Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agricultural rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14359
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
phālgunyāṃ paurṇamāsyāṃ purastāddhānāpūpābhyāṃ bhagaṃ cāryamaṇaṃ ca yajet // (1) Par.?
indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti / (2.1) Par.?
īśānāyetyeke // (2.2) Par.?
sāyamapūpābhyāṃ pracaratyagnīndrābhyām // (3) Par.?
āgneyastundilo na tasya striyaḥ prāśnanti sarvāmātyā itarasya // (4) Par.?
sthālīpākenendrāṇīṃ śvo vā // (5) Par.?
saṃgheṣv ekavad barhir agnir āghārājyabhāgājyāhutayaḥ sviṣṭakṛcca // (6) Par.?
agnirindraḥ somaḥ sītā savitā sarasvaty aśvinānumatī revatī rākā pūṣā rudra ity etair āyojanaparyayaṇapravapanapralavanasītāyajñakhalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sāṃvatsareṣu ca parvasu // (7) Par.?
nadyudadhikūpataḍāgeṣu varuṇaṃ yajatyoṣadhivanaspatiṣu somam anādiṣṭadevateṣvagnim // (8) Par.?
Duration=0.018136978149414 secs.