Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Rasaratnākara
Ānandakanda
Dhanurveda
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaprāyaścittāni
AVPr, 1, 4, 3.1 namas te pathyā revati svasti mā parāyaṇaḥ /
Atharvaveda (Paippalāda)
AVP, 1, 43, 4.2 tato me pathye revaty amum ā nayatād iha //
Atharvaveda (Śaunaka)
AVŚ, 9, 7, 3.0 vidyuj jihvā maruto dantā revatīr grīvāḥ kṛttikā skandhā gharmo vahaḥ //
AVŚ, 13, 1, 5.2 tasmai te dyāvāpṛthivī revatībhiḥ kāmaṃ duhātām iha śakvarībhiḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 21.1 punarvasū tiṣyo hastaḥ śroṇā revatīty anyeṣāṃ bhūtikarmaṇām //
Chāndogyopaniṣad
ChU, 2, 18, 1.6 etā revatyaḥ paśuṣu protāḥ //
ChU, 2, 18, 2.1 sa ya evam etā revatyaḥ paśuṣu protā veda /
Jaiminīyabrāhmaṇa
JB, 1, 140, 12.0 revatīṣu paśukāmasya kuryāt //
JB, 1, 140, 16.0 atha ha vā etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
JB, 1, 140, 17.0 sa yad ekāṃ revatīṃ madhyato 'pisṛjati tena paśubhyo naiti //
JB, 1, 189, 17.0 mā irā iti revatīnām //
JB, 2, 1, 15.0 sā ṣaṣṭham ahaḥ prāpya revatī bhavati yayānnādyaṃ pradīyate //
Kāṭhakagṛhyasūtra
KāṭhGS, 59, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya gavāṃ madhye suṣamiddham agniṃ kṛtvā pauṣṇaṃ caruṃ payasi śrapayitvā pūṣā gā anvetu na iti pauṣṇasya juhoti //
Kāṭhakasaṃhitā
KS, 10, 10, 6.0 tato revatīr niramimīta //
KS, 10, 10, 13.0 revaty anuvākyā //
KS, 10, 10, 15.0 vajro vai revatī //
KS, 11, 2, 41.0 revatī saṃsṛṣṭasya yājyānuvākye //
KS, 11, 2, 43.0 paśavo vai revatī //
KS, 12, 5, 3.0 teṣāṃ vīryāṇy apākrāmann agne rathantaram indrād bṛhad viśvebhyo devebhyo vairūpaṃ savitur vairājaṃ marutāṃ śakvarī tvaṣṭū revatī //
KS, 12, 5, 31.0 śakvarīm anūcya revatyā yajet //
KS, 12, 5, 33.0 revatīm anūcya śakvaryā yajet //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 3.1 revati predhā yajñapatim āviśoro antarikṣa sajūr devena vātena //
MS, 2, 3, 7, 8.0 tvaṣṭū revatī //
MS, 2, 3, 7, 35.0 revatīm anūcya śakvaryā yajet //
MS, 2, 3, 7, 37.0 śakvarīm anūcya revatyā yajet //
MS, 2, 13, 20, 57.0 revatī nakṣatram //
MS, 3, 11, 12, 6.2 satyena revatīḥ kṣatraṃ havir indre vayo dadhuḥ //
Mānavagṛhyasūtra
MānGS, 2, 10, 7.0 agnirindraḥ somaḥ sītā savitā sarasvaty aśvinānumatī revatī rākā pūṣā rudra ity etair āyojanaparyayaṇapravapanapralavanasītāyajñakhalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sāṃvatsareṣu ca parvasu //
Pañcaviṃśabrāhmaṇa
PB, 7, 8, 13.0 sa revatīr asṛjata tad gavāṃ ghoṣo 'nvasṛjyata //
PB, 7, 9, 19.0 revatīṣu vāmadevyena paśukāmaḥ stuvīta //
PB, 7, 9, 20.0 āpo vai revatyaḥ paśavo vāmadevyam adbhya evāsmai paśūn prajanayati //
PB, 8, 9, 14.0 ardheḍā śakvarīṇām atisvāro revatīnām //
PB, 10, 6, 6.0 parivat prativat saptapadā dvipadā vinārāśaṃsā gomad ṛṣabhavat ṣaṣṭhasyāhno rūpaṃ trayastriṃśasya stomasya sarveṣāṃ chandasāṃ rūpaṃ revatīnāṃ sāmnaḥ //
PB, 13, 7, 2.0 jyotir vai gāyatrī chandasāṃ jyotiḥ revatī sāmnāṃ jyotis trayastriṃśaḥ stomānāṃ jyotir eva tat samyak saṃdadhāty api ha putrasya putro jyotiṣmān bhavati //
PB, 13, 7, 3.0 madhu priyam iti paśavo vai revatyo madhu priyaṃ tad eva tad abhivadati //
PB, 13, 9, 4.0 samānaṃ vai simānāṃ rūpaṃ revatīnāṃ ca simābhyo hy adhi revatyaḥ prajāyante //
PB, 13, 9, 4.0 samānaṃ vai simānāṃ rūpaṃ revatīnāṃ ca simābhyo hy adhi revatyaḥ prajāyante //
PB, 13, 9, 14.0 revatyo bhavanti pratiṣṭhāyai //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 9, 17.0 methī vā iṣovṛdhīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdhe //
PB, 13, 9, 25.0 paśavo vai revatyo goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 10, 4.0 revatīṣu vāravantīyaṃ pṛṣṭhaṃ bhavati //
PB, 13, 10, 5.0 apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate //
PB, 13, 10, 5.0 apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate //
PB, 13, 10, 5.0 apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate //
Pāraskaragṛhyasūtra
PārGS, 3, 9, 3.0 kārtikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujasya //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 7.1 saṃvatsaram etena kalpenābodhy agnir iti daśataṃ rathantaraṃ ca vāmadevyaṃ ca bṛhac ca vairājaṃ ca mahānāmnyaś ca revatyaś caitāny anusavanaṃ prayuñjāno gavāmayanam avāpnoti //
Taittirīyabrāhmaṇa
TB, 3, 1, 5, 12.3 sa etaṃ pūṣṇe revatyai caruṃ niravapat /
TB, 3, 1, 5, 12.9 pūṣṇe svāhā revatyai svāhā /
Taittirīyasaṃhitā
TS, 2, 2, 8, 6.5 sa prajāpatiḥ śakvaryā adhi revatīṃ niramimīta śāntyā apradāhāya /
TS, 2, 2, 8, 6.9 revatī puronuvākyā bhavati śāntyā apradāhāya /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 21.4 saṃ revatīr jagatībhiḥ pṛcyantāṃ saṃ madhumatīr madhumatībhiḥ pṛcyantām //
Vārāhagṛhyasūtra
VārGS, 15, 17.4 revatyā rohiṇyā yadvā puṇyoktam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 26, 26.0 pūṣṇe revatyai //
ŚāṅkhGS, 3, 10, 1.0 yā phālgunyā uttarāmāvāsyā sā revatyā sampadyate tasyām aṅkalakṣaṇāni kārayet //
ŚāṅkhGS, 3, 11, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya //
Ṛgveda
ṚV, 10, 86, 13.1 vṛṣākapāyi revati suputra ād u susnuṣe /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 146.0 revatyādibhyaṣ ṭhak //
Aṣṭādhyāyī, 4, 4, 122.0 revatījagatīhaviṣyābhyaḥ praśasye //
Mahābhārata
MBh, 1, 211, 7.1 tato haladharaḥ kṣībo revatīsahitaḥ prabhuḥ /
MBh, 3, 219, 29.1 aditiṃ revatīṃ prāhur grahas tasyās tu raivataḥ /
MBh, 5, 81, 7.1 kaumude māsi revatyāṃ śaradante himāgame /
MBh, 6, 12, 16.2 revatī divi nakṣatraṃ pitāmahakṛto vidhiḥ //
MBh, 13, 27, 94.1 usrāṃ juṣṭāṃ miṣatīṃ viśvatoyām irāṃ vajrīṃ revatīṃ bhūdharāṇām /
MBh, 13, 63, 33.1 kāṃsyopadohanāṃ dhenuṃ revatyāṃ yaḥ prayacchati /
MBh, 13, 89, 14.1 bahurūpyakṛtaṃ vittaṃ vindate revatīṃ śritaḥ /
Agnipurāṇa
AgniPur, 12, 35.2 revatyāṃ balabhadrācca yajñāte niśaṭhonmukau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 3.1 mukhamaṇḍitikā tadvad revatī śuṣkarevatī /
AHS, Utt., 3, 27.2 revatyāṃ śyāvanīlatvaṃ karṇanāsākṣimardanam //
Harivaṃśa
HV, 9, 27.2 kanyāṃ tāṃ baladevāya suvratāṃ nāma revatīm //
HV, 9, 28.2 reme rāmo 'pi dharmātmā revatyā sahitaḥ sukhī //
HV, 9, 29.3 na jarā revatīṃ prāptā raivataṃ ca kakudminam //
HV, 25, 4.2 rāmāc ca niśaṭho jajñe revatyāṃ dayitaḥ sutaḥ //
Kūrmapurāṇa
KūPur, 1, 23, 78.1 revatī nāma rāmasya bhāryāsīt suguṇānvitā /
KūPur, 2, 20, 15.2 revatyāṃ bahavo gāvo hyaśvinyāṃ turagāṃstathā /
Liṅgapurāṇa
LiPur, 1, 61, 45.2 revatīṣveva saptārciḥsthāne sauriḥ śanaiścaraḥ //
LiPur, 1, 66, 49.1 revatī yasya sā kanyā patnī rāmasya viśrutā /
LiPur, 1, 69, 89.2 revatī ca tathā devī balabhadreṇa dhīmatā //
LiPur, 1, 70, 336.1 kālarātrirmahāmāyā revatī bhūtanāyikā /
LiPur, 2, 27, 92.1 revatī prathamā ghorā sainyā līnā mahābalā /
Matsyapurāṇa
MPur, 12, 24.1 revatī tasya sā kanyā bhāryā rāmasya viśrutā /
MPur, 54, 12.1 kukṣidvayaṃ nārada revatīṣu dāmodarāyetyabhipūjanīyam /
MPur, 55, 11.1 sāmnāmadhīśāya karadvayaṃ ca saṃpūjanīyaṃ dvija revatīṣu /
MPur, 124, 57.1 pūrvottaraproṣṭhapadau govīthī revatī smṛtā /
Meghadūta
Megh, Pūrvameghaḥ, 53.1 hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve /
Nāṭyaśāstra
NāṭŚ, 2, 30.2 trīṇyuttarāṇi saumyaṃ ca viśākhāpi ca revatī //
Suśrutasaṃhitā
Su, Utt., 27, 4.2 śakunī revatī caiva pūtanā cāndhapūtanā //
Su, Utt., 27, 11.2 revatyā vyathitatanuśca karṇanāsaṃ mṛdnāti dhruvamabhipīḍitaḥ kumāraḥ //
Su, Utt., 31, 9.1 balirnivedyo gotīrthe revatyai prayatātmanā /
Su, Utt., 31, 10.2 calatkuṇḍalinī śyāmā revatī te prasīdatu //
Su, Utt., 31, 11.3 revatī śuṣkanāmā yā sā te devī prasīdatu //
Viṣṇupurāṇa
ViPur, 4, 1, 45.1 tasya ca revatī nāma kanyā tām ādāya sa tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma //
ViPur, 4, 1, 73.1 tāṃ revatīṃ raivatabhūpakanyāṃ sīrāyudho 'sau vidhinopayeme /
ViPur, 4, 15, 20.1 baladevo 'pi revatyāṃ viśaṭholmukau putrāv ajanayat //
ViPur, 5, 25, 19.1 revatīṃ nāma tanayāṃ raivatasya mahīpateḥ /
ViPur, 5, 36, 11.2 revatī ca mahābhāgā tathaivānyā varastriyaḥ //
ViPur, 5, 38, 3.1 revatī caiva rāmasya dehamāśliṣya sattama /
Viṣṇusmṛti
ViSmṛ, 90, 26.1 pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ pāyasaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati //
ViSmṛ, 90, 26.1 pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ pāyasaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati //
ViSmṛ, 90, 26.1 pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ pāyasaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati //
Abhidhānacintāmaṇi
AbhCint, 2, 29.2 revatī tu pauṣṇaṃ dākṣāyaṇyaḥ sarvāḥ śaśipriyāḥ //
Bhāratamañjarī
BhāMañj, 5, 297.1 revatyāṃ maṅgalodāraṃ sukhī sātyakinā saha /
BhāMañj, 16, 63.1 revatīṃ rukmiṇīṃ satyabhāmāṃ jāmbavatīṃ tathā /
Garuḍapurāṇa
GarPur, 1, 59, 9.2 pauṣṇaṃ ca revatī ṛkṣamaśvayukcāśvadaivatam //
GarPur, 1, 59, 15.1 aśvinīmaitrarevatyo mṛgamūlapunarvasu /
GarPur, 1, 59, 20.2 revatī cāśvinī citrā svātī hastā punarvasū //
GarPur, 1, 59, 36.1 dhaniṣṭhātritayaṃ bhaume budhe vai revatītrayam /
GarPur, 1, 59, 45.1 śukre ca revatī śreṣṭhā aśvinī maṅgale śubhā /
GarPur, 1, 59, 47.2 śanau ca revatī śambho viṣayogāḥ prakīrtitāḥ //
GarPur, 1, 59, 48.1 puṣyaḥ punarvasuścaiva revatī citrayā saha /
GarPur, 1, 60, 11.1 aśvinī revatī citrā dhaniṣṭhā syādalaṅkṛtau /
GarPur, 1, 61, 11.2 aśvinī revatī citrā dhaniṣṭhā samalaṃkṛtau //
GarPur, 1, 66, 18.2 revatyādimṛgāntāśca ṛkṣāṇi prathamā kalā //
GarPur, 1, 138, 16.1 raivato revatasyāpi raivatādrevatī sutā /
GarPur, 1, 139, 59.1 sāraṇādyāḥ śaṭhaścaiva revatyāṃ balabhadrataḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 74.2 śravaṇe janitaṃ varṣaṃ revatyekā vimuñcati //
KṛṣiPar, 1, 170.2 hastāyām atha revatyāṃ bījavapanamuttamam //
KṛṣiPar, 1, 241.2 hastāharitraye puṣye revatyāṃ ca prajāpatau /
Rasaratnākara
RRĀ, Ras.kh., 4, 64.4 revatyāṃ vātha sampūjya muṇḍīpañcāṅgamuddharet //
Ānandakanda
ĀK, 1, 3, 5.2 aśvinīmūlarevatyo mṛgaḥ puṇyaḥ punarvasuḥ //
ĀK, 1, 15, 61.2 puṣyārke pūrṇamāsyāṃ vā revatyāṃ śravaṇe'pi vā //
ĀK, 1, 22, 79.2 revatyāṃ bodhivandākalatayā kṛtakautukā //
ĀK, 1, 22, 80.2 revatyāṃ vaṭavandākaṃ valmīkamadhugharṣitam //
ĀK, 1, 22, 81.2 revatyāṃ vaṭavandākaṃ gṛhītvā dhārayedbhuje //
ĀK, 1, 22, 84.1 aśvatthabhavavandākaṃ revatyāṃ garbhadaṃ smṛtam /
ĀK, 1, 22, 86.1 dyūte jāmbavavandākaṃ revatyāṃ jayakārakam /
Dhanurveda
DhanV, 1, 10.2 anurādhāśvinī caiva revatī daśamī tathā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 7.2 kimarthaṃ narmadā proktā revatī ca kathaṃ smṛtā //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 107.2 revatīprītido rāmāramaṇo balvalāntakaḥ //