthayate 'pahartum /
MBh, 8, 51, 57.1 bhrātaraṃ mātur āsādya śalyaṃ madrajanādhipam /
MBh, 8, 51, 60.1 dahane yat saputrāyā niśi mātus tavānagha /
MBh, 8, 61, 7.1 stanyasya mātur madhusarpiṣo vā mādhvīkapānasya ca satkṛtasya /
MBh, 8, 66, 21.1 tam abravīd viddhi kṛtāgasaṃ me kṛṣṇādya mātur vadhajātavairam /
MBh, 9, 59, 44.1 diṣṭyā gatastvam ānṛṇyaṃ mātuḥ kopasya cobhayoḥ /
MBh, 10, 6, 21.1 gobrāhmaṇanṛpastrīṣu sakhyur mātur gurostathā /
MBh, 11, 27, 12.1 śrutvā tu pāṇḍavāḥ sarve mātur vacanam apriyam /
MBh, 12, 31, 42.2 cittaṃ prasādayāmāsa pitur mātuśca vīryavān //
MBh, 12, 254, 42.2 tāṃśca mātuḥ priyāñ jānann ākramya bahudhā narāḥ /
MBh, 12, 258, 33.2 mātur bharaṇamātreṇa prītiḥ snehaḥ pituḥ prajāḥ //
MBh, 12, 286, 2.1 pitā paraṃ daivataṃ mānavānāṃ mātur viśiṣṭaṃ pitaraṃ vadanti /
MBh, 12, 329, 19.4 sa viśvarūpo mātur vākyam anatikramaṇīyam iti matvā sampūjya hiraṇyakaśipum agāt //
MBh, 13, 4, 24.2 mātuścikīrṣitaṃ rājann ṛcīkastām athābravīt //
MBh, 13, 4, 32.2 yadi pramāṇaṃ vacanaṃ mama mātur anindite //
MBh, 13, 14, 24.2 pituḥ samīpe narasattamasya mātuśca rājñaśca tathāhukasya //
MBh, 13, 28, 9.1 sa bālaṃ gardabhaṃ rājan vahantaṃ mātur antike /
MBh, 13, 44, 17.1 asapiṇḍā ca yā mātur asagotrā ca yā pituḥ /
MBh, 13, 45, 13.1 mātuśca yautakaṃ yat syāt kumārībhāga eva saḥ /
MBh, 13, 107, 123.2 samārṣāṃ vyaṅgitāṃ caiva mātuḥ svakulajāṃ tathā //
MBh, 13, 107, 137.1 mātuḥ pitur gurūṇāṃ ca kāryam evānuśāsanam /
MBh, 14, 59, 5.1 ityuktaḥ puṇḍarīkākṣaḥ pitrā mātustadantike /
MBh, 14, 82, 1.3 maṇipūrapater mātustathaiva ca raṇājire //
MBh, 14, 93, 25.1 ṛtur mātuḥ pitur bījaṃ daivataṃ paramaṃ patiḥ /
MBh, 15, 31, 9.1 sasvanaṃ prarudan dhīmānmātuḥ pādāvupaspṛśan /
MBh, 15, 34, 3.1 pāṇḍavāstvabhito mātur dharaṇyāṃ suṣupustadā /
MBh, 15, 45, 41.2 ūrdhvabāhuḥ smaranmātuḥ praruroda yudhiṣṭhiraḥ /
MBh, 18, 2, 6.1 mātur hi vacanaṃ śrutvā tadā salilakarmaṇi /
Manusmṛti
ManuS, 2, 50.1 mātaraṃ vā svasāraṃ vā mātur vā bhaginīṃ nijām /
ManuS, 2, 133.1 pitur bhaginyāṃ mātuś ca jyāyasyāṃ ca svasary api /
ManuS, 2, 169.1 mātur agre 'dhijananaṃ dvitīyaṃ mauñjibandhane /
ManuS, 3, 5.1 asapiṇḍā ca yā mātur asagotrā ca yā pituḥ /
ManuS, 5, 62.2 sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //
ManuS, 5, 101.2 viśudhyati trirātreṇa mātur āptāṃś ca bāndhavān //
ManuS, 9, 4.2 mṛte bhartari putras tu vācyo mātur arakṣitā //
ManuS, 9, 103.1 ūrdhvaṃ pituś ca mātuś ca sametya bhrātaraḥ samam /
ManuS, 9, 130.1 mātus tu yautakaṃ yat syāt kumārībhāga eva saḥ /
ManuS, 9, 139.1 mātuḥ prathamataḥ piṇḍaṃ nirvapet putrikāsutaḥ /
ManuS, 10, 59.1 pitryaṃ vā bhajate śīlaṃ mātur vobhayam eva vā /
ManuS, 11, 172.1 paitṛsvaseyīṃ bhaginīṃ svasrīyāṃ mātur eva ca /
ManuS, 11, 172.2 mātuś ca bhrātus tanayāṃ gatvā cāndrāyaṇaṃ caret //
Rāmāyaṇa
Rām, Bā, 45, 20.2 niṣpapāta tataḥ śakro mātur vacanagauravāt //
Rām, Bā, 50, 6.2 mama mātur mahātejo devena duranuṣṭhitam //
Rām, Ay, 4, 29.2 tasmin kṣaṇe vinirgatya mātur antaḥpuraṃ yayau //
Rām, Ay, 16, 60.2 praviveśātmavān veśma mātur apriyaśaṃsivān //
Rām, Ay, 17, 1.2 jagāma sahito bhrātrā mātur antaḥpuraṃ vaśī //
Rām, Ay, 17, 5.2 nyavedayanta tvaritā rāmamātuḥ priyaṃ tadā //
Rām, Ay, 17, 8.1 praviśya ca tadā rāmo mātur antaḥpuraṃ śubham /
Rām, Ay, 18, 34.1 saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā /
Rām, Ay, 22, 20.1 tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ /
Rām, Ay, 26, 11.2 bhikṣiṇyāḥ sādhuvṛttāyā mama mātur ihāgrataḥ //
Rām, Ay, 27, 15.1 na mātur na pitus tatra smariṣyāmi na veśmanaḥ /
Rām, Ay, 27, 29.1 eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā /
Rām, Ay, 35, 3.2 atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ //
Rām, Ay, 35, 20.1 āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam /
Rām, Ay, 35, 31.2 mātuś ca sahituṃ śaktas totrārdita iva dvipaḥ //
Rām, Ay, 37, 23.1 kausalyāyā gṛhaṃ śīghraṃ rāmamātur nayantu mām /
Rām, Ay, 39, 16.1 niśamya tal lakṣmaṇamātṛvākyaṃ rāmasya mātur naradevapatnyāḥ /
Rām, Ay, 66, 1.2 jagāma bharato draṣṭuṃ mātaraṃ mātur ālaye //
Rām, Ay, 98, 66.1 ākrośaṃ mama mātuś ca pramṛjya puruṣarṣabha /
Rām, Ay, 104, 10.2 kartum arhasi kākutstha mama mātuś ca yācanām //
Rām, Ār, 16, 15.1 niyogāt tu narendrasya pitur mātuś ca yantritaḥ /
Rām, Ki, 53, 21.1 priyakāmaś ca te mātus tadarthaṃ cāsya jīvitam /
Rām, Yu, 15, 12.1 mama mātur varo datto mandare viśvakarmaṇā /
Rām, Yu, 26, 5.2 rāvaṇasya vacaḥ śrutvā mātuḥ paitāmaho 'bravīt //
Rām, Yu, 114, 5.1 yathā pravrajito rāmo mātur datte vare tava /
Rām, Yu, 115, 38.2 jagrāha praṇataḥ pādau mano mātuḥ prasādayan //
Rām, Utt, 4, 28.2 taṃ rākṣasātmajaṃ cakre mātur eva vayaḥsamam //
Rām, Utt, 4, 30.3 sadya eva vayaḥprāptir mātur eva vayaḥsamam //
Rām, Utt, 9, 7.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
Rām, Utt, 9, 35.1 mātustad vacanaṃ śrutvā daśagrīvaḥ pratāpavān /
Rām, Utt, 35, 22.1 eṣa mātur viyogācca kṣudhayā ca bhṛśārditaḥ /
Saṅghabhedavastu
SBhedaV, 1, 206.1 dharmatā khalu yasmin samaye bodhisatvas tuṣitād devanikāyāccyutvā mātuḥ kukṣim avakrānto 'tyarthaṃ tasmin samaye mahāpṛthivīcālo 'bhūt sarvaś cāyaṃ lokaḥ udāreṇāvabhāsena sphuṭo 'bhūt yā api tā lokasya lokāntarikā andhās tamaso 'ndhakāratamisrā yatremau sūryācandramasāv evaṃmaharddhikāv evaṃmahānubhāvāvābhayābhāṃ na pratyanubhavataḥ tā api tasmin samaye udāreṇāvabhāsena sphuṭā abhūvan tatra ye sattvā upapannās te svakam api bāhuṃ pragṛhītaṃ na paśyanti te tayā ābhayā anyonyaṃ sattvān dṛṣṭvā saṃjānate anye 'pīha bhavantaḥ sattvā upapannā anye 'pīha bhavantaḥ sattvā upapannā iti /
Amarakośa
AKośa, 2, 295.2 piturbhrātā pitṛvyaḥ syānmāturbhrātā tu mātulaḥ //
AKośa, 2, 297.2 māturmātāmahādyevaṃ sapiṇḍāstu sanābhayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 2.2 mātuścāhārarasajaiḥ kramāt kukṣau vivardhate //
AHS, Śār., 1, 52.2 mātṛjaṃ hyasya hṛdayaṃ mātuśca hṛdayena tat //
AHS, Śār., 1, 56.1 garbhasya nābhau mātuśca hṛdi nāḍī nibadhyate /
AHS, Utt., 1, 15.1 mātureva pibet stanyaṃ taddhyalaṃ dehavṛddhaye /
Bodhicaryāvatāra
BoCA, 1, 23.1 kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 200.1 madhurāś copapannāś ca śrutvā mātur imā giraḥ /
BKŚS, 10, 233.1 tataḥ saṃbhrāntayā gatvā mayāsyā mātur antikam /
BKŚS, 11, 76.2 mātur evānayad gehaṃ manmānasapuraḥsarām //
BKŚS, 11, 102.2 mātur evānayan mūlaṃ prāviśāma tataḥ purīm //
BKŚS, 12, 61.2 kāntāmātur gṛhaṃ kāntaṃ kāntāśūnyam upāgamam //
BKŚS, 13, 1.1 tato divasam āsitvā kāntāmātur ahaṃ gṛhe /
BKŚS, 14, 42.2 apatan mātur utsaṅge saṃtapteva vaśā hrade //
BKŚS, 14, 81.2 āliṅgyotsaṅgam āropya gamitā mātur antikam //
BKŚS, 15, 89.1 yathāhaṃ tava mātuś ca tathāyaṃ mama vallabhaḥ /
BKŚS, 17, 35.2 bhaktyā mātuḥ sapatnīva nisargakuṭilā hi sā //
BKŚS, 18, 116.2 gaṇikāmātur ādeśam om iti pratyapūjayam //
BKŚS, 18, 165.1 mama mātur vivāhe tvaṃ labdhā jñātikulāt kila /
BKŚS, 18, 407.2 na tv apūrṇapratijñena mātur ānanam īkṣitum //
BKŚS, 18, 534.2 daridravāṭakasthāyāḥ satataṃ mātur adhyagām //
BKŚS, 18, 614.1 labdhāntaras tataḥ pādau śirasā mātur aspṛśam /
BKŚS, 18, 617.2 prāviśaṃ mātur ādeśād āvāsaṃ gurucārutam //
BKŚS, 22, 200.2 mātuḥ kṛttaṃ śiras tatra kim āha bhagavān iti //
BKŚS, 22, 204.1 yac ca mātuḥ śiraḥ kṛttaṃ rāmeṇa vacanāt pituḥ /
BKŚS, 22, 275.2 mātur vāsagṛhadvāri bhikṣāṃ dehīti cābravīt //
BKŚS, 25, 38.1 duhitā mahadinnāyā yā ca mātuḥ sanāmikā /
Daśakumāracarita
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 15.1 satyāmapi prītau na māturmātṛkāyā vā śāsanātivṛttiḥ //
DKCar, 2, 2, 23.1 tadaśakyārambhāduparamya māturmate vartasva iti sānukampam abhihitā yadiha bhagavatpādamūlamaśaraṇam śaraṇamastu mama kṛpaṇāyā hiraṇyaretā deva eva ity udamanāyata //
DKCar, 2, 3, 75.1 mātuśca me mānavatyāḥ priyavayasyā devī priyaṃvadāsīt //
DKCar, 2, 8, 174.0 yadyevametanmāturmatpituścaiko mātāmahaḥ iti sasnehaṃ tamahaṃ sasvaje //
DKCar, 2, 9, 18.0 tatastadduhitaram avantisundarīṃ samādāya caṇḍavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasahitān mantriṇo niyujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇān abhivanditavantaḥ //
Divyāvadāna
Divyāv, 1, 77.0 athāpareṇa samayena śroṇaḥ koṭikarṇaḥ kṛtakautukamaṅgalasvastyayano mātuḥ sakāśamupasaṃkramya pādayor nipatya kathayati amba gacchāmi avalokitā bhava mahāsamudramavatarāmi //
Divyāv, 1, 533.0 bhikṣava ūcuḥ kiṃ bhadanta āyuṣmatā śroṇena koṭikarṇena karma kṛtam yasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā bhagavānāha yadanena māturantike kharavākkarma niścāritam tasya karmaṇo vipākena dṛṣṭa eva dharme apāyā dṛṣṭā iti //
Divyāv, 2, 631.0 mayā ca mātur na kaścidupakāraḥ kṛtaḥ //
Divyāv, 3, 50.0 jñātaya ūcur yasminneva divase 'yaṃ dārako mātuḥ kukṣimavakrāntaḥ tasminneva divase mahājanakāyena nādo muktaḥ //
Divyāv, 17, 66.1 yasmin samaye bodhisattvastuṣitād devanikāyāccyutvā mātuḥ kukṣimavakrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 17, 70.1 punaraparamānanda yasmin samaye bodhisattvo mātuḥ kukṣer niṣkrāmati atha tasmin samaye mahāpṛthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati //
Divyāv, 18, 537.1 anupūrveṇa bhuktvā tasyā mātuḥ kathayati gacchāmyaham //
Divyāv, 18, 551.1 tatra ca gataḥ saṃpaśyati tamevātmīyaṃ prāvaraṇaṃ tasyā mātuḥ śirasi prāvṛtam //
Divyāv, 18, 595.1 dṛṣṭvā cārogyayitvā cābhibhāṣyokto mātuste kuśalam sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetāḥ svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravṛttaḥ //
Divyāv, 18, 606.1 tatastena tasya māturuktam amba nivartasvedṛśāddoṣāt //
Harivaṃśa
HV, 8, 27.1 kṛtam evaṃ vacas tathyaṃ mātus tava bhaviṣyati /
Harṣacarita
Harṣacarita, 1, 247.1 atha sārasvato māturmahimnā yauvanārambha evāvirbhūtāśeṣavidyāsaṃbhāras tasmin savayasi bhrātari preyasi prāṇasame suhṛdi vatse vāṅmayaṃ samastameva saṃcārayāmāsa //
Kumārasaṃbhava
KumSaṃ, 8, 12.2 bhartṛvallabhatayā hi mānasīṃ mātur asyati śucaṃ vadhūjanaḥ //
Kāmasūtra
KāSū, 3, 1, 5.3 viśeṣataśca kanyāmātur anukūlāṃstadātvāyatiyuktān darśayeyuḥ //
KāSū, 6, 4, 18.1 tasya pīṭhamardādayo mātur dauḥśīlyena nāyikāyāḥ satyapyanurāge vivaśāyāḥ pūrvaṃ niṣkāsanaṃ varṇayeyuḥ /
KāSū, 7, 1, 1.15 sā ca māturaviditā nāma nāgarikaputrair dhanibhir atyarthaṃ prīyeta /
Kātyāyanasmṛti
KātySmṛ, 1, 481.1 ācāryasya pitur mātur bāndhavānāṃ tathaiva ca /
Kūrmapurāṇa
KūPur, 1, 11, 253.2 menāśeṣajaganmātur aho puṇyasya gauravam //
KūPur, 1, 16, 33.2 sa vāsudevo devānāṃ māturdehaṃ samāviśat //
KūPur, 1, 23, 23.2 trilokamātustatsthānaṃ śaśāṅkādityasaṃnibham //
KūPur, 2, 12, 27.1 mātā mātāmahī gurvo piturmātuśca sodarāḥ /
KūPur, 2, 12, 54.1 mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
KūPur, 2, 14, 36.1 piturbhaginyāṃ mātuśca jyāyasyāṃ ca svasaryapi /
KūPur, 2, 23, 14.2 mātuśca sūtakaṃ tat syāt pitā syāt spṛśya eva ca //
KūPur, 2, 23, 48.1 sodakeṣvetadeva syānmāturāpteṣu bandhuṣu /
KūPur, 2, 32, 28.1 paitṛṣvasreyīṃ gatvā tu svasreyāṃ mātureva ca /
Laṅkāvatārasūtra
LAS, 2, 139.24 tadyathā mahāmate śṛgālamātuḥ prāsāde hastigavaiḍakādyā na santi /
Liṅgapurāṇa
LiPur, 1, 62, 7.2 mātuḥ samīpamāgamya ruroda sa punaḥ punaḥ //
LiPur, 1, 64, 68.1 bhakṣito rakṣasā mātuḥ pitā tava mukhāditi /
LiPur, 1, 69, 21.1 sā māturudarasthā vai bahūnvarṣagaṇānkila /
LiPur, 1, 89, 84.1 daśāhaṃ sūtikāśaucaṃ māturapyevamavyayāḥ /
LiPur, 1, 107, 16.2 niśamya vacanaṃ māturupamanyurmahādyutiḥ //
LiPur, 2, 8, 17.1 mātuḥ pitustathāriṣṭaṃ sa saṃjātastathātmanaḥ /
Matsyapurāṇa
MPur, 10, 8.1 śarīre māturaṃśena kṛṣṇāñjanasamaprabhāḥ /
MPur, 122, 15.2 saṃbhṛtaṃ ca hṛtaṃ caiva māturarthe garutmatā //
MPur, 146, 35.2 uvāca vākyaṃ saṃtrasto māturvai vadaneritam //
MPur, 146, 47.2 māturantikamāgacchadvyāghraḥ kṣudramṛgaṃ yathā //
MPur, 146, 53.1 na me kṛtyamanenāsti māturājñā kṛtā mayā /
MPur, 154, 68.1 garbhasthāne ca tanmātuḥ svena rūpeṇa rañjaya /
MPur, 154, 566.0 dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ //
MPur, 154, 577.1 kṣaṇe svalpapaṅke jale paṅkajāḍhye kṣaṇaṃ māturaṅke śubhe niṣkalaṅke /
MPur, 156, 1.2 devīṃ sāpaśyad āyāntīṃ sakhīṃ māturvibhūṣitām /
Nāradasmṛti
NāSmṛ, 2, 12, 59.2 ato 'patyaṃ dvayor iṣṭaṃ pitur mātuś ca dharmataḥ //
NāSmṛ, 2, 13, 2.2 mātur duhitaro 'bhāve duhitāraṃ tadanvayaḥ //
NāSmṛ, 2, 13, 3.1 mātur nivṛtte rajasi prattāsu bhaginīṣu ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 25.0 tatra garbhe tāvad yadāyaṃ puruṣo māturudare nyastagātraḥ khaṇḍaśakaṭastha iva pumān niyamaśramam anubhavamāno 'vakāśarahitaḥ ākuñcanaprasāraṇādiṣv aparyāptāvakāśaḥ sarvakriyāsu niruddha ityevam advārake andhatamasi mūḍho bandhanastha iva pumān avaśyaṃ samanubhavati //
Suśrutasaṃhitā
Su, Sū., 24, 5.2 janmabalapravṛttā ye māturapacārāt paṅgujātyandhabadhiramūkaminminavāmanaprabhṛtayo jāyante te 'pi dvividhā rasakṛtāḥ dauhṛdāpacārakṛtāś ca /
Su, Nid., 8, 13.1 mānasāgantubhir māturupatāpaiḥ prapīḍitaḥ /
Su, Śār., 2, 55.2 mātur niśvasitocchvāsasaṃkṣobhasvapnasaṃbhavān //
Su, Śār., 3, 31.1 mātustu khalu rasavahāyāṃ nāḍyāṃ garbhanābhināḍī pratibaddhā sāsya māturāhārarasavīryamabhivahati /
Su, Śār., 3, 31.1 mātustu khalu rasavahāyāṃ nāḍyāṃ garbhanābhināḍī pratibaddhā sāsya māturāhārarasavīryamabhivahati /
Su, Śār., 10, 57.3 vātābhipanna eva śuṣyati garbhaḥ sa mātuḥ kukṣiṃ na pūrayati mandaṃ spandate ca taṃ bṛṃhaṇīyaiḥ payobhir māṃsarasaiścopacaret /
Su, Utt., 19, 10.2 kṣaudrāyutaiśca kaṭubhiḥ pratisārayettu mātuḥ śiśorabhihitaṃ ca vidhiṃ vidadhyāt //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.4 tat sūkṣmaśarīraṃ punar mātur aśitapītanānāvidharasena nābhīnibandhenāpyāyate /
SKBh zu SāṃKār, 39.2, 1.7 samastāvayopetaṃ mātur udarād bahir bhavati /
Vaikhānasadharmasūtra
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
Viṣṇupurāṇa
ViPur, 1, 11, 11.3 jagāma kupito mātur nijāyā dvija mandiram //
ViPur, 1, 11, 29.2 nirjagāma gṛhān mātur ity uktvā mātaraṃ dhruvaḥ /
ViPur, 1, 11, 37.2 sapatnyā mātur uktasya hṛdayān nāpasarpati //
ViPur, 1, 12, 81.2 iti garvād avocan māṃ sapatnī mātur uccakaiḥ //
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
ViPur, 5, 29, 11.1 amṛtasrāviṇī divye manmātuḥ kṛṣṇa kuṇḍale /
ViPur, 5, 30, 15.2 saṃsāramāturmāyāyās tavaitannātha ceṣṭitam //
ViPur, 6, 5, 15.2 kleśair niṣkrāntim āpnoti jaṭharān mātur āturaḥ //
Viṣṇusmṛti
ViSmṛ, 28, 37.1 mātur agre vijananaṃ dvitīyaṃ mauñjibandhanam //
Yājñavalkyasmṛti
YāSmṛ, 1, 39.1 mātur yad agre jāyante dvitīyaṃ mauñjibandhanāt /
YāSmṛ, 2, 117.2 mātur duhitaraḥ śeṣam ṛṇāt tābhya ṛte 'nvayaḥ //
YāSmṛ, 3, 18.2 ūnadvivarṣa ubhayoḥ sūtakaṃ mātur eva hi //
YāSmṛ, 3, 19.1 pitros tu sūtakaṃ mātus tad asṛgdarśanād dhruvam /
YāSmṛ, 3, 163.1 kālakarmātmabījānāṃ doṣair mātus tathaiva ca /
YāSmṛ, 3, 232.1 pituḥ svasāraṃ mātuś ca matulānīṃ snuṣām api /
YāSmṛ, 3, 232.2 mātuḥ sapatnīṃ bhaginīm ācāryatanayāṃ tathā //
Śatakatraya
ŚTr, 3, 47.2 nārīpīnapayodharoruyugalaṃ svapne 'pi nāliṅgitaṃ mātuḥ kevalam eva yauvanavanacchede kuṭhārā vayam //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 7.1 māturgarbhagato vīraḥ sa tadā bhṛgunandana /
BhāgPur, 1, 18, 1.2 yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ /
BhāgPur, 3, 25, 5.2 pitari prasthite 'raṇyaṃ mātuḥ priyacikīrṣayā /
BhāgPur, 3, 25, 12.2 iti svamātur niravadyam īpsitaṃ niśamya puṃsām apavargavardhanam /
BhāgPur, 3, 25, 31.2 viditvārthaṃ kapilo mātur itthaṃ jātasneho yatra tanvābhijātaḥ //
BhāgPur, 3, 29, 6.2 iti mātur vacaḥ ślakṣṇaṃ pratinandya mahāmuniḥ /
BhāgPur, 3, 31, 5.1 mātur jagdhānnapānādyair edhaddhātur asaṃmate /
BhāgPur, 4, 8, 14.2 mātuḥ sapatnyāḥ sa duruktividdhaḥ śvasan ruṣā daṇḍahato yathāhiḥ /
BhāgPur, 4, 8, 14.3 hitvā miṣantaṃ pitaraṃ sannavācaṃ jagāma mātuḥ prarudan sakāśam //
BhāgPur, 4, 8, 24.2 evaṃ saṃjalpitaṃ mātur ākarṇyārthāgamaṃ vacaḥ /
BhāgPur, 4, 9, 29.2 mātuḥ sapatnyā vāgbāṇair hṛdi viddhas tu tān smaran /
BhāgPur, 4, 12, 52.2 hitvārbhakaḥ krīḍanakāni māturgṛhaṃ ca viṣṇuṃ śaraṇaṃ yo jagāma //
BhāgPur, 10, 1, 6.2 jugopa kukṣiṃ gata āttacakro mātuśca me yaḥ śaraṇaṃ gatāyāḥ //
BhāgPur, 10, 1, 10.2 bhrātaraṃ cāvadhītkaṃsaṃ māturaddhātadarhaṇam //
Bhāratamañjarī
BhāMañj, 1, 11.1 bhrāturdvaipāyanaḥ kṣetre putrānmāturanujñayā /
BhāMañj, 1, 114.2 stūyamānaḥ suraiḥ sarvaiḥ sa yayau māturantikam //
BhāMañj, 1, 116.2 māturgirā sa bhujagānuvāha bhujagāhitaḥ //
BhāMañj, 1, 124.1 svasti te 'stu vraja kṣipramiti māturgirā khagaḥ /
BhāMañj, 1, 161.2 avaśyabhāvācchāpo 'sau mātuḥ śāpātsamutthitaḥ //
BhāMañj, 1, 162.1 śrutāstasminmayā śāpe māturutsaṅgaśāyinā /
BhāMañj, 1, 475.1 iti māturvaco vyāsastatheti pratyapadyata /
BhāMañj, 1, 555.1 utsaṅgātpatito māturvyāghrabhīteḥ sa bālakaḥ /
BhāMañj, 1, 595.1 mātuḥ snuṣābhyāṃ sahitā tasmādbhaja tapovanam /
BhāMañj, 1, 879.1 iti māturgirā gantuṃ jātodyogeṣu teṣu tu /
BhāMañj, 1, 994.1 sa māturvacasā jñātvā pitaraṃ sānujaṃ hatam /
BhāMañj, 1, 1113.2 tacchrutvovāca kaunteyo mātuḥ satyāṃ giraṃ smaran //
BhāMañj, 13, 41.2 so 'bravīdgūhanānmāturajñāto 'smābhiragrajaḥ //
BhāMañj, 13, 1275.2 yācitastu varaṃ tuṣṭaḥ putraṃ mātustathātmanaḥ //
BhāMañj, 13, 1278.2 tvanmāturbrāhmaṇaḥ putraḥ kṣatrātmā te bhaviṣyati //
BhāMañj, 13, 1356.1 iti māturvacaḥ śrutvā prayāto 'smi tapovane /
BhāMañj, 13, 1434.1 pitre nivedya tatpāpaṃ mātuḥ sa tapase vanam /
BhāMañj, 15, 50.2 nivedya tasthau nirduḥkhaḥ sānujo māturantike //
Garuḍapurāṇa
GarPur, 1, 84, 25.1 atra mātuḥ pṛthak śrāddhamanyatra patinā saha /
GarPur, 1, 85, 18.1 ye me pitṛkule jātāḥ kule mātustathaiva ca /
GarPur, 1, 94, 24.2 māturyadagre jāyante dvitīyaṃ mauñjabandhanam //
GarPur, 1, 105, 10.1 pituḥ svasāraṃ mātuśca mātulānīṃ snuṣām api /
GarPur, 1, 105, 10.2 mātuḥ sapatnīṃ bhaginīmācāryatanayāṃ tathā //
GarPur, 1, 106, 14.2 ūnadvivarṣa ubhayoḥ sūtakaṃ mātureva hi //
GarPur, 1, 115, 32.2 vidyāyāmarthalābhe vā māturuccāra eva saḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 1.2 asapiṇḍā tu yā māturasagotrā ca yā /
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 2.0 māturasapiṇḍā mātuladuhitrādibhyo 'nyā asapiṇḍeti samāna ekaḥ piṇḍo deho yasyāḥ sā sapiṇḍā na tathā asapiṇḍā sapiṇḍatā ca ekadehāvayavānvayena bhavati //
Hitopadeśa
Hitop, 0, 17.3 vidyāyām arthalābhe ca mātur uccāra eva saḥ //
Hitop, 1, 171.3 garbhād utpatite jantau mātuḥ prasravataḥ stanau //
Kathāsaritsāgara
KSS, 1, 2, 39.2 gṛhametyāgrato mātuḥ samagraṃ darśitaṃ mayā //
KSS, 1, 2, 40.2 vyāḍināmā tayoreko manmātuḥ praṇato 'bravīt //
KSS, 1, 4, 16.2 tacchrutvā sā gatā sakhyā mātuḥ sarvaṃ nyavedayat //
KSS, 1, 4, 90.1 atha mātur gurūṇāṃ ca kṛtapādābhivandanaḥ /
KSS, 1, 5, 100.2 akarodatha mātuste śucā hṛdayamasphuṭat //
KSS, 1, 6, 29.2 manmātuśca tadā pāpairgotrajaiḥ sakalaṃ hṛtam //
KSS, 2, 1, 82.2 āgādudayano māturdṛśi varṣannivāmṛtam //
KSS, 2, 4, 171.2 veṣaṃ māturathaiṣāpi tasthau svargaikasaṃmukhī //
KSS, 2, 6, 38.2 tatsuto 'paramātuśca haste tenārpito 'tha saḥ //
KSS, 3, 2, 44.1 iti māturmukhācchrutvā padmāvatyanyarūpiṇīm /
KSS, 3, 4, 223.1 utthāya cāntikaṃ mātuḥ praskhaladbhiḥ padairyayau /
KSS, 4, 2, 185.2 sāntvena mātur dāsatvamuktiṃ kadrūm ayācata //
KSS, 4, 2, 190.2 vainateyo varaṃ vavre mātur dāsyena kopitaḥ //
KSS, 4, 2, 209.2 mātuś ca śocyatāṃ prāpto nāgarājanideśataḥ //
KSS, 4, 3, 65.2 yāvaddhṛdayam apyasyā mātur niḥśokatāmasam //
KSS, 6, 1, 103.2 mātuḥ svasā vardhayituṃ mām anaiṣīnnijaṃ gṛham //
Kṛṣiparāśara
KṛṣiPar, 1, 80.2 piturantaḥpuraṃ dadyānmāturdadyānmahānasam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 50.2 dhyānena tena hatakilbiṣacetanāste mātuḥ payodhararasaṃ na punaḥ pibanti //
KAM, 1, 65.3 garbhāgāraṃ gṛhaṃ mātur yamalokaṃ ca dussaham //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 9.2, 1.0 ityādi aṅgapratyaṅganirvṛttiḥ sūcayannāha mātur māsi ityādi ityādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 1, 25.2, 3.0 ityāha vedanāviśeṣaḥ mātur kadācid lakṣaṇam sātiśayo caturvidhasyeti bījaṃ pitṛprabhṛtibhyaḥ madhye ityāha vargaścaturvidhaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 6.0 saviṃśatyekādaśaśatānāṃ visraṃsayati āvasthikakāladoṣaḥ iti ca mātuḥ kṣayeṇa nimipraṇītāḥ yatra etena atiśayenāsthūlāvayavaḥ malasthūlāṇubhāgaviśeṣeṇa raktam āgneyam sakalam bahuvacanamādyarthe ūrdhvaṃ bhāvānāmabhivyaktiriti parīkṣite vyādhīnāṃ daivaśaktijātā doṣadūṣitarasajātāḥ //
NiSaṃ zu Su, Sū., 14, 16.1, 8.0 mātur sūtrasthāne nirdiṣṭāḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 10.0 garbhānubhāvānmātuś bālamadhyasthavirān adhyasthyadhidantetyādi //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 332.2 mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 574.1 mātuḥ pitṛṣvasuḥ putrā māturmātṛṣvasuḥ sutāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 574.1 mātuḥ pitṛṣvasuḥ putrā māturmātṛṣvasuḥ sutāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 574.2 māturmātulaputrāśca vijñeyā mātṛbāndhavāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 579.0 tathāpi yā māturasapiṇḍā bhavati saivodvāhakarmaṇi praśasteti vaktum //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 580.2 asapiṇḍā ca yā māturasagotrā ca yā pituḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 582.0 yā māturasapiṇḍā asagotrā ca yā piturasagotrā cakārādasapiṇḍā ca sā maithune mithunasādhye dārakarmaṇi dvijātīnāṃ praśastā pariṇeyetyarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 605.2 mātuḥ sapiṇḍā yatnena varjanīyā dvijātibhiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 608.2 paitṛṣvaseyīṃ bhaginīṃ svasrīyāṃ mātureva ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 608.3 mātuśca bhrātur āptasya gatvā cāndrāyaṇaṃ caret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 611.0 āptasyeti māturbhrātṛviśeṣaṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 613.0 āptasya saṃnikṛṣṭasya sapiṇḍasya gāndharvādivivāhoḍhāyāḥ māturbhrātur ityarthaḥ //
Rasaratnasamuccaya
RRS, 6, 63.1 rasavidyā dṛḍhaṃ gopyā māturguhyamiva dhruvam /
Śukasaptati
Śusa, 23, 25.9 tatastayā sarvamapi māturniveditam /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 10.2 duḥkhaṃ te vyapaneṣyāmi tathā mātur na saṃśayaḥ /
GokPurS, 7, 46.1 putras te bhavitā bhadre mātus te 'pi na saṃśayaḥ /
GokPurS, 10, 33.2 lambodaraḥ śūrpakarṇaḥ so 'bhūn mātuś ca śāpataḥ //
Haribhaktivilāsa
HBhVil, 3, 121.3 dhyānena tena hata kilbiṣacetanās te mātuḥ payodhararasaṃ na punaḥ pibanti //
HBhVil, 5, 13.5 na bhūyaḥ praviśan mātuḥ kukṣikārāgṛhaṃ sudhīḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 25.2 sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //
ParDhSmṛti, 10, 12.1 pitṛdārān samāruhya mātur āptāṃ tu bhrātṛjām /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 131.1 jātasaṃvṛddhaścāsi mātuḥ kukṣau //
SDhPS, 5, 200.2 mātuḥ kukṣau ca yadvṛttaṃ vismṛtaṃ tattadeva te //
SDhPS, 12, 17.1 atha khalu rāhulamāturyaśodharāyā bhikṣuṇyā etadabhavat /
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 54.2 matpituśca tathā mātuḥ kathayadhvam idaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 129.2 māturgṛhaṃ prayāhi tvaṃ tyaja snehaṃ mamopari /
SkPur (Rkh), Revākhaṇḍa, 72, 29.2 mātustadvacanaṃ śrutvā sarve caiva bhujaṅgamāḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 11.2 mahānti pāpāni visṛjya dugdhaṃ punarna mātuḥ pibate stanodyat //
SkPur (Rkh), Revākhaṇḍa, 228, 13.1 pitrarthaṃ ca pitṛvyasya māturmātāmahasya ca /
Sātvatatantra
SātT, 2, 7.1 dṛṣṭvā dṛśārdhavayasāpi vihāya mātur dehaṃ dhruvaṃ madhuvane tapasābhitaptam /