Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 16.2 ahaṃ tvayatnāditi yo hasatīva svakāntibhiḥ //
KSS, 1, 1, 36.1 varjitas tv aham evaikas tato 'pṛcchyata sa tvayā /
KSS, 1, 1, 47.2 divyamānuṣaceṣṭā tu parabhāge na hāriṇī //
KSS, 1, 1, 61.1 kāṇabhūteḥ kathāṃ tāṃ tu yadā śroṣyati mālyavān /
KSS, 1, 2, 32.2 atiṣṭhadvardhayantī tu mātā māṃ kṛcchrakarmabhiḥ //
KSS, 1, 3, 13.1 tatastu madhyamā tāsāṃ sagarbhābhūttataśca tāḥ /
KSS, 1, 3, 58.1 iha rājñastu tanayā pāṭalītyasti kanyakā /
KSS, 1, 3, 67.2 avardhata tayoḥ prītirdaṃpatyorna tu yāminī //
KSS, 1, 4, 41.2 na tu rūpāramallokalocanāpātapātratā //
KSS, 1, 4, 80.1 upakośāmathābhyarthya rājñā tvatikutūhalāt /
KSS, 1, 4, 123.2 eko 'pi kṛcchrād varteta bahūnāṃ tu kathaiva kā //
KSS, 1, 5, 24.2 hanyate 'naparādhas tu vipra ity ahasat timiḥ //
KSS, 1, 5, 29.2 sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt //
KSS, 1, 5, 46.1 rājā tvihendradattākhyaḥ sakhā vadhyo na me dvijaḥ /
KSS, 1, 5, 62.2 śivavarmā tu te mantrī praviśatyanivāritaḥ //
KSS, 1, 5, 83.2 ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt //
KSS, 1, 5, 138.1 svargastu na mumukṣūṇāṃ kṣayī cittaṃ vilobhayet /
KSS, 1, 6, 80.1 ahaṃ tvātmānameveha hanmi mūrkhamimaṃ paśum /
KSS, 1, 6, 100.2 mama tu tvaccharāghātaparyantaṃ tadanantaram //
KSS, 1, 6, 145.1 ahaṃ tu śikṣayāmi tvāṃ varṣaṣaṭkena tadvibho /
KSS, 1, 7, 95.2 sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ //
KSS, 1, 8, 33.1 lakṣamekamidaṃ tvasti kathaikā saiva gṛhyatām /
KSS, 2, 1, 12.2 saṃbhogaireva rājābhūnna tu bhūbhāracintanaiḥ //
KSS, 2, 2, 25.2 cakāra hṛdi vadhyaṃ tu vardhamānaṃ kalaṅkitaḥ //
KSS, 2, 2, 113.1 lokastu tāṃ sakhīyuktāṃ mene dagdhāṃ nṛpātmajām /
KSS, 2, 2, 144.1 ekastu muktyupāyaste vidyate yadi manyase /
KSS, 2, 2, 182.1 bāhuśālyādicintā tu tasyābhūtpūrṇasaṃpadaḥ /
KSS, 2, 3, 9.2 upāyas tv eka evāsti yad aṭavyāṃ bhramaty asau //
KSS, 2, 3, 77.1 tataḥ kālena jātāsya rājñaḥ kanyā tu tanvyatha /
KSS, 2, 3, 82.2 prārthayate tu sa rājā nijapakṣamahodayaṃ mānī //
KSS, 2, 4, 15.1 cāramātrasahāyastu vīṇāṃ ghoṣavatīṃ dadhat /
KSS, 2, 4, 29.1 tasya dṛṣṭvā tu tāṃ kanyāṃ vatsarājasya mānasam /
KSS, 2, 4, 30.2 hriyā cakṣur nivavṛte manas tu na kathaṃcana //
KSS, 2, 4, 60.1 rājā tveko dadarśainaṃ tāśca sarvāḥ savismayam /
KSS, 2, 4, 92.2 śavaṃ spṛśanti sujanā gaṇikā na tu nirdhanam //
KSS, 2, 5, 49.1 sa cāgacchansthitaḥ paścādahamagrata eva tu /
KSS, 2, 5, 70.1 dharmaguptastu saṃbandhaṃ na tamaṅgīcakāra saḥ /
KSS, 2, 5, 71.1 sā tu devasmitā dṛṣṭvā guhasenaṃ tadaiva tam /
KSS, 2, 5, 82.2 sā tu devasmitā tatra tasthau padmārpitekṣaṇā //
KSS, 2, 5, 105.2 ḍombameva tamadrākṣīnna tu siddhikarīṃ kvacit //
KSS, 2, 5, 135.1 eṣā tu śīlamevaikaṃ rarakṣājñānatastadā /
KSS, 2, 5, 175.2 tasthau śaktimatī tatra tena bhartrā samaṃ tu sā //
KSS, 3, 1, 24.2 devī dagdheti jātāyāṃ khyātau sarvaṃ tu setsyati //
KSS, 3, 1, 59.1 sacivāyattasiddhestu tatprajñaivārthasādhanam /
KSS, 3, 1, 80.2 vinā vāsavadattāṃ tu vatsarājaḥ kathaṃ bhavet //
KSS, 3, 1, 84.1 asahaṃ tu manuṣyāṇāṃ tathā ca śrūyatāṃ kathā /
KSS, 3, 1, 112.1 sarvam etat suvihitaṃ devīṃ dagdhām avetya tu /
KSS, 3, 2, 41.2 tataḥ sa bubhuje svecchaṃ kuntīpṛṣṭhaṃ tvadahyata //
KSS, 3, 2, 55.1 iyaṃ kimapi nītistu pratyuktā mantribhirbhavet /
KSS, 3, 2, 82.2 na tu vāsavadattāṃ tāṃ tatyāja hṛdayātkṣaṇam //
KSS, 3, 2, 93.2 praviveśa samaṃ vadhvā devīcittastu kevalaḥ //
KSS, 3, 2, 98.1 āgatāvantikā devi kimapyasmānvihāya tu /
KSS, 3, 2, 106.2 kampo vāsavadattāyā hṛdaye tūdapadyata //
KSS, 3, 2, 113.1 iyaṃ tvasyāḥ sapatnyeva pravāse śīlasākṣiṇī /
KSS, 3, 3, 15.2 urvaśyāstu tadevāsīnmṛtasaṃjīvanauṣadham //
KSS, 3, 3, 27.1 urvaśī tu viyogārtā gandharvaviṣayasthitā /
KSS, 3, 3, 48.2 devyā naivāparāddhaṃ te pūrṇā tūpakṛtiḥ kṛtā //
KSS, 3, 3, 51.1 kiṃ tvatipraṇayādetanmayoktamasamañjasam /
KSS, 3, 3, 71.2 mānuṣeṇa śarīreṇa rūpakāntyā tu divyayā //
KSS, 3, 3, 72.1 ekadā tu pramodena madhūtsavavilokinīm /
KSS, 3, 3, 83.2 īdṛktu vācā niyamo grāhyaḥ saṃbandhināṃ tvayā //
KSS, 3, 3, 120.2 divyā strī tu manuṣyeṇa kathamicchati saṃgamam //
KSS, 3, 3, 122.1 viśuddho 'pi jvalatyagnirvātyāyoge tu kā kathā /
KSS, 3, 3, 168.1 dhanyā vāsavadattā tu tvadbhaktyā tatkṛtaṃ tayā /
KSS, 3, 4, 60.1 prācyāmudeti sūryastu prācīmindro 'dhitiṣṭhati /
KSS, 3, 4, 64.1 śatānīkastu kauśāmbīṃ ramyabhāvena śiśriye /
KSS, 3, 4, 83.2 niragādarivargasya hṛdayāttu rujājvaraḥ //
KSS, 3, 4, 136.2 na tu viplutasarvārthaṃ vibhinnabahunāyakam //
KSS, 3, 4, 191.2 rājaputrī tvanidraiva bhītā tāmanayanniśām //
KSS, 3, 4, 252.1 svacchandacāriṇastvasya kālena kuśalaṃ bhavet /
KSS, 3, 4, 397.1 vidūṣakastu dṛṣṭvā tamavatīryāśu rākṣasāt /
KSS, 3, 5, 3.2 astv etad bahuvighnās tu sadā kalyāṇasiddhayaḥ //
KSS, 3, 5, 36.2 sa hi dyūtarato dveṣyas tvaṃ tu me paramaḥ priyaḥ //
KSS, 3, 5, 50.2 itarā tu jalapātatuṣārakaṇanaśvarī //
KSS, 3, 5, 51.2 rājā tu sutarāṃ yena mūlaṃ rājyataror dhanam //
KSS, 3, 5, 54.1 yas tveṣa brahmadattākhyo vārāṇasyāṃ mahīpatiḥ /
KSS, 3, 5, 60.2 ākulatvaṃ tu śatrūṇāṃ hṛdi citram ajāyata //
KSS, 3, 6, 3.1 vārāṇasīpatistveṣa brahmadatto durāśayaḥ /
KSS, 3, 6, 5.1 ākrāntopanatastveṣa bhṛśaṃ saṃmānitas tvayā /
KSS, 3, 6, 11.2 jyeṣṭhas tu somadatto 'bhūccapalaḥ kṣatrakarmakṛt //
KSS, 3, 6, 67.1 bhavatyās tu svaśaktyaiva putram utpādayāmy aham /
KSS, 3, 6, 120.1 sa tu sarvātmanā naicchad arthyamāno 'pi viplavam /
KSS, 3, 6, 120.2 striyo yathā viceṣṭantāṃ niṣkampaṃ tu satāṃ manaḥ //
KSS, 3, 6, 188.2 pativratātvāt siddhis tu tato 'py abhyadhikā mama //
KSS, 3, 6, 192.1 prāṇatyāgodyatāyāṃ tu rājñyāṃ tat pratyapadyata /
KSS, 4, 1, 49.2 nādyāpyeko 'pi me jāto jātau tv asyāṃ yamāvimau //
KSS, 4, 1, 56.2 vaṇijāṃ tu kulastrīva sthirā lakṣmīr ananyagā //
KSS, 4, 1, 64.2 devadattas tu nīto 'bhūd anyadeśam alakṣitaḥ //
KSS, 4, 1, 73.1 sā tu taṃ dhūsarakṣāmaṃ dṛṣṭvāpyaparijānatī /
KSS, 4, 1, 77.1 tad dṛṣṭvā tu sa suprajño rājaputro vyacintayat /
KSS, 4, 1, 93.2 mayā tu sa na vijñātas tenedaṃ prāpi bhūṣaṇam //
KSS, 4, 1, 98.1 tāstu kāścana sadvaṃśajātā muktā ivāṅganāḥ /
KSS, 4, 1, 123.1 sa tu śāntikaro devi devaro me videśagaḥ /
KSS, 4, 1, 142.1 tasyām āttavratāyāṃ tu sa rājāpi samantrikaḥ /
KSS, 4, 2, 26.2 sthiraṃ tu mahatām ekam ākalpam amalaṃ yaśaḥ //
KSS, 4, 2, 42.1 rājyaṃ tyaktvā tu gantavyam itaḥ kvāpi vanaṃ mayā /
KSS, 4, 2, 206.1 pātāle tu praveṣṭavyaṃ na tvayā mardakāriṇā /
KSS, 4, 2, 230.2 vipadyate na tu paraṃ dhīraḥ pratyuta hṛṣyati //
KSS, 4, 2, 240.1 ślāghyastveṣa mahātmaikaḥ parārthaprāṇadāyinā /
KSS, 4, 3, 35.1 sā tu tasya samutpannaputratrayayutā śaṭhā /
KSS, 4, 3, 67.2 na dadau tadanaucityabhayena na tu tṛṣṇayā //
KSS, 5, 1, 20.2 vidyuddhārādharasyeva sā tu nirmuktacāpalā //
KSS, 5, 1, 26.2 yaśase na na dharmāya jāyetānuśayāya tu //
KSS, 5, 1, 28.2 tvam evam āttha kanyā tu necchatyudvāham eva sā //
KSS, 5, 1, 85.2 tatra tu śrūyate rājñaḥ purodhāḥ sumahādhanaḥ //
KSS, 5, 1, 89.2 śivamādhavadhūrtau tu purāt prayayatustataḥ //
KSS, 5, 1, 91.1 śivastvavikalaṃ kṛtvā varṇiveṣaṃ viveśa tām /
KSS, 5, 1, 110.1 śivastu taṃ vilokyāpi dambhastambhitakaṃdharaḥ /
KSS, 5, 1, 158.1 hemaratnasvarūpe tu mugdha evāsmi tāpasaḥ /
KSS, 5, 1, 233.2 sarvatrāghoṣyataivaṃ punarapi paṭahānantaraṃ cātra śaśvan na tvekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma //
KSS, 5, 2, 2.2 vimānanā paraṃ prāptā na tvasau rājakanyakā //
KSS, 5, 2, 19.1 na jāne kva bhavet sā tu bhagavān vaktu vetti cet /
KSS, 5, 2, 20.1 vatsa varṣaśatānyaṣṭau mamāśramapade tviha /
KSS, 5, 2, 47.1 śaktidevaṃ patantaṃ tu taṃ vyāttamukhakandaraḥ /
KSS, 5, 2, 83.1 putrau te bhāvikalyāṇau kiṃ tvetena kanīyasā /
KSS, 5, 2, 124.2 mallaṃ cāśokadattastu bhujaṃ hatvā nyapātayat //
KSS, 5, 2, 145.2 idaṃ tvasya nṛpeṇāpi haste me preṣitaṃ jalam //
KSS, 5, 3, 16.2 duḥkhaṃ tu yanna siddhaste kṛcchreṇāpi manorathaḥ //
KSS, 5, 3, 21.1 satyavratastu vahatā dehena vahanena ca /
KSS, 5, 3, 100.2 vacmi rājasute tvaṃ tu vadaivaṃ mama kautukam //
KSS, 5, 3, 105.1 mayā tvadya praveṣṭavyā svā tanuśca purī ca sā /
KSS, 5, 3, 154.2 tvayi dṛṣṭe tu me prītiḥ saṃjātā tad bhajasva mām //
KSS, 5, 3, 161.2 jātā dāśakule 'muṣmin kā tvetasyātra niṣkṛtiḥ //
KSS, 5, 3, 171.2 īdṛśyadhogatiḥ kā tu vārtā tanmāṃsabhakṣaṇe //
KSS, 5, 3, 203.2 macchāsanaṃ tu pālyaṃ te naśyantu vipadastava //
KSS, 6, 1, 36.2 ātmāpi vismṛto bhītyā mama kā tvaśane kathā //
KSS, 6, 1, 69.1 iyaṃ tu svarvadhūḥ pāpā hīnāsaktāparādhinī /
KSS, 6, 1, 112.2 kṛpaṇaḥ kṣudhitebhyo 'pi na tu tebhyo 'śanaṃ dadau //
KSS, 6, 1, 126.1 dvitīyastu sa cāṇḍālo dṛṣṭvā tān eva dhīvarān /
KSS, 6, 1, 129.2 abhyajāyata tīrthasya guṇājjātismarastvabhūt //
KSS, 6, 1, 179.2 etat tu kuśalaṃ yat tvam akṣataḥ punarīkṣitaḥ //
KSS, 6, 2, 16.1 ekaṃ parihitaṃ tvatra saṃsāre sāram ucyate /
KSS, 6, 2, 32.2 ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā //
KSS, 6, 2, 41.2 sattvopakārastvetasmād ekaḥ prājñasya śasyate //
KSS, 6, 2, 49.1 nṛpāstu kuntibhojādyaḥ kuntyāditanayāguṇaiḥ /
KSS, 6, 2, 62.1 praṣṭavyā tu mayā neyaṃ palāyeta hi jātucit /