Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 9.2 piṇḍe tu patite devi gardabho'pi vimucyate //
RArṇ, 1, 12.2 ṣaḍdarśane'pi muktistu darśitā piṇḍapātane //
RArṇ, 1, 15.1 kiṃ punarmānuṣāṇāṃ tu dharaṇītalavāsinām /
RArṇ, 1, 17.2 jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā /
RArṇ, 1, 23.1 yāvanna śaktipātastu na yāvat pāśakṛntanam /
RArṇ, 1, 26.1 gomāṃsaṃ bhakṣayedyastu pibedamaravāruṇīm /
RArṇ, 1, 28.1 yāvanna harabījaṃ tu bhakṣayet pāradaṃ rasam /
RArṇ, 1, 31.2 tādṛśe tu rasajñāne nityābhyāsaṃ kuru priye //
RArṇ, 1, 32.2 avatāraṃ rasendrasya māhātmyaṃ tu sureśvara /
RArṇ, 1, 38.2 tāni dṛṣṭvā tu yatpuṇyaṃ tatpuṇyaṃ rasadarśanāt //
RArṇ, 1, 44.1 adhamaḥ khagavādastu vilavādastu madhyamaḥ /
RArṇ, 1, 44.1 adhamaḥ khagavādastu vilavādastu madhyamaḥ /
RArṇ, 1, 44.2 uttamo mantravādastu rasavādo mahottamaḥ //
RArṇ, 1, 47.2 āstike tu bhavetsiddhiḥ tasya sidhyati bhūtale //
RArṇ, 1, 52.2 yāvajjanmasahasraṃ tu sa bhavedduḥkhapīḍitaḥ //
RArṇ, 1, 53.1 rasavīryavipāke ca sūtakastvamṛtopamaḥ /
RArṇ, 1, 56.2 kārayed rasavādaṃ tu tuṣṭena guruṇā priye //
RArṇ, 2, 12.2 brāhmaṇān kṣatriyān vaiśyān śūdrāṃścānukrameṇa tu //
RArṇ, 2, 20.2 sūkṣmakeśā tu yā nārī kṣīrāhārapriyā sadā //
RArṇ, 2, 24.2 padminī sā tu vijñeyā prasannā mṛgalocanā //
RArṇ, 2, 33.1 lakṣamantraṃ japedyā tu jāyate sā sulakṣaṇā /
RArṇ, 2, 33.2 baddhvā tu khecarīṃ mudrāṃ japet pheṭkārabhairavīm //
RArṇ, 2, 34.2 kālikāhaṃ samudbhūtāsmīdṛśaṃ saṃsmarettu sā //
RArṇ, 2, 35.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca trailokye kathayettu sā /
RArṇ, 2, 36.3 rasadīkṣāṃ tu pṛcchāmi sādhakānāṃ hitāya vai //
RArṇ, 2, 37.3 rasadīkṣāvidhānaṃ tu tasmānnigaditaṃ śṛṇu //
RArṇ, 2, 39.2 janā māheśvarā yatra tatra sthāne tu kārayet //
RArṇ, 2, 53.2 caturasre tu dikpālān pūjayitvā bahiḥ kramāt //
RArṇ, 2, 56.2 śivaṃ paścimabhāge tu pāvakaṃ vāyave nyaset /
RArṇ, 2, 56.3 umāmuttarabhāge tu vyāpakaṃ ceśagocare //
RArṇ, 2, 58.2 pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca //
RArṇ, 2, 58.2 pūjyāstvaṣṭadale padme ūrdhvādhastu daleṣu ca //
RArṇ, 2, 62.1 karṇikāyāṃ tu pūrvādipūrvaṃ śakticatuṣṭayam /
RArṇ, 2, 73.2 dhūpadīpaistu naivedyaiḥ puṣpatāmbūlacandanaiḥ //
RArṇ, 2, 77.1 yathāśakti japitvā tu vidyāmeva rasāṅkuśīm /
RArṇ, 2, 78.1 tatrājyatilasaṃyuktaṃ homaṃ kṛtvā krameṇa tu /
RArṇ, 2, 81.1 śatamaṣṭottaraṃ caivamarghyapātrodakena tu /
RArṇ, 2, 83.2 evaṃvihitadīkṣastu sādhakaḥ suranāyike //
RArṇ, 2, 86.1 praṇavādinamo'ntastu tarpaṇānte japaḥ paraḥ /
RArṇ, 2, 91.2 rasaprayogajātaṃ tu sarvataḥ siddhimicchatā //
RArṇ, 2, 100.1 samānīya kumārīṃ tu kumāraṃ vā suśobhanam /
RArṇ, 2, 108.1 drutikriyā tu vāruṇyāṃ vāyavye dhamanaṃ priye /
RArṇ, 2, 108.2 varṇotkarṣastu kauberyām aiśānyāṃ rasavedhanam //
RArṇ, 2, 109.1 āsanaṃ tu gurormadhye niveśya suranāyike /
RArṇ, 2, 109.3 rasāṅkuśena mantreṇa kartavyaṃ sādhakena tu //
RArṇ, 2, 110.2 sadyojātaṃ tasya jānu vāmadevaṃ tu guhyakam //
RArṇ, 2, 113.1 vyāpinī brahmarandhrasthā tasyordhve tūnmanā bhavet /
RArṇ, 2, 121.2 sampūjya viniyuñjyāt tat siddhadravyaṃ tu siddhidam //
RArṇ, 2, 122.1 siddhastu nāśayedvādaṃ taddeśaṃ tu parityajet /
RArṇ, 2, 122.1 siddhastu nāśayedvādaṃ taddeśaṃ tu parityajet /
RArṇ, 2, 122.2 bhramenmādhukarīṃ bhikṣāṃ susiddhe tu mahārase //
RArṇ, 2, 131.1 anyathā kurute yastu tasya siddhirna jāyate /
RArṇ, 3, 2.3 pañcamaṃ tu gṛhaṃ devi durlabhaṃ devadānavaiḥ //
RArṇ, 3, 3.1 catvāraḥ pradhānagṛhāḥ haṃsagṛhaṃ tu pañcamam /
RArṇ, 3, 4.1 liṅgāśrayaṃ yathā rūpaṃ liṅgimāyā tu liṅginī /
RArṇ, 3, 4.2 gaganena tu sā jñeyā bhagarekhā tu pañcame //
RArṇ, 3, 4.2 gaganena tu sā jñeyā bhagarekhā tu pañcame //
RArṇ, 3, 6.2 mahārambhe tu tanmantraṃ pratīhāraṃ rasāṅkuśīm //
RArṇ, 3, 7.2 bālavatsapurīṣaṃ tu tataḥ kenaiva grāhayet //
RArṇ, 3, 9.1 mārjanyā mārjayetsthānaṃ kubjikākhyā tu khecarī /
RArṇ, 3, 13.1 upalepaṃ tu tatraiva caṇḍaghaṇṭāṃ tu kārayet /
RArṇ, 3, 13.1 upalepaṃ tu tatraiva caṇḍaghaṇṭāṃ tu kārayet /
RArṇ, 3, 13.2 pūrve gṛhe tu sā devī caṇḍaghaṇṭā vyavasthitā //
RArṇ, 3, 16.2 dvātriṃśadakṣaraṃ ghoraṃ mardake tu niyojayet //
RArṇ, 3, 19.1 tāsāṃ sarvaṃ tu mantraikaṃ caturakṣarasaṃyutam /
RArṇ, 3, 19.2 so 'haṃ haṃsaḥ sā vidyā khecarīṇāṃ tu nāmnāṃ tu kulakhecarī //
RArṇ, 3, 19.2 so 'haṃ haṃsaḥ sā vidyā khecarīṇāṃ tu nāmnāṃ tu kulakhecarī //
RArṇ, 3, 21.2 guḍeṣṭakāṃ tu saṃmardya priye tanmarditaṃ rasam //
RArṇ, 3, 22.2 ṣaḍaṅgaṃ yojayet tāṃ tu tvaritaṃ dhārayet tataḥ //
RArṇ, 3, 24.1 caṇḍikāyā mahāmantraṃ taṃ tu pātre niyojayet /
RArṇ, 3, 25.2 guḍasya kālarātris tu nyastavyā vīravandite //
RArṇ, 3, 26.1 trikūṭākṣaṃ trinetraṃ tu analasya tu vinyaset /
RArṇ, 3, 26.1 trikūṭākṣaṃ trinetraṃ tu analasya tu vinyaset /
RArṇ, 3, 27.2 mahāpāśupatāstraṃ tu mūṣāyāṃ ca niyojayet //
RArṇ, 3, 28.2 tadā tu sidhyate tasya sādhakasya phalaṃ priye //
RArṇ, 3, 29.1 rasāṅkuśaṃ mahāmantraṃ japettu hṛdayāntare /
RArṇ, 3, 30.1 aprakāśaṃ tu tenaiva mantrarājaṃ rasāṅkuśam /
RArṇ, 3, 31.1 kubjikādyāstu ye mantrā mayā te saṃprakāśitāḥ /
RArṇ, 3, 31.2 trailokyaṃ kṣobhitāste tu na manyante mama priye //
RArṇ, 4, 13.1 evaṃ tu tridinaṃ kuryāt tato yantraṃ vimocayet /
RArṇ, 4, 15.1 ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /
RArṇ, 4, 16.2 caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām //
RArṇ, 4, 17.2 lohasya viṃśatirbhāgā eko bhāgastu gugguloḥ //
RArṇ, 4, 18.1 suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /
RArṇ, 4, 19.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 4, 24.0 ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet //
RArṇ, 4, 38.0 prakāśā cāndhamūṣā ca mūṣā tu dvividhā smṛtā //
RArṇ, 4, 40.1 andhamūṣā tu kartavyā gostanākārasaṃnibhā /
RArṇ, 4, 42.1 tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam /
RArṇ, 4, 42.2 bhasmamūṣā tu vijñeyā tārasaṃśodhane hitā //
RArṇ, 4, 47.1 viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet /
RArṇ, 4, 50.2 śaile tu dhūsarā devi āyase kapilaprabhā //
RArṇ, 4, 53.2 chādanaṃ tu pratīvāpaḥ niṣekaṃ majjanaṃ viduḥ /
RArṇ, 4, 53.3 abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat //
RArṇ, 5, 28.2 indirā ca kṣamāpālī pañcamī tu niśācarī /
RArṇ, 5, 33.2 śṛṅgī kṛṣṇaviṣaṃ caiva pañcaite tu mahāviṣāḥ //
RArṇ, 5, 34.3 kusumbhakaṅguṇīnaktātilasarṣapajāni tu //
RArṇ, 5, 39.2 raktavargastu deveśi pītavargamataḥ śṛṇu /
RArṇ, 6, 4.2 pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet //
RArṇ, 6, 5.1 dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet /
RArṇ, 6, 5.2 agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati //
RArṇ, 6, 6.0 agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye //
RArṇ, 6, 16.2 patatyabhrakasattvaṃ tu sattvāni nikhilāni ca //
RArṇ, 6, 17.2 mṛtaṃ tu pañcaniculapuṭair bahulapītakam //
RArṇ, 6, 26.1 ghṛṣṭamabhrakacūrṇaṃ tu kapālīmaricaiḥ saha /
RArṇ, 6, 32.1 gomāṃsasaindhavārkaistu munitoyayutaṃ punaḥ /
RArṇ, 6, 37.1 athavābhrakapatraṃ tu kañcukīkṣīramadhyagam /
RArṇ, 6, 44.1 bhrāmakaṃ tu kaniṣṭhaṃ syāt cumbakaṃ madhyamaṃ priye /
RArṇ, 6, 45.1 bhrāmayellohajātaṃ tu tatkāntaṃ bhrāmakaṃ priye /
RArṇ, 6, 50.2 bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet //
RArṇ, 6, 58.1 yavakṣāraṃ tu saṃgṛhya snigdhabhāṇḍe nidhāpayet /
RArṇ, 6, 58.2 maricābhrakacūrṇena piṇḍībandhaṃ tu kārayet /
RArṇ, 6, 59.1 triṃśaccumbakakāntaṃ ca piṣṭvā tu triphalāmbhasā /
RArṇ, 6, 59.2 tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam //
RArṇ, 6, 61.1 sināḍikāyā mūlaṃ tu daśaniṣkamitaṃ yutam /
RArṇ, 6, 61.2 phalatrayakaṣāyena khalle tu parimardayet //
RArṇ, 6, 70.1 rekhābindusamāyuktāḥ khaṇḍāścaiva tu yoṣitaḥ /
RArṇ, 6, 80.1 meṣaśṛṅgī raso'pyeṣāṃ kandasya sūraṇasya tu /
RArṇ, 6, 86.1 lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet /
RArṇ, 6, 88.1 anena siddhakalkena mūṣālepaṃ tu kārayet /
RArṇ, 6, 88.2 andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 90.3 mūṣālepagataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 92.2 āraktarākāmūlaṃ vā strīstanyena tu peṣitam //
RArṇ, 6, 94.1 mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam /
RArṇ, 6, 95.2 andhamūṣāgataṃ dhmātaṃ vajraṃ tu mriyate kṣaṇāt //
RArṇ, 6, 109.1 eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /
RArṇ, 6, 111.1 ekatra peṣayettattu kāntagolakaveṣṭitam /
RArṇ, 6, 113.2 kvāthayet kodravakvāthe krameṇānena tu tryaham /
RArṇ, 6, 114.1 nāgavallyā praliptaṃ tu tatpattreṇaiva veṣṭitam /
RArṇ, 6, 115.1 mūle vajralatāyāstu mṛdu vajraṃ vinikṣipet /
RArṇ, 6, 117.2 jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //
RArṇ, 6, 119.1 etaistu marditaṃ vajraṃ snuhyarkapayasā tathā /
RArṇ, 6, 121.1 lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate /
RArṇ, 6, 122.1 muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam /
RArṇ, 6, 125.1 tasya raktaṃ tu patitaṃ yatra yatra sthitaṃ bhuvi /
RArṇ, 6, 125.2 tatra tatra tu vaikrānto vajrākāro mahārasaḥ //
RArṇ, 6, 133.1 vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet /
RArṇ, 6, 133.1 vandhyācūrṇaṃ tu vaikrāntaṃ samāṃśena tu cūrṇayet /
RArṇ, 6, 133.2 ajāmūtreṇa saṃbhāvya chāyāśuṣkaṃ tu kārayet /
RArṇ, 6, 133.3 andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate //
RArṇ, 6, 133.3 andhanāle dhamitvā tu mūṣāsattvaṃ tu jāyate //
RArṇ, 7, 3.1 kṛṣṇastu bhārataṃ śrutvā yoganidrām upāgataḥ /
RArṇ, 7, 13.2 mākṣikaṃ dinam ekaṃ tu marditaṃ vaṭakīkṛtam /
RArṇ, 7, 21.3 lohapātre vinikṣipya śodhayettattu yatnataḥ //
RArṇ, 7, 22.1 śailaṃ vicūrṇayitvā tu dhānyāmlopaviṣair viṣaiḥ /
RArṇ, 7, 22.2 piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā //
RArṇ, 7, 23.1 gauraḥ śveto'ruṇaḥ kṛṣṇaścapalastu praśasyate /
RArṇ, 7, 24.1 śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau /
RArṇ, 7, 29.1 pītastu mṛttikākāro mṛttikārasako varaḥ /
RArṇ, 7, 30.2 śuddho doṣavinirmuktaḥ pītavarṇastu jāyate //
RArṇ, 7, 33.1 rasakaṃ cūrṇayitvā tu baddhvā vastre vicakṣaṇaḥ /
RArṇ, 7, 38.2 tridoṣaghnaṃ tu tatsattvaṃ netradoṣavināśanam //
RArṇ, 7, 44.2 rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet //
RArṇ, 7, 49.2 sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ //
RArṇ, 7, 53.2 ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite //
RArṇ, 7, 58.2 siddhāṅganābhistviṣṭābhistathaivāpsarasāṃ gaṇaiḥ //
RArṇ, 7, 61.2 tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare //
RArṇ, 7, 74.2 kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ //
RArṇ, 7, 78.1 raktā śilā tu gomāṃse luṅgāmlena vipācitā /
RArṇ, 7, 82.1 kāsīsaṃ cūrṇayitvā tu kāsamardarasena ca /
RArṇ, 7, 87.2 saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet /
RArṇ, 7, 93.2 chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā //
RArṇ, 7, 94.1 anayā vajrapiṇḍyā tu pañcamāhiṣayuktayā /
RArṇ, 7, 94.2 mahārasā moditāstu pañcagavyena bhāvitāḥ //
RArṇ, 7, 97.2 lohaṃ tu ṣaḍvidhaṃ tacca yathā pūrvaṃ tadakṣayam //
RArṇ, 7, 98.2 sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau //
RArṇ, 7, 106.2 tāmrapattraṃ ca nirguṇḍīrasamadhye tu ḍhālayet //
RArṇ, 7, 111.0 nāgastvekavidho devi śīghradrāvī mṛdurguruḥ //
RArṇ, 7, 117.2 piṣṭairmāhiṣatakre tu saptarātroṣitaistataḥ /
RArṇ, 7, 123.1 triḥsaptakṛtvo niculabhasmanā bhāvitena tu /
RArṇ, 7, 123.2 ketakyāstu rasaistīkṣṇam āvāpād dravatāṃ vrajet //
RArṇ, 7, 129.2 aṅkolasya tu mūlāni kāñjikena prapeṣayet /
RArṇ, 7, 130.1 punarlepaṃ tato dadyāt paricchinnārasena tu /
RArṇ, 7, 133.2 kadalī potakī dālī kṣārameṣāṃ tu sādhayet //
RArṇ, 7, 142.1 pṛthagdaśapalaṃ sarvaṃ sūkṣmacūrṇaṃ tu kārayet /
RArṇ, 7, 153.1 paribālaṃ tu yallohaṃ tathā ca malayodbhavam /
RArṇ, 8, 6.1 rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam /
RArṇ, 8, 6.2 rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi //
RArṇ, 8, 7.2 śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ //
RArṇ, 8, 10.1 māṇikye tu sureśāni rāgā lakṣatrayodaśa /
RArṇ, 8, 13.2 pādonalakṣarāgāstu proktā marakate priye //
RArṇ, 8, 14.1 rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu /
RArṇ, 8, 15.3 sparśanaṃ caivamālokya śatakoṭistu vidhyate //
RArṇ, 8, 19.2 śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari //
RArṇ, 8, 23.1 saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam /
RArṇ, 8, 29.1 abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam /
RArṇ, 8, 30.2 vaṅgābhraṃ haritālaṃ ca nāgābhre tu manaḥśilāḥ //
RArṇ, 8, 31.2 gandhakena tu śulvābhraṃ tīkṣṇābhraṃ sindhuhiṅgulāt /
RArṇ, 8, 37.2 strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane //
RArṇ, 8, 38.1 khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam /
RArṇ, 8, 47.2 bhāṇḍikāyāṃ tu rasakaṃ tāpyasaindhavasaṃyutam //
RArṇ, 8, 67.1 tāpyatālakavāpena sattvaṃ pītābhrakasya tu /
RArṇ, 8, 70.2 vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam //
RArṇ, 8, 71.1 puṭena nihataṃ kāryaṃ vyūḍhaṃ tāraṃ tu vedhayet /
RArṇ, 8, 72.3 śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet //
RArṇ, 8, 81.1 anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu /
RArṇ, 9, 3.1 nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam /
RArṇ, 9, 5.1 nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam /
RArṇ, 9, 11.2 dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca //
RArṇ, 10, 8.3 miśrakaṃ tu vijānīyādudvāhakarmakārakam //
RArṇ, 10, 15.1 catuṣṭayī gatistasya nipuṇena tu labhyate /
RArṇ, 10, 17.2 akampaśca vikampaśca pañcāvasthā rasasya tu //
RArṇ, 10, 19.1 hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake /
RArṇ, 10, 24.1 akṣīṇaṃ tu rasaṃ dṛṣṭvā dadyādvyomādikaṃ tataḥ /
RArṇ, 10, 25.2 taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam //
RArṇ, 10, 27.1 jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet /
RArṇ, 10, 27.1 jīrṇaṃ jīrṇaṃ tu saṃraktaṃ samahemnā tu sārayet /
RArṇ, 10, 29.1 āroṭaḥ pārado brahmā mūrchitastu janārdanaḥ /
RArṇ, 10, 29.2 baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //
RArṇ, 10, 32.2 ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //
RArṇ, 10, 33.2 ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //
RArṇ, 10, 35.1 dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam /
RArṇ, 10, 35.2 śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //
RArṇ, 10, 36.1 dve sahasre palānāṃ tu sahasraṃ śatameva vā /
RArṇ, 10, 36.2 aṣṭāviṃśat palānāṃ tu daśa pañcakameva vā //
RArṇ, 10, 37.0 palārdhenaiva saṃskāraḥ kartavyaḥ sūtakasya tu //
RArṇ, 10, 40.1 tuṣavarje tu dhānyāmle sarvaṃ saṃkṣubhya nikṣipet /
RArṇ, 10, 42.1 aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye /
RArṇ, 10, 42.2 citrakastu malaṃ hanyāt kumārī saptakañcukam //
RArṇ, 10, 45.2 nirudgāre tu pāṣāṇe mardayet pātayet punaḥ //
RArṇ, 11, 3.1 mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /
RArṇ, 11, 3.2 yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ //
RArṇ, 11, 4.1 khallastu pīṭhikā devi rasendro liṅgamucyate /
RArṇ, 11, 9.1 garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet /
RArṇ, 11, 19.2 mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet //
RArṇ, 11, 25.1 mūlaṃ hilamucāyāstu kauverīmūlameva ca /
RArṇ, 11, 26.2 tumburustiktaśākaṃ vāpyeṣām ekarasena tu /
RArṇ, 11, 29.2 kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet //
RArṇ, 11, 35.1 nidhāya tāmrapātre tu gharṣayettacca suvrate /
RArṇ, 11, 35.2 navavāraṃ tato devi lohapātre tu jārayet //
RArṇ, 11, 36.2 mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate //
RArṇ, 11, 42.1 muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /
RArṇ, 11, 42.2 tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet //
RArṇ, 11, 43.1 citrakārdrakamūlānāmekaikena tu saptadhā /
RArṇ, 11, 44.2 ṣoḍaśāṃśena tadvattaṃ dolāyāṃ tu caredrasaḥ //
RArṇ, 11, 50.2 tṛtīyaḥ ṣoḍaśāṃśastu caturtho 'ṣṭāṃśa eva ca //
RArṇ, 11, 51.1 pañcamastu caturthāṃśaḥ ṣaṣṭho dvyaṃśaḥ prakīrtitaḥ /
RArṇ, 11, 53.1 grāsena tu tṛtīyena kākaviṣṭhāsamo bhavet /
RArṇ, 11, 53.2 grāsena tu caturthena dadhimaṇḍasamo bhavet //
RArṇ, 11, 54.2 ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam //
RArṇ, 11, 57.1 hema sīsaṃ tu saṃghṛṣya rasaṃ tatra pradāpayet /
RArṇ, 11, 62.2 yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam //
RArṇ, 11, 66.2 vetasāmlaprayogeṇa jīrṇe grāsaṃ tu dāpayet //
RArṇ, 11, 68.1 nirmalīkaraṇārthaṃ tu grāse grāse punaḥ punaḥ /
RArṇ, 11, 72.2 āyustu ṣaḍguṇe viṣṇoḥ koṭivedhī bhavedrasaḥ //
RArṇ, 11, 73.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu /
RArṇ, 11, 73.1 rasasya sarvadoṣāstu ṣaḍguṇenābhrakena tu /
RArṇ, 11, 75.2 sakampaśca vikampaśca pañcāvasthā rasasya tu //
RArṇ, 11, 77.2 vṛddhastu ṣaḍguṇaṃ jīrṇaḥ kuryāt karma pṛthak pṛthak //
RArṇ, 11, 78.1 bālastu pattralepena kalkayogena yauvanaḥ /
RArṇ, 11, 79.1 kumārastu raso devi na samartho rasāyane /
RArṇ, 11, 81.1 kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet /
RArṇ, 11, 81.1 kāntasya cāpyabhāve tu tīkṣṇalohaṃ tu dāpayet /
RArṇ, 11, 84.1 mākṣikaṃ sattvamādāya pādāṃśena tu jārayet /
RArṇ, 11, 89.1 snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /
RArṇ, 11, 90.0 śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam //
RArṇ, 11, 92.2 gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet //
RArṇ, 11, 92.2 gandhanāgaṃ tato'rdhaṃ tu krameṇaiva tu melayet //
RArṇ, 11, 93.1 hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa /
RArṇ, 11, 94.2 puṭena mārayecchuddhaṃ hema dadyāt tu ṣaḍguṇam //
RArṇ, 11, 99.2 kaṭutumbasya bījāni tasyārdhena tu dāpayet //
RArṇ, 11, 101.2 padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet //
RArṇ, 11, 102.1 ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake /
RArṇ, 11, 102.2 rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ //
RArṇ, 11, 118.2 tato garbhe patatyāśu jārayet tat sukhena tu //
RArṇ, 11, 120.2 paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati /
RArṇ, 11, 120.3 taṃ grāsadvādaśāṃśena kacchapena tu jārayet //
RArṇ, 11, 122.3 puṭettu jāritastāvat yāvat kando na dahyate //
RArṇ, 11, 123.1 pādāṃśena tu mūṣāyā grāsaḥ sūte vidhīyate /
RArṇ, 11, 125.0 tato ratnāni jāryāṇi vakṣyamāṇakrameṇa tu //
RArṇ, 11, 132.2 muktāphalaṃ tato deyaṃ vajrajīrṇe tu sūtake //
RArṇ, 11, 134.1 nīlotpalāni liptāni prakṣiptāni tu sūtake /
RArṇ, 11, 138.1 śuddhāni hemapattrāṇi śatāṃśena tu lepayet /
RArṇ, 11, 142.1 pārśvajyotiḥ pradṛśyeta cordhvaṃ naiva tu dṛśyate /
RArṇ, 11, 144.2 tasya mūtrapurīṣaṃ tu sarvalohāni vidhyati //
RArṇ, 11, 148.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet /
RArṇ, 11, 148.1 kevalaṃ tu yadā vajraṃ samajīrṇaṃ tu jārayet /
RArṇ, 11, 155.1 same tu pannage jīrṇe daśavedhī bhavedrasaḥ /
RArṇ, 11, 155.2 dviguṇe śatavedhī syāt triguṇe tu sahasrakam //
RArṇ, 11, 156.2 uttarottaravṛddhyā tu jārayet tatra pannagam //
RArṇ, 11, 157.1 kuṭilaṃ pannagaṃ jāryaṃ tatra saṃkhyākrameṇa tu /
RArṇ, 11, 159.1 bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ /
RArṇ, 11, 167.2 caturthāṃśapramāṇena gandhakasya tu yojayet //
RArṇ, 11, 169.2 ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet //
RArṇ, 11, 170.1 karañjatailamadhye tu daśarātraṃ nidhāpayet /
RArṇ, 11, 170.2 dīptāgrabhāgāṃ tāṃ vartiṃ saṃḍaśyā tu vidhārayet //
RArṇ, 11, 171.2 kācakūpyāśca madhye tu tattailaṃ sthāpayet priye //
RArṇ, 11, 174.1 dadyādajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu /
RArṇ, 11, 176.3 evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet //
RArṇ, 11, 181.1 ataḥ paraṃ tu saṃskāraṃ vakṣye nāgābhrajāraṇam /
RArṇ, 11, 182.1 bhāvayedviṃśatiṃ vārān yavaciñcārasena tu /
RArṇ, 11, 185.1 pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu /
RArṇ, 11, 185.1 pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu /
RArṇ, 11, 191.2 tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam //
RArṇ, 11, 195.2 tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam //
RArṇ, 11, 198.2 caturtho mūrtibandhas tu paṭṭabandhastu pañcamaḥ /
RArṇ, 11, 198.2 caturtho mūrtibandhas tu paṭṭabandhastu pañcamaḥ /
RArṇ, 11, 208.1 khoṭādayastu ye pañca vihāya jalukākṛti /
RArṇ, 11, 211.1 garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam /
RArṇ, 11, 213.0 evaṃ kramaṃ tu yo vetti tasya siddhirna saṃśayaḥ //
RArṇ, 11, 214.1 vedhakaṃ yastu jānāti dehe lohe rasāyane /
RArṇ, 11, 215.1 dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam /
RArṇ, 11, 216.1 auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu /
RArṇ, 11, 217.1 tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret /
RArṇ, 11, 220.1 viśeṣād vyādhiśamano gandhakena tu mūrchitaḥ /
RArṇ, 12, 8.2 bhāvayet saptavāraṃ tu dvipadyāśca rasena tu //
RArṇ, 12, 8.2 bhāvayet saptavāraṃ tu dvipadyāśca rasena tu //
RArṇ, 12, 10.2 taṃ raviṃ tāramadhye tu triguṇaṃ vāhayettataḥ //
RArṇ, 12, 12.1 rasendraṃ mardayettena gatadehaṃ tu kārayet /
RArṇ, 12, 13.1 niśācararase bhāvyaṃ saptavāraṃ tu tālakam /
RArṇ, 12, 13.2 tenaiva ghātayedvaṅgaṃ vaṅgaṃ tāre tu nirvahet //
RArṇ, 12, 15.1 catuḥṣaṣṭitame bhāge śulvavedhaṃ tu dāpayet /
RArṇ, 12, 15.2 śulvaṃ tu dāpayettāre tattāraṃ kāñcanaṃ bhavet /
RArṇ, 12, 16.2 palāni daśa cūrṇasya rasairdhātryāstu bhāvayet //
RArṇ, 12, 19.1 valkalaṃ sūkṣmacūrṇaṃ tu madhunā sahitaṃ lihet /
RArṇ, 12, 24.1 niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram /
RArṇ, 12, 25.1 tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam /
RArṇ, 12, 32.1 svedatāpananighṛṣṭo mahauṣadhyā rasena tu /
RArṇ, 12, 33.1 kāmayet kāminīnāṃ tu sahasraṃ divasāntare /
RArṇ, 12, 35.1 mṛtasya dāpayennasyaṃ hastapādau tu mardayet /
RArṇ, 12, 35.2 tasya tu praviśejjīvo mṛtasyāpi varānane //
RArṇ, 12, 39.1 nirgandhā jāyate sā tu ghātayettadrasāyanam /
RArṇ, 12, 45.2 ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //
RArṇ, 12, 47.1 narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam /
RArṇ, 12, 48.0 tadbhasma tāmrapiṣṭaṃ tu triguṇaṃ tena nirvahet //
RArṇ, 12, 49.2 tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet //
RArṇ, 12, 51.1 tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet /
RArṇ, 12, 53.2 tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam /
RArṇ, 12, 53.3 bhāvayet dinamekaṃ tu pātre bhāskaranirmite //
RArṇ, 12, 54.1 dvitīye vāsare prāpte vajraratnaṃ tu ghātayet /
RArṇ, 12, 54.2 anale dhāmayettat tu sutaptajvalanaprabham //
RArṇ, 12, 55.2 daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate //
RArṇ, 12, 56.1 taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /
RArṇ, 12, 60.1 tasya tailasya madhye tu prakṣipet khecarīrasam /
RArṇ, 12, 60.2 medinīyantramadhye tu sthāpayettu varānane //
RArṇ, 12, 60.2 medinīyantramadhye tu sthāpayettu varānane //
RArṇ, 12, 61.1 pūrvauṣadhyā tu taddevi gaganaṃ medinītale /
RArṇ, 12, 62.2 same tu gagane jīrṇe baddhastiṣṭhati sūtakaḥ //
RArṇ, 12, 66.2 jārayedgandhakaṃ sā tu jārayet sāpi tālakam //
RArṇ, 12, 67.2 pravālaṃ jārayet sā tu gaganaṃ drāvayet tathā /
RArṇ, 12, 67.3 vajraṃ ca ghātayet sā tu sarvasattvaṃ ca pātayet //
RArṇ, 12, 68.2 harīṃdarīrase nyasya gośṛṅge tu varānane /
RArṇ, 12, 69.2 same tu kanake jīrṇe daśakoṭīstu vedhayet //
RArṇ, 12, 69.2 same tu kanake jīrṇe daśakoṭīstu vedhayet //
RArṇ, 12, 70.1 pañcame lakṣakoṭistu ṣaḍguṇe sparśavedhakaḥ /
RArṇ, 12, 70.2 saptame dhūmavedhī syāt aṣṭame tv avalokataḥ /
RArṇ, 12, 72.0 tasmāt sarvaprayatnena jñātavyā tu kulauṣadhī //
RArṇ, 12, 74.0 adivyāstu tṛṇauṣadhyo jāyante girigahvare //
RArṇ, 12, 76.1 na khoṭo naiva vāhastu naiva dravyaṃ karoti saḥ /
RArṇ, 12, 78.1 yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam /
RArṇ, 12, 78.1 yāvanna baddhamekaṃ tu vikrītaṃ tattu kāñcanam /
RArṇ, 12, 78.2 dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye //
RArṇ, 12, 79.3 nirjīvena tu nirjīvaḥ kathaṃ jīvati śaṃkara //
RArṇ, 12, 85.1 kṣmāpālena hataṃ vajramanenaiva tu kāñcanam /
RArṇ, 12, 92.2 ekīkṛtya tu saṃmardya luṅgāmlena dinatrayam /
RArṇ, 12, 99.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
RArṇ, 12, 99.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
RArṇ, 12, 104.1 mriyate nātra saṃdeho dhmātastīvrānalena tu /
RArṇ, 12, 109.3 tasyā mūle tu nikṣiptaṃ kṣīraṃ raktaṃ bhavet priye //
RArṇ, 12, 110.2 śulbapattraṃ viliptaṃ tu bhaveddhema puṭatrayāt //
RArṇ, 12, 112.2 ekameva bhavennālaṃ tasya roma tu veṣṭanam //
RArṇ, 12, 117.2 snuhīkṣīreṇa śulbasya pattralepaṃ tu kārayet //
RArṇ, 12, 126.1 mardayet saptarātraṃ tu tena śulvaṃ ca vedhayet /
RArṇ, 12, 127.2 cārayet sūtarājaṃ tu mūkamūṣāgataṃ dhamet //
RArṇ, 12, 129.2 bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet //
RArṇ, 12, 130.1 tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /
RArṇ, 12, 130.2 kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //
RArṇ, 12, 130.2 kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //
RArṇ, 12, 137.2 kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu /
RArṇ, 12, 137.2 kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu /
RArṇ, 12, 140.1 raktacitrakabhallātatailaliptaṃ puṭena tu /
RArṇ, 12, 145.1 āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /
RArṇ, 12, 145.2 tilavat kvāthayitvā tu hastaiḥ pādairathāpi vā /
RArṇ, 12, 146.2 ṣaṇmāse tu vyatikrānte sa ghaṭaḥ kāñcanaṃ bhavet //
RArṇ, 12, 147.1 taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam /
RArṇ, 12, 149.2 sparśavedhe tu sā jñeyā sarvakāryārthasādhinī //
RArṇ, 12, 150.1 śastracchinnā mahādevi dagdhā vā pāvakena tu /
RArṇ, 12, 154.2 sahasraṃ vedhayitvā tu kāñcanaṃ kurute kṣaṇāt //
RArṇ, 12, 158.1 ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu /
RArṇ, 12, 158.1 ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu /
RArṇ, 12, 162.4 bhūgataṃ māsamekaṃ tu tāraṃ kāñcanatāṃ nayet //
RArṇ, 12, 163.1 dalasya bhāgamekaṃ tu tārapañcakameva ca /
RArṇ, 12, 164.2 sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet //
RArṇ, 12, 164.2 sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet //
RArṇ, 12, 165.0 pañcaviṃśaddinānte tu jāyate kanakottamam //
RArṇ, 12, 168.1 meghānāṃ tu ninādena saṃjātairupaśobhitaiḥ /
RArṇ, 12, 169.1 tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ /
RArṇ, 12, 175.2 śigrumūlasya cūrṇaṃ tu tadrasena vimardayet //
RArṇ, 12, 177.2 tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet //
RArṇ, 12, 184.2 kapāle mṛttikāṃ nyasya secayet salilena tu //
RArṇ, 12, 187.1 śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam /
RArṇ, 12, 187.1 śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam /
RArṇ, 12, 187.2 tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā //
RArṇ, 12, 191.1 kānicinmṛttivarṇāni rasena lavaṇāni tu /
RArṇ, 12, 191.3 candravṛddhyābhivardheran kṣīyeran tatkṣayeṇa tu //
RArṇ, 12, 194.2 candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam /
RArṇ, 12, 194.3 āloḍya madhusarpirbhyāṃ pibettattu samāhitaḥ //
RArṇ, 12, 195.2 candrodaye tato dṛṣṭe kṣīraṃ tasya tu dāpayet /
RArṇ, 12, 199.2 catuḥṣaṣṭyaṃśataḥ piṇḍe dviguṇe tu sahasrakam //
RArṇ, 12, 207.1 lokānāṃ tu hitārthāya ghoraśaktir vyavasthitā /
RArṇ, 12, 207.2 rasarūpā mahāghorā asiddhānāṃ tu chedinī //
RArṇ, 12, 209.2 mudrayā mudrayettāṃ tu aghorāstreṇa yojitām //
RArṇ, 12, 210.1 dīpenārādhayettāṃ tu stambhayeddhūpanena ca /
RArṇ, 12, 210.2 viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet //
RArṇ, 12, 211.1 kañcukī tu śilā krāntā kumārī vajrakandakam /
RArṇ, 12, 217.1 ajākṣīreṇa piṣṭvā tu śulvapattrāṇi lepayet /
RArṇ, 12, 221.1 sthāpayeddhānyarāśau tu divasānekaviṃśatim /
RArṇ, 12, 221.2 mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet //
RArṇ, 12, 221.2 mahiṣīkṣīramadhye tu bindumekaṃ tu sādhayet //
RArṇ, 12, 222.1 pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam /
RArṇ, 12, 222.1 pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam /
RArṇ, 12, 224.1 athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /
RArṇ, 12, 224.1 athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /
RArṇ, 12, 226.2 taccūrṇaṃ tu śatāṃśena tārapattrāṇi vedhayet //
RArṇ, 12, 231.2 niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam //
RArṇ, 12, 240.1 gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ /
RArṇ, 12, 245.4 mardayettena toyena pibettattu vicakṣaṇaḥ //
RArṇ, 12, 248.2 mardayettena toyena saptavāraṃ tu svedayet //
RArṇ, 12, 249.0 sa rasaḥ sarvalohāni ṣaṣṭyaṃśena tu vedhayet //
RArṇ, 12, 256.0 svedayet saptarātraṃ tu trilohena ca veṣṭayet //
RArṇ, 12, 258.2 payasā ca samāyuktaṃ nityamevaṃ tu kārayet //
RArṇ, 12, 260.2 tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ //
RArṇ, 12, 263.2 bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam //
RArṇ, 12, 267.1 śulvaṃ ca mardayet sarvaṃ naṣṭapiṣṭaṃ kṣaṇena tu /
RArṇ, 12, 272.1 dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /
RArṇ, 12, 274.2 taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /
RArṇ, 12, 276.2 pāyasaṃ kāntapātre tanmāsam ekaṃ tu bhakṣayet /
RArṇ, 12, 282.3 ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam //
RArṇ, 12, 284.1 brahmeśvare māsikaṃ syāt vyāghrapuryāṃ tu vāsaram /
RArṇ, 12, 284.2 aghoreśe māsikaṃ tu siṃhadvīpe tathā punaḥ /
RArṇ, 12, 284.3 dinamekaṃ brahmagirau vindhye tu kṣaṇavedhakam //
RArṇ, 12, 291.1 tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram /
RArṇ, 12, 291.2 bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ /
RArṇ, 12, 292.2 dattvā lakṣaṃ japitvā tu gṛhṇīyādamṛtaṃ param //
RArṇ, 12, 293.3 śailāmbupalamaṣṭau tu palaṃ kṣīrasya nikṣipet //
RArṇ, 12, 294.2 jīved varṣasahasraṃ tu valīpalitavarjitaḥ //
RArṇ, 12, 298.1 avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā /
RArṇ, 12, 298.2 bhakṣayed varṣam ekaṃ tu māsenāyutajīvitaḥ //
RArṇ, 12, 313.1 athavā rasakarṣaikaṃ tajjalena tu mardayet /
RArṇ, 12, 316.2 bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //
RArṇ, 12, 319.2 golakaṃ kārayitvā tu vārimadhye nidhāpayet //
RArṇ, 12, 322.1 śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ /
RArṇ, 12, 324.2 śatāṃśena tu lohānāṃ sarveṣāṃ hemakārakam //
RArṇ, 12, 329.2 pācayeddinamekaṃ tu hemnā saṃveṣṭya dhārayet //
RArṇ, 12, 331.2 dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet //
RArṇ, 12, 332.1 dvitīyasāraṇāyogādayutaṃ vedhayettu sā /
RArṇ, 12, 337.1 yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /
RArṇ, 12, 337.1 yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /
RArṇ, 12, 339.1 śuddhabaddharasendrastu gandhakaṃ tatra jārayet /
RArṇ, 12, 339.2 triguṇe gandhake jīrṇe tena hema tu kārayet //
RArṇ, 12, 340.1 kārayedbhasma sūtaṃ tu kāñcanaṃ tatra sūtakam /
RArṇ, 12, 341.1 tena sūtakajīrṇena vajraratnaṃ tu jārayet /
RArṇ, 12, 342.1 tadbhasma jārayate sūte triguṇe tu surārcite /
RArṇ, 12, 342.2 hāṭake sārayettaṃ tu guṭikāṃ tena kārayet //
RArṇ, 12, 343.1 trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /
RArṇ, 12, 350.1 vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham /
RArṇ, 12, 350.1 vaikrāntābhrakakāntaṃ tu sasyakaṃ tu surāyudham /
RArṇ, 12, 355.2 ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //
RArṇ, 12, 360.1 māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu /
RArṇ, 12, 360.1 māṣaṃ trimāṣaṃ triguṇaṃ bhakṣayettu krameṇa tu /
RArṇ, 12, 378.2 tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam //
RArṇ, 12, 382.2 rasenaiva tu kāle tu kuryādeva rasāyanam //
RArṇ, 12, 382.2 rasenaiva tu kāle tu kuryādeva rasāyanam //
RArṇ, 13, 3.1 abaddhaṃ jārayed yastu jīryamāṇaḥ kṣayaṃ vrajet /
RArṇ, 13, 5.1 sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /
RArṇ, 13, 6.0 grāsahīnastu yo baddho divyasiddhikaro bhavet //
RArṇ, 13, 7.1 uttamo mūlabandhastu madhyamaṃ rasabandhanam /
RArṇ, 13, 8.1 mūlabandhastu yo bandho vāsanābandha ucyate /
RArṇ, 13, 21.2 krāmaṇena tu mūṣāyāṃ lepaṃ dattvā vicakṣaṇaḥ /
RArṇ, 13, 25.3 jīrṇe jīrṇe tu saṃgrāhyaṃ yāvat syādaṣṭaraktikāḥ //
RArṇ, 13, 27.1 hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ /
RArṇ, 13, 31.1 evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /
RArṇ, 14, 3.1 vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasās trayaḥ /
RArṇ, 14, 4.0 pādāṃśena suvarṇasya pattralepaṃ tu kārayet //
RArṇ, 14, 6.3 khoṭastu jāyate devi śatavedhī mahārasaḥ //
RArṇ, 14, 7.2 ajīrṇe milite hemnā samāvartastu jāyate //
RArṇ, 14, 9.2 triguṇena tu sūtena dvitīyā saṃkalī bhavet //
RArṇ, 14, 10.1 ṣaḍguṇena tu sūtena tṛtīyā saṃkalī bhavet /
RArṇ, 14, 16.1 pañcame lakṣavedhī syāt daśalakṣaṃ tu ṣaṣṭhake /
RArṇ, 14, 24.2 tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm //
RArṇ, 14, 25.2 māsamekaṃ tu vaktrasthā jīveccaiva yugāvadhi //
RArṇ, 14, 26.2 māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam //
RArṇ, 14, 28.2 caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati //
RArṇ, 14, 29.2 pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet //
RArṇ, 14, 31.2 saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam //
RArṇ, 14, 32.2 aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet //
RArṇ, 14, 33.2 navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ //
RArṇ, 14, 41.2 puṭitvā mārayettaṃ tu punastulyaṃ rasaṃ kṣipet //
RArṇ, 14, 46.1 anena kramayogena yāvacchakyaṃ tu mārayet /
RArṇ, 14, 51.2 eteṣāṃ nikṣipet piṇḍe vajragolaṃ tu veṣṭayet //
RArṇ, 14, 52.1 mūṣāmadhye tu nikṣipya andhayitvā prayatnataḥ /
RArṇ, 14, 55.1 varṣairdvādaśabhiḥ sākṣāt rudrarūpastu jāyate /
RArṇ, 14, 55.2 gātrasya tasya prasvedāt aṣṭau lohāstu kāñcanam //
RArṇ, 14, 56.2 vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //
RArṇ, 14, 58.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //
RArṇ, 14, 60.2 guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //
RArṇ, 14, 60.2 guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //
RArṇ, 14, 62.1 tadbhasmapalam ekaṃ tu palaikaṃ gandhakasya ca /
RArṇ, 14, 68.1 śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 14, 70.1 ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet /
RArṇ, 14, 70.1 ekīkṛtya tu taddhāmyaṃ rase jīrṇe tu jārayet /
RArṇ, 14, 70.2 śatāṃśena tu tenaiva śulvavedhaṃ pradāpayet //
RArṇ, 14, 79.2 tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //
RArṇ, 14, 84.1 tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam /
RArṇ, 14, 84.1 tadbhasmapalamekaṃ tu palamekaṃ tu gandhakam /
RArṇ, 14, 87.1 tadbhasma tu punaḥ paścād gopittena tu mardayet /
RArṇ, 14, 87.1 tadbhasma tu punaḥ paścād gopittena tu mardayet /
RArṇ, 14, 89.1 tadbhasmabhāgamekaṃ tu bhāgaikaṃ hemagolakam /
RArṇ, 14, 90.1 tārāriṣṭaṃ tu tenaiva sahasrāṃśena kāñcanam /
RArṇ, 14, 93.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //
RArṇ, 14, 96.1 tadbhasma palamekaṃ tu palamekaṃ tu gandhakam /
RArṇ, 14, 96.1 tadbhasma palamekaṃ tu palamekaṃ tu gandhakam /
RArṇ, 14, 101.1 tadbhasmapalamekaṃ tu palaikaṃ gandhakasya ca /
RArṇ, 14, 103.1 taptakhalle tu saṃmardya golako bhavati kṣaṇāt /
RArṇ, 14, 106.1 lakṣāṃśena tu tenaiva vaṅgavedhaṃ pradāpayet /
RArṇ, 14, 106.2 bhasmasūtapalaikaṃ tu śuddhaṃ vaṅgaṃ pralepayet //
RArṇ, 14, 107.1 mardayedāyase pātre vaṅgaṃ tu mriyate kṣaṇāt /
RArṇ, 14, 110.2 vaṅgasthāne dadennāgaṃ tārasthāne tu kāñcanam //
RArṇ, 14, 111.1 pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet /
RArṇ, 14, 111.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam //
RArṇ, 14, 112.0 ṣoḍaśāṃśena tenaiva tārāriṣṭaṃ tu vedhayet //
RArṇ, 14, 113.1 mṛtavaṅgapalaikaṃ tu palaikaṃ sūtakasya ca /
RArṇ, 14, 113.2 sattvacūrṇapalaikaṃ tu trayamekatra melayet //
RArṇ, 14, 116.1 mārayedbhūdhare yantre puṭānāṃ saptakena tu /
RArṇ, 14, 118.1 viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare /
RArṇ, 14, 124.1 vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye /
RArṇ, 14, 124.1 vaṅgaṃ tu drāvayet paścāt bhāṇḍe caiva tu mṛnmaye /
RArṇ, 14, 127.1 stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam /
RArṇ, 14, 127.2 mṛtavajrasya bhāgaikam ekatraiva tu mardayet //
RArṇ, 14, 128.1 devadālī śaṅkhapuṣpī tadrasena tu mardayet /
RArṇ, 14, 128.2 mārayedbhūdhare yantre puṭānāṃ saptakena tu //
RArṇ, 14, 129.0 tadbhasma tu punaḥ paścāt dīpayantreṇa pācayet //
RArṇ, 14, 130.2 śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca /
RArṇ, 14, 132.1 kṛṣṇābhrakapalaikaṃ tu dve pale mṛtasūtakam /
RArṇ, 14, 134.2 mardayet praharaikaṃ tu bhasmībhavati sūtakaḥ //
RArṇ, 14, 135.1 āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare /
RArṇ, 14, 136.1 śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet /
RArṇ, 14, 141.1 tattulyaṃ ca puṭettīkṣṇaṃ triphalāyā rasena tu /
RArṇ, 14, 145.2 candrārkaṃ rañjayettena śatāṃśena tu vedhayet //
RArṇ, 14, 146.2 tadbhasma mardayet paścāt svarṇapattrarasena tu //
RArṇ, 14, 147.0 tenaiva vedhayecchulvaṃ śulvaṃ tāre tu yojayet //
RArṇ, 14, 150.1 timirasya tu pañcāṅgaṃ mārjārībījasaṃyutam /
RArṇ, 14, 151.0 vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet //
RArṇ, 14, 152.1 kāntapāṣāṇacūrṇaṃ tu bhūlatā rāmaṭhaṃ madhu /
RArṇ, 14, 156.2 śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet //
RArṇ, 14, 157.1 andhamūṣāgataṃ dhmātaṃ vajrabandhaṃ tu kārayet /
RArṇ, 14, 157.3 milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā //
RArṇ, 14, 158.1 cūrṇe narakapālasya mṛtavajraṃ tu dāpayet /
RArṇ, 14, 161.2 stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet //
RArṇ, 14, 161.2 stanakṣīreṇa piṣṭaṃ tu mūṣālepaṃ tu kārayet //
RArṇ, 14, 163.1 kṣīreṇottaravāruṇyā mṛtavajraṃ tu bhāvayet /
RArṇ, 14, 164.2 dhānyamadhye tu saṃsthāpyaṃ pakṣamekaṃ nirantaram //
RArṇ, 14, 165.1 uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet /
RArṇ, 14, 165.2 drutā vajrāstu tenaiva melanīyāstu pārvati //
RArṇ, 14, 165.2 drutā vajrāstu tenaiva melanīyāstu pārvati //
RArṇ, 14, 167.1 ratnānāṃ tu tathā sarvān vedhayitvā yathāvidhi /
RArṇ, 14, 169.2 ātape dhārayitvā tu adhaḥ kuryādathānalam //
RArṇ, 14, 170.2 yāmamātraṃ ca gharme tu drutirmilati vai rasam //
RArṇ, 15, 1.3 ājñāpaya samastaṃ tu rasarājasya bandhanam //
RArṇ, 15, 2.2 vaikrāntasya tu bhāgaikaṃ cāṣṭabhāgaṃ tu sūtakam /
RArṇ, 15, 2.2 vaikrāntasya tu bhāgaikaṃ cāṣṭabhāgaṃ tu sūtakam /
RArṇ, 15, 2.3 kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam //
RArṇ, 15, 3.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
RArṇ, 15, 4.2 samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet //
RArṇ, 15, 7.2 jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet //
RArṇ, 15, 9.1 vaikrāntakāstu ye kecit triphalāyā rasena ca /
RArṇ, 15, 11.2 śulvaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam /
RArṇ, 15, 12.1 śvetavaikrāntacūrṇaṃ tu hayamūtreṇa mardayet /
RArṇ, 15, 19.1 tadbhasma rasarāje tu punarhemnā ca melayet /
RArṇ, 15, 21.1 raktavaikrāntasattvaṃ ca hemnā tu saha melayet /
RArṇ, 15, 21.2 samaṃ taṃ jārayet sūtaṃ sārayitvā samena tu /
RArṇ, 15, 23.2 ekatra mardayet tāvad yāvadbhasma tu jāyate //
RArṇ, 15, 25.1 samāṃśabhakṣaṇaṃ tasya śuddhasūtaṃ tu kārayet /
RArṇ, 15, 31.1 pītavaikrāntacūrṇaṃ tu hemacūrṇasamanvitam /
RArṇ, 15, 33.1 vajrasthāne tu vaikrānto melanaṃ paramaṃ matam /
RArṇ, 15, 34.0 nīlavarṇastu vaikrānto mriyate rasasaṃyutaḥ //
RArṇ, 15, 46.2 tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //
RArṇ, 15, 49.1 sa sūtaḥ śatavedhī tu sarvavyādhiharo bhavet /
RArṇ, 15, 51.2 strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet //
RArṇ, 15, 52.2 naṣṭapiṣṭaṃ tu tat kuryāt andhamūṣāgataṃ dhamet //
RArṇ, 15, 53.2 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //
RArṇ, 15, 55.1 capalasya tu ṣaḍbhāgāḥ tārabhāgāstu sapta ca /
RArṇ, 15, 55.1 capalasya tu ṣaḍbhāgāḥ tārabhāgāstu sapta ca /
RArṇ, 15, 55.2 aṣṭau kanakabhāgāstu nava bhāgā rasasya tu //
RArṇ, 15, 55.2 aṣṭau kanakabhāgāstu nava bhāgā rasasya tu //
RArṇ, 15, 56.0 triṃśadbhāgā militvā tu bhavanti suravandite //
RArṇ, 15, 57.2 marditaṃ mātuluṅgāmle mūṣālepaṃ tu kārayet //
RArṇ, 15, 59.1 tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet /
RArṇ, 15, 59.2 tena śulvena tāraṃ tu viddhaṃ bhavati kāñcanam //
RArṇ, 15, 60.1 hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam /
RArṇ, 15, 61.2 gṛdhraviṣṭhā tathā sarvaṃ mūṣālepaṃ tu kārayet //
RArṇ, 15, 62.1 tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ /
RArṇ, 15, 63.2 sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet /
RArṇ, 15, 63.4 śuddhasūtapalaikaṃ tu palaikaṃ gandhakasya ca /
RArṇ, 15, 65.2 mardayet snigdhakhalle tu devadālīrasaplutam /
RArṇ, 15, 65.3 mardayettu karāṅgulyā gandhapiṣṭistu jāyate //
RArṇ, 15, 65.3 mardayettu karāṅgulyā gandhapiṣṭistu jāyate //
RArṇ, 15, 66.1 jambīrārdrarasenaiva dinamekaṃ tu mardayet /
RArṇ, 15, 73.2 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //
RArṇ, 15, 74.1 akṣīṇo milate hemni samāvartastu jāyate /
RArṇ, 15, 76.2 hemārdhaṃ militaṃ tattu mātṛkāsamatāṃ vrajet //
RArṇ, 15, 80.1 taṃ punaścūrṇayitvā tu puṭedbhasma prajāyate /
RArṇ, 15, 81.2 catuḥpale tu rudratvam īśaḥ pañcapale bhavet //
RArṇ, 15, 84.2 bhāvayecchatavārāṃstu jīvabhasma tu gacchati //
RArṇ, 15, 84.2 bhāvayecchatavārāṃstu jīvabhasma tu gacchati //
RArṇ, 15, 86.2 sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //
RArṇ, 15, 89.1 gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu /
RArṇ, 15, 89.1 gandhapāṣāṇacūrṇaṃ tu kanakasya rasena tu /
RArṇ, 15, 90.1 bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /
RArṇ, 15, 90.1 bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /
RArṇ, 15, 92.1 gandhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhairavi /
RArṇ, 15, 92.2 bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā //
RArṇ, 15, 93.1 drutasūtakamadhye tu karpūraṃ gandhakaṃ samam /
RArṇ, 15, 95.2 hemasampuṭamadhye tu samāvartaṃ tu kārayet //
RArṇ, 15, 95.2 hemasampuṭamadhye tu samāvartaṃ tu kārayet //
RArṇ, 15, 99.1 gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /
RArṇ, 15, 102.1 tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam /
RArṇ, 15, 102.2 vāsakasya rasenaiva praharaikaṃ tu mardayet /
RArṇ, 15, 104.1 yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
RArṇ, 15, 104.1 yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
RArṇ, 15, 104.2 nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet /
RArṇ, 15, 104.2 nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet /
RArṇ, 15, 105.2 bhūmisthaṃ māsaṣaṭkaṃ tu tāramāyāti kāñcanam //
RArṇ, 15, 106.1 udvartanaṃ tu tenaiva kuṣṭharogasya nāśanam /
RArṇ, 15, 110.1 tālapiṣṭīpalaikaṃ tu palaikaṃ gandhakasya ca /
RArṇ, 15, 110.2 dve pale śuddhasūtasya dinamekaṃ tu tena vai //
RArṇ, 15, 113.1 hemapiṣṭipalaikaṃ tu palaikaṃ gandhakasya ca /
RArṇ, 15, 115.1 tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca /
RArṇ, 15, 116.1 kṛṣṇābhrakapalaikaṃ tu rasakasya palaṃ tathā /
RArṇ, 15, 116.2 sūtakasya palaikaṃ tu sarvamekīkṛtaṃ priye //
RArṇ, 15, 117.2 mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam //
RArṇ, 15, 118.1 guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet /
RArṇ, 15, 121.1 bījadvayaṃ palāśasya palamekaṃ tu sūtakam /
RArṇ, 15, 121.2 jambīrāmlena saṃmardya chāyāśuṣkaṃ tu kārayet //
RArṇ, 15, 126.2 yavaciñcā tu vandhyā ca rājikā ca samanvitam //
RArṇ, 15, 127.1 sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam /
RArṇ, 15, 128.1 bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet /
RArṇ, 15, 128.2 samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam /
RArṇ, 15, 128.3 śatāṃśena tu candrārkaṃ vedhayet suravandite //
RArṇ, 15, 129.1 punastenaiva yogena piṣṭīstambhaṃ tu kārayet /
RArṇ, 15, 130.2 saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam /
RArṇ, 15, 132.2 khoṭastu jāyate devi sudhmātaḥ khadirāgninā //
RArṇ, 15, 138.3 ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet //
RArṇ, 15, 143.2 piṣṭikāṃ bandhayitvā tu gandhataile vipācayet //
RArṇ, 15, 144.1 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet /
RArṇ, 15, 144.2 tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet /
RArṇ, 15, 144.3 khoṭastu jāyate hemni saha hemnā tu sārayet /
RArṇ, 15, 144.3 khoṭastu jāyate hemni saha hemnā tu sārayet /
RArṇ, 15, 146.2 naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //
RArṇ, 15, 147.1 khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet /
RArṇ, 15, 150.1 athavā sārayitvā tu samena saha sūtakam /
RArṇ, 15, 151.2 andhamūṣāgataṃ golaṃ chāyāśuṣkaṃ tu kārayet //
RArṇ, 15, 166.2 bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām //
RArṇ, 15, 170.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 172.1 sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet /
RArṇ, 15, 172.2 akṣīṇo milate hemni samāvartastu jāyate //
RArṇ, 15, 173.1 samāṃśabhakṣaṇaṃ taṃ tu śuddhasūtena kārayet /
RArṇ, 15, 176.0 piṣṭikāveṣṭanaṃ kṛtvā nigalena tu bandhayet //
RArṇ, 15, 178.1 abhrakasya tu pattreṇa vajrārkakṣīrasindhunā /
RArṇ, 15, 179.1 ebhistu nigalairbaddhaḥ pāradīyo mahārasaḥ /
RArṇ, 15, 182.2 karakasya tu bījāni lohāṣṭāṃśena mardayet //
RArṇ, 15, 183.1 nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ /
RArṇ, 15, 185.1 piṣṭikāṃ veṣṭayedeṣāmekena nigalena tu /
RArṇ, 15, 185.2 lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet //
RArṇ, 15, 187.2 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //
RArṇ, 15, 188.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 196.1 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā /
RArṇ, 15, 196.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 15, 198.1 śaṃkarasya dvibhāgaṃ tu pāradasya trayaṃ tathā /
RArṇ, 15, 198.2 piṣṭikāṃ kārayettena taptakhalle tu kāñjike //
RArṇ, 15, 199.1 pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet /
RArṇ, 15, 204.0 haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet //
RArṇ, 16, 2.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet //
RArṇ, 16, 2.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet //
RArṇ, 16, 4.2 taṃ rasaṃ bhūrjapattre tu baddhvā poṭalikāṃ tataḥ //
RArṇ, 16, 7.1 tasya madhyagatā piṣṭī dolāyāṃ svedanena tu /
RArṇ, 16, 13.2 ṣaḍguṇaṃ hema jāryaṃ tu sārayet sāraṇātrayam //
RArṇ, 16, 14.1 koṭyaṃśena tu tenaiva śulvavedhaṃ pradāpayet /
RArṇ, 16, 15.1 punastattu rasendrasya vajraratnāni jārayet /
RArṇ, 16, 26.2 jārayecca mahānīlaṃ tattvasaṃkhyākrameṇa tu //
RArṇ, 16, 29.1 śulvapattrapalaikaṃ tu palārdhaṃ gandhakasya ca /
RArṇ, 16, 29.2 ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm //
RArṇ, 16, 30.1 mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet /
RArṇ, 16, 31.1 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet /
RArṇ, 16, 33.1 taccūrṇaṃ madhunā yuktaṃ śuddhatāraṃ tu rañjayet /
RArṇ, 16, 35.1 āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā /
RArṇ, 16, 35.2 vaṅgābhrakapalaikaṃ vā tīkṣṇacūrṇapalaṃ tu vā //
RArṇ, 16, 45.1 vaṅgatīkṣṇaṃ kapālī ca śulvaṃ tāraṃ tu rañjayet /
RArṇ, 16, 46.1 vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet /
RArṇ, 16, 46.2 rañjayet saha hemnā tu bhavet kuṅkumasannibham //
RArṇ, 16, 47.1 raktatailaniṣiktaṃ tu lohasaṃkrāntināśanam /
RArṇ, 16, 47.2 ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet //
RArṇ, 16, 47.2 ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet //
RArṇ, 16, 50.1 lavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam /
RArṇ, 16, 51.1 ravināgakapālī tu śuddhatāraṃ tu rañjayet /
RArṇ, 16, 51.1 ravināgakapālī tu śuddhatāraṃ tu rañjayet /
RArṇ, 16, 51.2 rañjayet trīṇi vārāṇi tārāriṣṭaṃ tu jāyate /
RArṇ, 16, 55.0 ūrdhvādhastvandhamūṣāyāṃ śubhraṃ hemadalaṃ bhavet //
RArṇ, 16, 57.1 anena kramayogeṇa caturvāraṃ tu rañjayet /
RArṇ, 16, 59.2 rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ /
RArṇ, 16, 59.2 rasakasya tu kāpālī candrārkaṃ tu śatāṃśataḥ /
RArṇ, 16, 60.1 śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam /
RArṇ, 16, 61.1 khoṭasya palamekaṃ tu mākṣikasya palaṃ tathā /
RArṇ, 16, 65.1 ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā /
RArṇ, 16, 66.0 anena kurute tāraṃ kanakena tu kāñcanam //
RArṇ, 16, 69.1 mṛtasūtapalaikaṃ tu dve pale daradasya ca /
RArṇ, 16, 69.3 śilāyāḥ pañcakaṃ caiva gopittena tu mardayet //
RArṇ, 16, 71.2 ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet //
RArṇ, 16, 74.1 mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam /
RArṇ, 16, 74.1 mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam /
RArṇ, 16, 75.1 tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam /
RArṇ, 16, 79.2 mahārasāṣṭamadhye tu catvāra uparasās tathā //
RArṇ, 16, 80.1 phalāmlakāñjikair madhyaniraṅgāre tu khallayet /
RArṇ, 16, 81.2 mardayet pakṣamekaṃ tu divārātramatandritaḥ //
RArṇ, 16, 83.2 trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet //
RArṇ, 16, 84.1 hemnā tu baddhaṃ guñjaikaṃ tāreṇa dve sureśvari /
RArṇ, 16, 86.1 rasaṃ tu bhakṣayet prātarajīrṇaṃ naiva jāyate /
RArṇ, 16, 88.2 baddhā tu saṃkalābandhair vaṭikā khecarī bhavet //
RArṇ, 16, 89.2 śivā śakralatā kanyā saptaitāstu mahālatāḥ //
RArṇ, 16, 91.1 mahārasāṣṭamadhyaikaṃ dadyāttūparasāṃstathā /
RArṇ, 16, 97.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 16, 98.2 baddhasaṃkalikābhāvāt bhaveddvedhā tu vedhakam //
RArṇ, 16, 104.1 baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet /
RArṇ, 16, 105.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 16, 106.2 anenaiva prakāreṇa saptavāraṃ tu kārayet //
RArṇ, 16, 109.1 pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca /
RArṇ, 17, 2.2 mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim /
RArṇ, 17, 3.1 tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet /
RArṇ, 17, 4.2 tatastriguṇahemnā tu jāyate cānusāritam //
RArṇ, 17, 5.2 anena vidhinā devi bhaveddvedhā tu vedhakaḥ //
RArṇ, 17, 12.2 strīstanyaṃ caiva tair yukto lohe tu kramate rasaḥ //
RArṇ, 17, 13.2 goghṛtena samāyukto lohe tu kramate rasaḥ //
RArṇ, 17, 17.0 ataḥ paraṃ pravakṣyāmi hematāradalāni tu //
RArṇ, 17, 19.2 samyag āvartya deveśi guṭikaikāṃ tu nikṣipet //
RArṇ, 17, 20.1 anena kramayogeṇa tāre tāmraṃ tu vāhayet /
RArṇ, 17, 20.2 yāvattu jāyate raktaṃ tāraṃ caiva na saṃśayaḥ //
RArṇ, 17, 31.1 śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet /
RArṇ, 17, 31.1 śulvasya kāṃsyakṛṣṇaṃ tu rasakena tu rañjayet /
RArṇ, 17, 41.1 śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet /
RArṇ, 17, 45.1 kanakasya tu bhāgaikaṃ hematārāvaśeṣitam /
RArṇ, 17, 49.2 anena siddhakalkena tārāriṣṭaṃ tu yojayet //
RArṇ, 17, 50.1 prathame samakalkena dvitīye tu tadardhakam /
RArṇ, 17, 50.2 tṛtīye pādabhāgena tārāriṣṭaṃ tu jāyate //
RArṇ, 17, 52.2 gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet //
RArṇ, 17, 56.2 ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ //
RArṇ, 17, 57.1 śatārdhaṃ sindhuvārasya rasamadhye tu ḍhālayet /
RArṇ, 17, 57.2 kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet //
RArṇ, 17, 62.1 dviguṇau tīkṣṇabhujagau ghoṣakṛṣṇaṃ tu vāhayet /
RArṇ, 17, 65.2 surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet //
RArṇ, 17, 68.1 rasakasya palaikaṃ tu hemamākṣikasaṃyutam /
RArṇ, 17, 68.2 saindhavasya palārdhaṃ tu mātuluṅgāmlasaṃyutam //
RArṇ, 17, 73.1 tenaiva rasakalkena tārapiṣṭiṃ tu kārayet /
RArṇ, 17, 74.2 suvarṇā cauṣadhībhiśca gairikeṇa tu pārvati /
RArṇ, 17, 74.3 viliptaṃ śulvapattraṃ tu niṣiktaṃ kanakaṃ bhavet //
RArṇ, 17, 85.2 bhāvayet saptavārāṃśca cāmīkararasena tu //
RArṇ, 17, 90.2 svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet //
RArṇ, 17, 93.2 iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet //
RArṇ, 17, 97.3 niṣeke kriyamāṇe tu jāyate śulvaśodhanam //
RArṇ, 17, 103.2 puṭaṃ dattvā tu yantreṇa sattvaṃ patati śobhanam //
RArṇ, 17, 121.1 khoṭasya bhāgamekaṃ tu rasahemasamanvitam /
RArṇ, 17, 122.1 śatāṃśena tu tenaiva vedhayeddhema pāṇḍuram /
RArṇ, 17, 126.1 rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ /
RArṇ, 17, 127.2 mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //
RArṇ, 17, 135.1 peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet /
RArṇ, 17, 141.2 kṛtvā palāśapatre tu taddahenmṛduvahninā //
RArṇ, 17, 145.1 prakṛṣṭaṃ tu tato hema pacellavaṇagairikaiḥ /
RArṇ, 17, 145.2 karṣakeṇa tu saṃśodhya bhūyo bhūyo vicakṣaṇaḥ //
RArṇ, 17, 146.2 tārāriṣṭaṃ tu deveśi raktatailena pācayet //
RArṇ, 17, 148.1 rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ /
RArṇ, 17, 148.2 nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet //
RArṇ, 17, 152.0 aṣṭānavatiraṃśāstu tārāriṣṭasya pārvati //
RArṇ, 17, 154.1 mūṣāṃ tu gostanīṃ kṛtvā dalapūrṇāṃ tathā dṛḍhām /
RArṇ, 17, 155.1 krāmaṇena samāyuktaṃ rasaṃ dattvā tu vedhayet /
RArṇ, 17, 157.1 ṭaṅkaṇaṃ tilacūrṇaṃ ca śītale tu nivāpayet /
RArṇ, 17, 157.2 rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi /
RArṇ, 17, 159.2 dve pale ca haridrāyā ekatraiva tu mardayet //
RArṇ, 17, 163.1 ghoṣākṛṣṭaṃ tu yat śulvaṃ ṣoḍaśāṃśena yojayet /
RArṇ, 18, 11.0 kṣetrīkṛtya tato dehaṃ tato bhakṣyaṃ tu vardhayet //
RArṇ, 18, 22.0 varṣaṃ varṣārdham athavā pūrvamevaṃ tu bhakṣayet //
RArṇ, 18, 23.2 madhyamo hemajīrṇastu tārajīrṇo'dhamaḥ priye //
RArṇ, 18, 24.2 viṣṇutvaṃ tārajīrṇe tu brahmatvaṃ bhāskareṇa tu //
RArṇ, 18, 24.2 viṣṇutvaṃ tārajīrṇe tu brahmatvaṃ bhāskareṇa tu //
RArṇ, 18, 25.1 tīkṣṇajīrṇe dhanādhyakṣaḥ sūryatvaṃ capalālaye tu /
RArṇ, 18, 25.2 vājare tu śaśāṅkatvam analatvaṃ tu rohaṇe /
RArṇ, 18, 25.2 vājare tu śaśāṅkatvam analatvaṃ tu rohaṇe /
RArṇ, 18, 25.3 sāmānyena tu tīkṣṇena śakratvaṃ prāpnuyānnaraḥ //
RArṇ, 18, 26.1 evaṃ yo lohajīrṇaṃ tu bhakṣayedbhasmasūtakam /
RArṇ, 18, 28.1 yatra mūtrapurīṣaṃ tu sādhakastu parityajet /
RArṇ, 18, 28.1 yatra mūtrapurīṣaṃ tu sādhakastu parityajet /
RArṇ, 18, 30.2 athavā tārajīrṇaṃ tu bhakṣayedbhasmasūtakam /
RArṇ, 18, 31.1 athavā tīkṣṇajīrṇaṃ tu bhakṣayedbhasmasūtakam /
RArṇ, 18, 31.2 mūtreṇa tasya spṛṣṭaṃ tu vaṅgaṃ vrajati tāratām //
RArṇ, 18, 33.1 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /
RArṇ, 18, 34.2 vajravaikrāntajīrṇaṃ tu bhakṣayet sarpiṣānvitam //
RArṇ, 18, 38.2 bhakṣaṇāttīkṣṇajīrṇasya palamekaṃ tu bhakṣayet //
RArṇ, 18, 40.1 evaṃ ca dvādaśapalaṃ tīkṣṇajīrṇaṃ tu bhakṣayet /
RArṇ, 18, 43.2 dvipale vaiṣṇavāyuṣyaṃ rudrāyustripalena tu /
RArṇ, 18, 48.1 kāminīnāṃ sahasraṃ tu kṣobhayeddivasāntare /
RArṇ, 18, 53.2 tādṛśyāḥ surataṃ devi bhājanaṃ tu rasāyane //
RArṇ, 18, 55.3 kakārāṣṭakavargaṃ tu kaṭvamlalavaṇaṃ tyajet //
RArṇ, 18, 61.1 same tu vimale jīrṇe yo rasaṃ bhakṣayennaraḥ /
RArṇ, 18, 67.1 tenaiva hemajīrṇena vajraratnaṃ tu lepayet /
RArṇ, 18, 68.1 baddhvā poṭalikāṃ tena puṭapākaṃ tu dāpayet /
RArṇ, 18, 70.2 mūṣālepaṃ tu tenaiva ardhārdhena tu kārayet //
RArṇ, 18, 70.2 mūṣālepaṃ tu tenaiva ardhārdhena tu kārayet //
RArṇ, 18, 73.2 trisaptāhādvarārohe kāyaśuddhistu jāyate //
RArṇ, 18, 78.2 tadbhasma tu punaḥ paścāt madhyamāmlena mardayet //
RArṇ, 18, 80.1 tadbhasma palamātraṃ tu lihyānmadhvājyasaṃyutam /
RArṇ, 18, 81.2 anayā kramavṛddhyā tu bhakṣayet saptasaptakam //
RArṇ, 18, 84.1 tadbhasmapalamekaṃ tu krāmaṇena samanvitam /
RArṇ, 18, 87.2 tadbhasmabhāgam ekaṃ tu bhāgaikaṃ gandhakasya ca /
RArṇ, 18, 89.2 dvātriṃśanmilataḥ khoṭān sūkṣmacūrṇaṃ tu kārayet //
RArṇ, 18, 90.1 tat khoṭasūkṣmacūrṇaṃ tu āroṭarasasaṃyutam /
RArṇ, 18, 93.2 bhakṣayedvarṣamekaṃ tu brahmāyurjāyate naraḥ //
RArṇ, 18, 97.1 vajrabaddhastu yo devi raso'yaṃ vajratāṃ nayet /
RArṇ, 18, 97.2 tena baddhāstu ye dehāste dehā vajrarūpiṇaḥ //
RArṇ, 18, 99.1 guñjāmātraṃ tu deveśi mahākalpāyuṣo bhavet /
RArṇ, 18, 103.1 svapne taṃ bhajayitvā tu retorakte haranti tāḥ /
RArṇ, 18, 104.2 kṣatriyasya tu rūpeṇa devā vai garjayanti ca //
RArṇ, 18, 108.1 vajrāṇāṃ māraṇe ye tu lohānāṃ vā rasasya tu /
RArṇ, 18, 108.1 vajrāṇāṃ māraṇe ye tu lohānāṃ vā rasasya tu /
RArṇ, 18, 109.1 teṣāṃ yuktiprakārāstu prayuktā yuktidāyakaiḥ /
RArṇ, 18, 111.1 śukraśoṇitaviṇmūtre vividhena tu bhakṣayet /
RArṇ, 18, 117.2 no laṅghayet triyāmaṃ tu madhyāhne na tu bhojayet //
RArṇ, 18, 117.2 no laṅghayet triyāmaṃ tu madhyāhne na tu bhojayet //
RArṇ, 18, 129.1 nāgniṃ spṛśettu pādena na gā vā brāhmaṇānna ca /
RArṇ, 18, 135.1 sukhavāsitvamevoktaṃ krāmaṇaṃ sūtakasya tu /
RArṇ, 18, 135.2 ātmajñānakathāṃ pūjāṃ śivasya tu viśeṣataḥ //
RArṇ, 18, 136.1 etāṃstu samayān bhadre na laṅghedrasabhakṣaṇe /
RArṇ, 18, 137.1 rasarāje tvajīrṇe tu pratyayo'yaṃ bhavet priye /
RArṇ, 18, 137.1 rasarāje tvajīrṇe tu pratyayo'yaṃ bhavet priye /
RArṇ, 18, 140.0 anyāṃścaiva mahāvyādhīn rasājīrṇe tu lakṣayet //
RArṇ, 18, 143.1 rasājīrṇe na jīvettu mriyate nātra saṃśayaḥ /
RArṇ, 18, 143.2 rasāyane sujīrṇe tu tena sarvaṃ vidhīyate //
RArṇ, 18, 146.3 atimārgasya dharmaiśca divasaistu caturguṇaiḥ //
RArṇ, 18, 148.2 tṛtīyo raktavedhastu caturthaścāsthivedhakaḥ //
RArṇ, 18, 149.1 pañcamo majjavedhaḥ syāt nāḍīvedhastu ṣaṣṭhakaḥ /
RArṇ, 18, 149.2 saptamo dhātuvedhaśca aṣṭamaḥ kavacasya tu //
RArṇ, 18, 152.1 kavacasya tu vedhena mṛnmaye kāñcanaṃ bhavet /
RArṇ, 18, 152.2 vedhe tu hemavimale majjño hema prajāyate //
RArṇ, 18, 154.1 krāmaṇe tu bhavettakraṃ śarkarā mākṣikaṃ tathā /
RArṇ, 18, 154.2 kapilākṛṣṇagotakraṃ tattu devi rasāyane //
RArṇ, 18, 155.1 sāttvikaṃ gavyatakraṃ tu rājasaṃ sārasodbhavam /
RArṇ, 18, 157.2 uttamaṃ devadeveśi rasakaṃ tu rasāyane //
RArṇ, 18, 159.2 sparśavedhī tu vaktrastho dvimāsāt siddhidāyakaḥ //
RArṇ, 18, 163.1 tasya mūtrapurīṣaistu śleṣmaṇāṅgamalaistathā /
RArṇ, 18, 164.2 dvātriṃśāṃśakavedhī tu varṣāddehaṃ tu vedhayet //
RArṇ, 18, 164.2 dvātriṃśāṃśakavedhī tu varṣāddehaṃ tu vedhayet //
RArṇ, 18, 165.1 kuñcitāgrāstu yatkeśā yā śyāmā padmalocanā /
RArṇ, 18, 180.2 vidhinā mardayitvā tu naṣṭapiṣṭaṃ tu kārayet //
RArṇ, 18, 180.2 vidhinā mardayitvā tu naṣṭapiṣṭaṃ tu kārayet //
RArṇ, 18, 182.3 vajrabaddhā tu guṭikā vaktrasthā sarvasiddhidā //
RArṇ, 18, 184.2 andhamūṣāgataṃ dhmātaṃ samāvartaṃ tu kārayet //
RArṇ, 18, 187.1 hriyamāṇaṃ rasaṃ taistu mūḍhabuddhirna paśyati /
RArṇ, 18, 188.1 manasā rasasiddhistu tathā kleśo mayā kṛtaḥ /
RArṇ, 18, 191.2 na sidhyedrasaśāstre tu na sidhyettādṛśo guruḥ //
RArṇ, 18, 195.2 samaṃ tīkṣṇaṃ rasendrasya baddhaṃ kṛtvā tu golakam //
RArṇ, 18, 197.1 chāyāviśuṣkaṃ golaṃ tu śaśibhāvaṃ karoti tat /
RArṇ, 18, 197.2 etat sarvaṃ vimardyaṃ tu sūtakaṃ golakasya ca //
RArṇ, 18, 198.1 tat karīṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 18, 201.1 kuñcitāgrāstu yatkeśā yā śyāmā padmalocanā /
RArṇ, 18, 205.2 ghṛtāni mukhamadhye tu teṣu vakṣyāmi ye guṇāḥ //
RArṇ, 18, 212.0 ekaikasya tu madhyasthāṃ guṭikāṃ kārayedbudhaḥ //
RArṇ, 18, 213.1 guṭikāḥ pañcasaṃkhyātāḥ ṣaṣṭhī caiva tu pañcamī /
RArṇ, 18, 213.3 ūrdhvaṃ puruṣamātraṃ tu puruṣārdhaṃ ca maṇḍalam /
RArṇ, 18, 214.2 pūjayitvā kaṭāhaṃ tu dikpālāṃścaiva pūjayet //
RArṇ, 18, 220.0 dhamantaṃ hemasaṃkāśaṃ kṣāratvaṃ taṃ tu pādayet //