Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): uktha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15568
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṣepīyasī ha khalu vai rātrir ahnaḥ // (1) Par.?
ehīḍaṃ bhavaty apravarhāya // (2) Par.?
yad ṛcaś ca sāmnaś cātyaricyata tad udvaṃśīyam abhavat // (3) Par.?
sa harcā ca sāmnā ca pratitiṣṭhati ya evaṃ veda // (4) Par.?
tad anṛśaṃsasya kuryān na nṛśaṃsasya // (5) Par.?
parimitajīvī hi nṛśaṃso 'tiriktajīvy anṛśaṃso 'tiriktasyaivāvaruddhyai // (6) Par.?
atha ha vā etena sāmnā devā vaṃśam ivodyatyāsurān abhyatyakrāman // (7) Par.?
yad vaṃśam ivodyatyāsurān abhyatyakrāmaṃs tad udvaṃśīyasyodvaṃśīyatvam // (8) Par.?
abhy ajitaṃ jayati na jitaṃ parājayate ya evaṃ veda // (9) Par.?
sarveṣāṃ vā etat pṛṣṭhānāṃ rūpaṃ sāma // (10) Par.?
gāyanti tvā gāyatriṇa iti gāyatrasya // (11) Par.?
arcanty arkam arkāyiṇā iti rathantarasya // (12) Par.?
brahmāṇas tvā hoyi śatakratāv iti bṛhataḥ // (13) Par.?
udvaṃśam iva yāyimirāyīti vairūpasya // (14) Par.?
ud vaṃśāmi iti punarnitunnaṃ vairājasya // (15) Par.?
vā yā vu vā up iti mahānāmnīnām // (16) Par.?
mā irā iti revatīnām // (17) Par.?
hā yīti vāmadevyasya // (18) Par.?
sarvasminn evaitat pṛṣṭharūpe rase tejasy aparājite chandasi yajñasyāntataḥ pratitiṣṭhati // (19) Par.?
Duration=0.039523839950562 secs.