Occurrences

Mahābhārata
Rāmāyaṇa
Laṅkāvatārasūtra
Kathāsaritsāgara
Rājanighaṇṭu
Tantrāloka

Mahābhārata
MBh, 3, 262, 33.2 mama laṅkā purī nāmnā ramyā pāre mahodadheḥ //
MBh, 3, 266, 54.2 rāvaṇo vidito mahyaṃ laṅkā cāsya mahāpurī //
Rāmāyaṇa
Rām, Ār, 35, 6.2 na vinaśyet purī laṅkā tvayā saha sarākṣasā //
Rām, Ār, 45, 25.1 laṅkā nāma samudrasya madhye mama mahāpurī /
Rām, Ār, 46, 10.1 mama pāre samudrasya laṅkā nāma purī śubhā /
Rām, Ār, 53, 19.1 parikṣiptā samudreṇa laṅkeyaṃ śatayojanā /
Rām, Ār, 54, 12.2 laṅkā vaidhavyasaṃyuktā tvatkṛtena bhaviṣyati //
Rām, Ki, 57, 20.2 tasmiṃl laṅkā purī ramyā nirmitā viśvakarmaṇā //
Rām, Su, 2, 25.2 na hi yuddhena vai laṅkā śakyā jetuṃ surair api //
Rām, Su, 2, 33.1 lakṣyālakṣyeṇa rūpeṇa rātrau laṅkā purī mayā /
Rām, Su, 3, 22.1 prajajvāla tadā laṅkā rakṣogaṇagṛhaiḥ śubhaiḥ /
Rām, Su, 11, 3.1 bhūyiṣṭhaṃ loḍitā laṅkā rāmasya caratā priyam /
Rām, Su, 19, 11.1 tatheyaṃ tvāṃ samāsādya laṅkā ratnaughasaṃkulā /
Rām, Su, 24, 16.1 kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā /
Rām, Su, 24, 24.3 acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet //
Rām, Su, 24, 27.1 nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe /
Rām, Su, 24, 28.2 bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā //
Rām, Su, 24, 30.2 bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ //
Rām, Su, 25, 23.1 laṅkā ceyaṃ purī ramyā savājirathasaṃkulā /
Rām, Su, 33, 64.1 laṅkā cāpi mayā rātrau praviṣṭā rākṣasākulā /
Rām, Su, 41, 18.1 neyam asti purī laṅkā na yūyaṃ na ca rāvaṇaḥ /
Rām, Su, 51, 13.1 laṅkā cārayitavyā me punar eva bhaved iti /
Rām, Su, 51, 13.3 avaśyam eva draṣṭavyā mayā laṅkā niśākṣaye //
Rām, Su, 52, 14.2 hanūmataḥ krodhabalābhibhūtā babhūva śāpopahateva laṅkā //
Rām, Su, 53, 4.1 yadi dagdhā tviyaṃ laṅkā nūnam āryāpi jānakī /
Rām, Su, 53, 26.1 dagdheyaṃ nagarī laṅkā sāṭṭaprākāratoraṇā /
Rām, Su, 56, 44.3 dakṣiṇaṃ tīram udadher laṅkā yatra ca sā purī //
Rām, Su, 63, 9.1 tatra laṅketi nagarī rāvaṇasya durātmanaḥ /
Rām, Yu, 3, 7.2 guptā purī yathā laṅkā rakṣitā ca yathā balaiḥ //
Rām, Yu, 3, 9.1 prahṛṣṭā muditā laṅkā mattadvipasamākulā /
Rām, Yu, 3, 19.1 laṅkā purī nirālambā devadurgā bhayāvahā /
Rām, Yu, 3, 21.2 vājivāraṇasampūrṇā laṅkā paramadurjayā //
Rām, Yu, 3, 28.2 dagdhā ca nagarī laṅkā prākārāścāvasāditāḥ //
Rām, Yu, 3, 29.2 hateti nagarī laṅkā vānarair avadhāryatām //
Rām, Yu, 6, 2.1 dharṣitā ca praviṣṭā ca laṅkā duṣprasahā purī /
Rām, Yu, 6, 3.2 āvilā ca purī laṅkā sarvā hanumatā kṛtā //
Rām, Yu, 9, 6.2 kṛpaṇaṃ ca hanūmantaṃ laṅkā yena pradharṣitā //
Rām, Yu, 9, 19.1 vinaśyeddhi purī laṅkā śūrāḥ sarve ca rākṣasāḥ /
Rām, Yu, 13, 5.1 parityaktā mayā laṅkā mitrāṇi ca dhanāni ca /
Rām, Yu, 13, 21.2 laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ //
Rām, Yu, 17, 11.2 laṅkā pravepate sarvā saśailavanakānanā //
Rām, Yu, 28, 4.1 iyaṃ sā lakṣyate laṅkā purī rāvaṇapālitā /
Rām, Yu, 30, 5.2 laṅkā bahuvidhair divyair yathendrasyāmarāvatī //
Rām, Yu, 30, 20.2 niviṣṭā tatra śikhare laṅkā rāvaṇapālitā //
Rām, Yu, 30, 22.1 prāsādaiśca vimānaiśca laṅkā paramabhūṣitā /
Rām, Yu, 31, 43.2 sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā //
Rām, Yu, 31, 46.2 laṅkā pracalitā sarvā saśailavanakānanā //
Rām, Yu, 31, 61.2 sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam //
Rām, Yu, 36, 15.1 kṛtsneyaṃ yatkṛte laṅkā nadī varṣāsvivākulā /
Rām, Yu, 45, 20.2 laṅkā rākṣasavīraistair gajair iva samākulā //
Rām, Yu, 48, 40.1 tena śabdena mahatā laṅkā samabhipūritā /
Rām, Yu, 48, 63.1 vānaraiḥ parvatākārair laṅkeyaṃ parivāritā /
Rām, Yu, 53, 7.1 rājaśeṣā kṛtā laṅkā kṣīṇaḥ kośo balaṃ hatam /
Rām, Yu, 59, 29.1 yasya bāhuṃ samāśritya laṅkā bhavati nirbhayā /
Rām, Yu, 60, 15.1 tatastvindrajitā laṅkā sūryapratimatejasā /
Rām, Yu, 61, 40.2 laṅkā trāsākulā rātrau pranṛttevābhavat tadā //
Rām, Yu, 62, 19.2 rātrau sā dṛśyate laṅkā puṣpitair iva kiṃśukaiḥ //
Rām, Yu, 62, 20.2 babhūva laṅkā lokānte bhrāntagrāha ivārṇavaḥ //
Rām, Yu, 74, 23.2 neyam asti purī laṅkā na ca tvaṃ na ca te pitā //
Rām, Yu, 82, 20.2 śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet //
Rām, Yu, 94, 17.1 saṃdhyayā cāvṛtā laṅkā japāpuṣpanikāśayā /
Rām, Yu, 101, 8.2 rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṃ vaśe sthitā //
Rām, Yu, 110, 5.1 sahaibhir arditā laṅkā nirjitā rākṣaseśvara /
Rām, Yu, 112, 12.3 yathā ca dīpitā laṅkā prahṛṣṭair hariyūthapaiḥ //
Rām, Utt, 3, 24.1 laṅkā nāma purī ramyā nirmitā viśvakarmaṇā /
Rām, Utt, 4, 3.1 bhagavan pūrvam apyeṣā laṅkāsīt piśitāśinām /
Rām, Utt, 5, 22.2 mayā laṅketi nagarī śakrājñaptena nirmitā //
Rām, Utt, 6, 14.1 laṅkā nāma purī durgā trikūṭaśikhare sthitā /
Rām, Utt, 11, 7.1 asmadīyā ca laṅkeyaṃ nagarī rākṣasoṣitā /
Rām, Utt, 11, 22.1 iyaṃ laṅkā purī rājan rākṣasānāṃ mahātmanām /
Rām, Utt, 11, 29.2 dīyatāṃ nagarī laṅkā pūrvaṃ rakṣogaṇoṣitā /
Rām, Utt, 11, 38.2 śūnyā sā nagarī laṅkā triṃśadyojanam āyatā /
Rām, Utt, 35, 7.2 laṅkā bhasmīkṛtā tena pāvakeneva medinī //
Rām, Utt, 35, 9.1 etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ /
Laṅkāvatārasūtra
LAS, 1, 35.2 tatpratispardhinī laṅkā jinena abhinirmitā /
Kathāsaritsāgara
KSS, 2, 4, 144.1 tasyāḥ pṛṣṭhe kṛtā laṅkā tena kāṣṭhamayīha bhūḥ /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 98.0 laṅkā karālā tripuṭā kāṇḍikā rūkṣaṇātmikā //
RājNigh, Śālyādivarga, 99.0 laṅkā rucyā himā gaulyā pittajid vātakṛdguruḥ //
RājNigh, Śālyādivarga, 149.1 taptāstu mudgacaṇakāḥ sumanādilaṅkā sadyas tṛṣārtirucipittakṛtaś ca jagdhāḥ /
Tantrāloka
TĀ, 8, 86.2 tatraiva ca trikūṭe laṅkā ṣaḍamī hyupadvīpāḥ //