Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cosmogony (gen.), Underworld, hell, naraka

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8052
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārada uvāca / (1.1) Par.?
etat tu nāgalokasya nābhisthāne sthitaṃ puram / (1.2) Par.?
pātālam iti vikhyātaṃ daityadānavasevitam // (1.3) Par.?
idam adbhiḥ samaṃ prāptā ye kecid dhruvajaṅgamāḥ / (2.1) Par.?
praviśanto mahānādaṃ nadanti bhayapīḍitāḥ // (2.2) Par.?
atrāsuro 'gniḥ satataṃ dīpyate vāribhojanaḥ / (3.1) Par.?
vyāpāreṇa dhṛtātmānaṃ nibaddhaṃ samabudhyata // (3.2) Par.?
atrāmṛtaṃ suraiḥ pītvā nihitaṃ nihatāribhiḥ / (4.1) Par.?
ataḥ somasya hāniśca vṛddhiścaiva pradṛśyate // (4.2) Par.?
atra divyaṃ hayaśiraḥ kāle parvaṇi parvaṇi / (5.1) Par.?
uttiṣṭhati suvarṇābhaṃ vārbhir āpūrayañ jagat // (5.2) Par.?
yasmād atra samagrāstāḥ patanti jalamūrtayaḥ / (6.1) Par.?
tasmāt pātālam ityetat khyāyate puram uttamam // (6.2) Par.?
airāvato 'smāt salilaṃ gṛhītvā jagato hitaḥ / (7.1) Par.?
megheṣvāmuñcate śītaṃ yanmahendraḥ pravarṣati // (7.2) Par.?
atra nānāvidhākārāstimayo naikarūpiṇaḥ / (8.1) Par.?
apsu somaprabhāṃ pītvā vasanti jalacāriṇaḥ // (8.2) Par.?
atra sūryāṃśubhir bhinnāḥ pātālatalam āśritāḥ / (9.1) Par.?
mṛtā divasataḥ sūta punar jīvanti te niśi // (9.2) Par.?
udaye nityaśaścātra candramā raśmibhir vṛtaḥ / (10.1) Par.?
amṛtaṃ spṛśya saṃsparśāt saṃjīvayati dehinaḥ // (10.2) Par.?
atra te 'dharmaniratā baddhāḥ kālena pīḍitāḥ / (11.1) Par.?
daiteyā nivasanti sma vāsavena hṛtaśriyaḥ // (11.2) Par.?
atra bhūtapatir nāma sarvabhūtamaheśvaraḥ / (12.1) Par.?
bhūtaye sarvabhūtānām acarat tapa uttamam // (12.2) Par.?
atra govratino viprāḥ svādhyāyāmnāyakarśitāḥ / (13.1) Par.?
tyaktaprāṇā jitasvargā nivasanti maharṣayaḥ // (13.2) Par.?
yatratatraśayo nityaṃ yenakenacidāśitaḥ / (14.1) Par.?
yenakenacidācchannaḥ sa govrata ihocyate // (14.2) Par.?
airāvato nāgarājo vāmanaḥ kumudo 'ñjanaḥ / (15.1) Par.?
prasūtāḥ supratīkasya vaṃśe vāraṇasattamāḥ // (15.2) Par.?
paśya yadyatra te kaścid rocate guṇato varaḥ / (16.1) Par.?
varayiṣyāva taṃ gatvā yatnam āsthāya mātale // (16.2) Par.?
aṇḍam etajjale nyastaṃ dīpyamānam iva śriyā / (17.1) Par.?
ā prajānāṃ nisargād vai nodbhidyati na sarpati // (17.2) Par.?
nāsya jātiṃ nisargaṃ vā kathyamānaṃ śṛṇomi vai / (18.1) Par.?
pitaraṃ mātaraṃ vāpi nāsya jānāti kaścana // (18.2) Par.?
ataḥ kila mahān agnir antakāle samutthitaḥ / (19.1) Par.?
dhakṣyate mātale sarvaṃ trailokyaṃ sacarācaram // (19.2) Par.?
kaṇva uvāca / (20.1) Par.?
mātalistvabravīcchrutvā nāradasyātha bhāṣitam / (20.2) Par.?
na me 'tra rocate kaścid anyato vraja māciram // (20.3) Par.?
Duration=0.19132804870605 secs.