Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāratamañjarī
Rasārṇava
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 79, 27.5 guruprasādāt trailokyam anvaśāsacchatakratuḥ /
MBh, 1, 97, 15.1 parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ /
MBh, 1, 99, 3.26 parityajeyaṃ trailokyaṃ rājyaṃ deveṣu vā punaḥ /
MBh, 1, 197, 29.19 dharmātmajo mahārāja tāvat trailokyam arhati /
MBh, 1, 204, 1.3 kṛtvā trailokyam avyagraṃ kṛtakṛtyau babhūvatuḥ //
MBh, 1, 204, 24.2 indre trailokyam ādhāya brahmalokaṃ gataḥ prabhuḥ //
MBh, 3, 75, 10.1 ete devās trayaḥ kṛtsnaṃ trailokyaṃ dhārayanti vai /
MBh, 3, 187, 32.3 trailokyaṃ nāśayāmyekaḥ kṛtsnaṃ sthāvarajaṅgamam //
MBh, 3, 215, 14.2 trailokyaṃ saṃnigṛhyāsmāṃs tvāṃ ca śakra mahābalaḥ //
MBh, 3, 218, 14.2 śādhi tvam eva trailokyam avyagro vijaye rataḥ /
MBh, 3, 221, 79.2 ekāhnaivājayat sarvaṃ trailokyaṃ vahninandanaḥ //
MBh, 5, 97, 19.2 dhakṣyate mātale sarvaṃ trailokyaṃ sacarācaram //
MBh, 5, 102, 6.1 tasyāsya yatnāccaratastrailokyam amaradyute /
MBh, 9, 62, 10.2 ghoreṇa tapasā yuktāṃ trailokyam api sā dahet //
MBh, 12, 217, 42.2 tapāmi caiva trailokyaṃ vidyotāmyaham eva ca //
MBh, 12, 220, 10.2 āruhyairāvataṃ śakrastrailokyam anusaṃyayau //
MBh, 12, 221, 12.3 bhābhir apratimaṃ bhāti trailokyam avabhāsayat //
MBh, 12, 314, 8.1 śaktir nyastā kṣititale trailokyam avamanya vai /
MBh, 12, 340, 8.1 yathā tvam api viprarṣe trailokyaṃ sacarācaram /
MBh, 13, 14, 96.2 na tu śakra tvayā dattaṃ trailokyam api kāmaye //
MBh, 13, 14, 129.1 nirdadāha jagat kṛtsnaṃ trailokyaṃ sacarācaram /
MBh, 13, 51, 19.1 hanyāddhi bhagavān kruddhastrailokyam api kevalam /
MBh, 13, 84, 20.1 tatastrailokyam ṛṣayo vyacinvanta suraiḥ saha /
MBh, 13, 84, 71.2 vyadīpayat tejasā ca trailokyaṃ sacarācaram //
MBh, 13, 101, 11.1 baler vairocanasyeha trailokyam anuśāsataḥ /
MBh, 14, 18, 24.2 trailokyam asṛjad brahmā kṛtsnaṃ sthāvarajaṅgamam //
MBh, 14, 50, 15.2 trailokyaṃ tapasā siddhāḥ paśyantīha samāhitāḥ //
MBh, 16, 9, 27.1 trailokyam api kṛṣṇo hi kṛtsnaṃ sthāvarajaṅgamam /
Manusmṛti
ManuS, 11, 237.2 tapasaiva prapaśyanti trailokyaṃ sacarācaram //
Rāmāyaṇa
Rām, Bā, 19, 16.1 sa brahmaṇā dattavaras trailokyaṃ bādhate bhṛśam /
Rām, Bā, 28, 11.2 trailokyaṃ sa mahātejāś cakre śakravaśaṃ punaḥ //
Rām, Bā, 34, 10.3 trailokyaṃ katham ākramya gatā nadanadīpatim //
Rām, Bā, 64, 6.3 vināśayati trailokyaṃ tapasā sacarācaram //
Rām, Yu, 99, 6.1 kathaṃ trailokyam ākramya śriyā vīryeṇa cānvitam /
Rām, Utt, 9, 29.2 trailokyaṃ trāsayan duṣṭo bhakṣayan vicacāra ha //
Rām, Utt, 29, 35.1 yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā /
Rām, Utt, 71, 11.2 krodhena hi pitā me 'sau trailokyam api nirdahet //
Harivaṃśa
HV, 30, 12.1 yaḥ purā puruhūtārthe trailokyam idam avyayam /
Kūrmapurāṇa
KūPur, 1, 2, 6.3 tejasā sūryasaṃkāśastrailokyaṃ saṃharanniva //
KūPur, 1, 2, 94.1 trailokyamakhilaṃ sraṣṭuṃ sadevāsuramānuṣam /
KūPur, 1, 9, 22.1 trailokyametat sakalaṃ sadevāsuramānuṣam /
KūPur, 1, 15, 223.3 trailokyaṃ bhakṣayiṣyāmo nānyathā tṛptirasti naḥ //
KūPur, 1, 15, 224.2 bhakṣayāṃcakrire sarvaṃ trailokyaṃ sacarācaram //
KūPur, 1, 15, 226.2 nivārayāśu trailokyaṃ tvadīyā bhagavanniti //
KūPur, 1, 16, 2.2 pālayāmāsa dharmeṇa trailokyaṃ sacarācaram //
KūPur, 1, 16, 63.2 purandarāya trailokyaṃ dadau viṣṇururukramaḥ //
KūPur, 1, 17, 2.2 trailokyaṃ vaśamānīya bādhayāmāsa vāsavam //
Liṅgapurāṇa
LiPur, 1, 60, 15.1 tapatyeṣa dvijaśreṣṭhāstrailokyaṃ sacarācaram /
LiPur, 1, 64, 69.2 abhyarcya devadeveśaṃ trailokyaṃ sacarācaram /
LiPur, 1, 78, 9.2 trailokyamakhilaṃ dattvā yatphalaṃ vedapārage //
LiPur, 1, 78, 13.2 trailokyamakhilaṃ hatvā yatphalaṃ parikīrtyate //
LiPur, 1, 93, 5.1 trailokyamakhilaṃ bhuktvā jitvā cendrapuraṃ purā /
LiPur, 1, 101, 11.1 so'pi tāro mahātejāstrailokyaṃ sacarācaram /
LiPur, 2, 10, 30.1 devān pātyasurān hanti trailokyamakhilaṃ sthitaḥ /
LiPur, 2, 50, 4.2 trailokyamakhilaṃ jitvā sadevāsuramānuṣam //
Matsyapurāṇa
MPur, 47, 35.2 hiraṇyakaśipau daitye trailokyaṃ prākpraśāsati //
MPur, 136, 59.1 sa viṣāṇābhyāṃ trailokyaṃ rathameva mahārathaḥ /
MPur, 146, 31.1 bhuṅkṣva vatsa yathākāmaṃ trailokyaṃ hatakaṇṭakam /
MPur, 161, 26.2 trailokyaṃ vaśamānīya svarge vasati dānavaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.24 yas tais trailokyaṃ vyāptaṃ jānāti /
SKBh zu SāṃKār, 23.2, 1.29 īśitvaṃ prabhutayā trailokyam apīṣṭe /
Viṣṇupurāṇa
ViPur, 1, 9, 135.2 trailokyaṃ tridaśaśreṣṭha na saṃtyakṣyāmi vāsava /
ViPur, 1, 12, 80.2 tvatprasādaphalaṃ bhuṅkte trailokyaṃ maghavān api //
ViPur, 1, 15, 69.2 trailokyam akhilaṃ sūtis tasya cāpūrayiṣyati //
ViPur, 1, 17, 2.2 trailokyaṃ vaśam āninye brahmaṇo varadarpitaḥ //
ViPur, 3, 2, 52.1 trailokyamakhilaṃ grastvā bhagavānādikṛdvibhuḥ /
ViPur, 6, 3, 21.2 dahanty aśeṣaṃ trailokyaṃ sapātālatalaṃ dvija //
Bhāratamañjarī
BhāMañj, 5, 401.1 vahāmi pakṣaprāntena trailokyaṃ viṣṇunā saha /
Rasārṇava
RArṇ, 3, 31.2 trailokyaṃ kṣobhitāste tu na manyante mama priye //
RArṇ, 12, 33.2 naṣṭacchāyo hy adṛśyaśca trailokyaṃ ca bhramedrasaiḥ //
Skandapurāṇa
SkPur, 11, 35.2 atha tasyāstapoyogāttrailokyamakhilaṃ tadā /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 1.2, 12.0 trailokyam udbhāsayantaḥ //
Ānandakanda
ĀK, 1, 3, 117.2 yatra bhuṅkṣe 'nnakavalaṃ tatra trailokyamati hi //
ĀK, 1, 23, 267.1 naṣṭacchāyo hyadṛśyaśca trailokyaṃ ca bhramedasau /
Haribhaktivilāsa
HBhVil, 1, 186.2 trailokyaṃ ca vaśīkuryāt vyākulīkurute jagat //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 21.2 trailokyaṃ tārayanty ete pañcendriyaratā api //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 13.2 trailokyaṃ te parityajya anādhāraṃ bhavanti ca //
SkPur (Rkh), Revākhaṇḍa, 14, 36.2 trailokyaṃ pūrayāmāsa vistāreṇocchrayeṇa ca //
SkPur (Rkh), Revākhaṇḍa, 17, 19.2 evaṃ dadāha bhagavāṃstrailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 26, 31.1 trailokyaṃ sakalaṃ deva pīḍayanti mahāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 95.2 āprīṇāti jagatsarvaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 111, 15.3 karoti bhasmasātsarvaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 150, 28.3 trailokyaṃ tvaṃ punaḥ śambho utpādayitum arhasi //
SkPur (Rkh), Revākhaṇḍa, 186, 18.2 trailokyaṃ trāsayanti kakahakahakahair ghorarāvair anekair nṛtyantī mātṛmadhye pitṛvananilayā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 198, 50.2 trailokyaṃ dahatas tubhyaṃ saubhāgyamekatāṃ gatam //
Uḍḍāmareśvaratantra
UḍḍT, 9, 25.2 ṣaṇmāsābhyāsayogena trailokyaṃ niścalaṃ kuru //
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /