Occurrences

Mahābhārata
Agnipurāṇa
Kirātārjunīya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Vetālapañcaviṃśatikā

Mahābhārata
MBh, 1, 1, 66.2 duḥśāsanaḥ puṣpaphale samṛddhe mūlaṃ rājā dhṛtarāṣṭro 'manīṣī //
MBh, 1, 1, 107.4 duḥśāsano gatavān naiva cāntaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 1, 146.3 yadāśrauṣaṃ bhīmasenena pītaṃ raktaṃ bhrātur yudhi duḥśāsanasya /
MBh, 1, 1, 148.1 yadāśrauṣaṃ droṇaputraṃ kṛpaṃ ca duḥśāsanaṃ kṛtavarmāṇam ugram /
MBh, 1, 2, 171.3 pratijñāpūrvakaṃ cāpi vakṣo duḥśāsanasya ca /
MBh, 1, 2, 171.5 duḥśāsanasya ca vadho vṛṣasenasya cobhayoḥ /
MBh, 1, 55, 16.1 tataḥ saṃmantrya sacivair vṛṣaduḥśāsanādibhiḥ /
MBh, 1, 57, 99.3 tato duḥśāsanaścaiva duḥsahaścāpi bhārata /
MBh, 1, 61, 82.2 śataṃ duḥśāsanādīnāṃ sarveṣāṃ krūrakarmaṇām //
MBh, 1, 61, 83.8 duryodhano yuyutsuśca rājan duḥśāsanastathā /
MBh, 1, 108, 2.2 duryodhano yuyutsuśca rājan duḥśāsanastathā /
MBh, 1, 123, 6.8 duryodhanaṃ citrasenaṃ duḥśāsanaviviṃśatī /
MBh, 1, 128, 4.5 duḥśāsano vikarṇaśca jalasaṃdhaḥ sulocanaḥ /
MBh, 1, 128, 4.31 duḥśāsano vikarṇaśca subāhur dīrghalocanaḥ /
MBh, 1, 130, 2.6 duḥśāsanacaturthāste mantrayāmāsur ekataḥ /
MBh, 1, 150, 10.4 karṇaṃ duḥśāsanaṃ caiva śakuniṃ cāpi saubalam //
MBh, 1, 177, 1.3 viviṃśatir vikarṇaśca saho duḥśāsanaḥ samaḥ //
MBh, 1, 181, 8.3 duḥśāsanaḥ sahadevaṃ devarūpaprahāriṇam /
MBh, 1, 181, 25.13 duḥśāsanastu saṃkruddhaḥ sahadevena pārthiva /
MBh, 1, 181, 26.2 duryodhane cāpagate tathā duḥśāsane raṇāt /
MBh, 1, 192, 7.107 duḥśāsanamahāmatsyo duryodhanamahāgrahaḥ /
MBh, 1, 192, 10.2 taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt /
MBh, 1, 196, 10.2 duḥśāsano vikarṇaśca pāṇḍavān ānayantviha //
MBh, 2, 32, 4.1 bhakṣyabhojyādhikāreṣu duḥśāsanam ayojayat /
MBh, 2, 58, 42.1 jaharṣa karṇo 'tibhṛśaṃ saha duḥśāsanādibhiḥ /
MBh, 2, 59, 10.2 tvām anvetāro bahavaḥ kurūṇāṃ dyūtodaye saha duḥśāsanena //
MBh, 2, 60, 18.2 duḥśāsanaiṣa mama sūtaputro vṛkodarād udvijate 'lpacetāḥ /
MBh, 2, 60, 22.1 tato javenābhisasāra roṣād duḥśāsanastām abhigarjamānaḥ /
MBh, 2, 60, 24.2 duḥśāsano nāthavatīm anāthavac cakarṣa vāyuḥ kadalīm ivārtām //
MBh, 2, 60, 28.1 prakīrṇakeśī patitārdhavastrā duḥśāsanena vyavadhūyamānā /
MBh, 2, 60, 37.1 duḥśāsanaścāpi samīkṣya kṛṣṇām avekṣamāṇāṃ kṛpaṇān patīṃstān /
MBh, 2, 60, 38.2 gāndhārarājaḥ subalasya putras tathaiva duḥśāsanam abhyanandat //
MBh, 2, 60, 46.3 duḥśāsanaḥ paruṣāṇyapriyāṇi vākyānyuvācāmadhurāṇi caiva //
MBh, 2, 61, 38.1 duḥśāsana subālo 'yaṃ vikarṇaḥ prājñavādikaḥ /
MBh, 2, 61, 40.1 tato duḥśāsano rājan draupadyā vasanaṃ balāt /
MBh, 2, 61, 48.2 tato duḥśāsanaḥ śrānto vrīḍitaḥ samupāviśat //
MBh, 2, 61, 81.3 karṇo duḥśāsanaṃ tvāha kṛṣṇāṃ dāsīṃ gṛhānnaya //
MBh, 2, 61, 82.2 duḥśāsanaḥ sabhāmadhye vicakarṣa tapasvinīm //
MBh, 2, 66, 2.3 rājan duḥśāsanaḥ kṣipraṃ jagāma bhrātaraṃ prati //
MBh, 2, 68, 2.2 prasthitān vanavāsāya tato duḥśāsano 'bravīt //
MBh, 2, 68, 20.2 nṛśaṃsaṃ paruṣaṃ krūraṃ śakyaṃ duḥśāsana tvayā /
MBh, 2, 68, 29.2 duḥśāsanasya rudhiraṃ pātāsmi mṛgarāḍ iva //
MBh, 2, 68, 31.2 duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam //
MBh, 2, 71, 33.2 duḥśāsanaṃ ca karṇaṃ ca sarvān eva ca bhāratān //
MBh, 3, 1, 12.3 karṇaduḥśāsanābhyāṃ ca rājyam etac cikīrṣati //
MBh, 3, 5, 14.2 duḥśāsano yācatu bhīmasenaṃ sabhāmadhye drupadasyātmajāṃ ca //
MBh, 3, 8, 2.1 sa saubalaṃ samānāyya karṇaduḥśāsanāvapi /
MBh, 3, 8, 11.1 duḥśāsana uvāca /
MBh, 3, 8, 14.2 roṣād duḥśāsanaṃ caiva saubaleyaṃ ca tāvubhau //
MBh, 3, 12, 17.1 duḥśāsanakarotsṛṣṭaviprakīrṇaśiroruhā /
MBh, 3, 13, 5.3 duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam //
MBh, 3, 28, 8.2 durbhrātus tasya cograsya tathā duḥśāsanasya ca //
MBh, 3, 46, 21.1 duḥśāsanasya tā vācaḥ śrutvā te dāruṇodayāḥ /
MBh, 3, 48, 25.2 duḥśāsanaṃ saubaleyaṃ yaś cānyaḥ pratiyotsyate //
MBh, 3, 120, 12.1 sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ duḥśāsanaṃ śāstu balāt pramathya /
MBh, 3, 225, 17.1 ajātaśatrau tu jite nikṛtyā duḥśāsano yat paruṣāṇyavocat /
MBh, 3, 225, 21.1 duryodhanaḥ śakuniḥ sūtaputro duḥśāsanaś cāpi sumandacetāḥ /
MBh, 3, 227, 13.1 sa saubalena sahitas tathā duḥśāsanena ca /
MBh, 3, 228, 24.1 duḥśāsanena ca tathā saubalena ca devinā /
MBh, 3, 230, 17.2 duḥśāsano vikarṇaś ca ye cānye dhṛtarāṣṭrajāḥ /
MBh, 3, 231, 7.1 tasmin gṛhīte rājendra sthitaṃ duḥśāsanaṃ rathe /
MBh, 3, 231, 12.1 duḥśāsano durviṣaho durmukho durjayas tathā /
MBh, 3, 238, 11.2 duḥśāsanaṃ puraskṛtya prayāntvadya puraṃ prati //
MBh, 3, 238, 21.2 evaṃ cintāparigato duḥśāsanam athābravīt /
MBh, 3, 238, 21.3 duḥśāsana nibodhedaṃ vacanaṃ mama bhārata //
MBh, 3, 238, 27.1 tasya tad vacanaṃ śrutvā dīno duḥśāsano 'bravīt /
MBh, 3, 238, 33.1 tathā tau duḥkhitau dṛṣṭvā duḥśāsanasuyodhanau /
MBh, 3, 239, 9.1 śakunes tu vacaḥ śrutvā duḥśāsanam avekṣya ca /
MBh, 3, 239, 10.1 bāhubhyāṃ sādhujātābhyāṃ duḥśāsanam ariṃdamam /
MBh, 3, 240, 46.1 duḥśāsanādayaścāsya bhrātaraḥ sarva eva te /
MBh, 3, 241, 11.1 taṃ tu prasthitam ājñāya karṇaduḥśāsanādayaḥ /
MBh, 3, 242, 7.1 tatra kaṃcit prayātaṃ tu dūtaṃ duḥśāsano 'bravīt /
MBh, 4, 20, 4.1 duḥśāsanasya pāpasya yanmayā na hṛtaṃ śiraḥ /
MBh, 4, 25, 13.2 jyeṣṭhaṃ duḥśāsanastatra bhrātā bhrātaram abravīt //
MBh, 4, 29, 21.1 śāsane nityasaṃyuktaṃ duḥśāsanam anantaram /
MBh, 4, 33, 2.2 drauṇiśca saubalaścaiva tathā duḥśāsanaḥ prabhuḥ //
MBh, 4, 56, 19.1 duḥśāsano vikarṇaśca duḥsaho 'tha viviṃśatiḥ /
MBh, 4, 56, 20.1 duḥśāsanastu bhallena viddhvā vairāṭim uttaram /
MBh, 4, 58, 1.2 atha duryodhanaḥ karṇo duḥśāsanaviviṃśatī /
MBh, 4, 61, 5.1 droṇaḥ kṛpaścaiva viviṃśatiśca duḥśāsanaścaiva nivṛtya śīghram /
MBh, 5, 26, 17.2 duḥśāsanaḥ śakuniḥ sūtaputro gāvalgaṇe paśya saṃmoham asya //
MBh, 5, 29, 33.1 duḥśāsanaḥ prātilomyānnināya sabhāmadhye śvaśurāṇāṃ ca kṛṣṇām /
MBh, 5, 29, 38.1 kṛṣṇājināni paridhitsamānān duḥśāsanaḥ kaṭukānyabhyabhāṣat /
MBh, 5, 29, 45.2 duḥśāsanaḥ puṣpaphale samṛddhe mūlaṃ rājā dhṛtarāṣṭro 'manīṣī //
MBh, 5, 30, 16.2 maheṣvāsaḥ śūratamaḥ kurūṇāṃ duḥśāsanaṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 31, 16.2 duḥśāsanaste 'numate taccāsmābhir upekṣitam //
MBh, 5, 35, 65.1 duryodhane ca śakunau mūḍhe duḥśāsane tathā /
MBh, 5, 46, 8.1 duḥśāsanaścitrasenaḥ śakuniścāpi saubalaḥ /
MBh, 5, 48, 28.2 tathā kṣudrasya pāpasya bhrātur duḥśāsanasya ca //
MBh, 5, 54, 60.2 duḥśāsano durmukhaśca duḥsahaśca viśāṃ pate //
MBh, 5, 56, 19.1 duryodhanasutāḥ sarve tathā duḥśāsanasya ca /
MBh, 5, 56, 57.2 duḥśāsanaṃ vikarṇaṃ ca tathā duryodhanaṃ nṛpam //
MBh, 5, 57, 9.2 duḥśāsanaśca pāpātmā śakuniścāpi saubalaḥ //
MBh, 5, 57, 15.1 ahaṃ ca tāta karṇaśca bhrātā duḥśāsanaśca me /
MBh, 5, 62, 4.1 ahaṃ vaikartanaḥ karṇo bhrātā duḥśāsanaśca me /
MBh, 5, 64, 5.2 duḥśāsanaṃ śalaṃ caiva purumitraṃ viviṃśatim //
MBh, 5, 77, 7.2 śakuniḥ sūtaputraśca bhrātā duḥśāsanastathā //
MBh, 5, 80, 36.1 ayaṃ te puṇḍarīkākṣa duḥśāsanakaroddhṛtaḥ /
MBh, 5, 80, 39.1 duḥśāsanabhujaṃ śyāmaṃ saṃchinnaṃ pāṃsuguṇṭhitam /
MBh, 5, 84, 19.1 duḥśāsanasya ca gṛhaṃ duryodhanagṛhād varam /
MBh, 5, 88, 81.2 duḥśāsanaśca karṇaśca paruṣāṇyabhyabhāṣatām //
MBh, 5, 89, 5.1 duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cāpi saubalam /
MBh, 5, 92, 47.1 duḥśāsanaḥ sātyakaye dadāvāsanam uttamam /
MBh, 5, 122, 44.1 duḥśāsane durviṣahe karṇe cāpi sasaubale /
MBh, 5, 126, 10.2 duḥśāsanena kaunteyāḥ pravrajantaḥ paraṃtapāḥ //
MBh, 5, 126, 12.2 karṇaduḥśāsanābhyāṃ ca tvayā ca bahuśaḥ kṛtam //
MBh, 5, 126, 21.2 duḥśāsana idaṃ vākyam abravīt kurusaṃsadi //
MBh, 5, 126, 47.2 baddhvā duḥśāsanaṃ cāpi pāṇḍavebhyaḥ prayacchata //
MBh, 5, 127, 47.2 sūtaputro dṛḍhakrodho bhrātā duḥśāsanaśca te //
MBh, 5, 128, 3.2 duḥśāsanacaturthānām idam āsīd viceṣṭitam //
MBh, 5, 128, 33.2 karṇaduḥśāsanābhyāṃ ca rājabhiścābhisaṃvṛtam //
MBh, 5, 135, 21.2 duḥśāsanaśca yad bhīmaṃ kaṭukānyabhyabhāṣata /
MBh, 5, 139, 47.1 duḥśāsanasya rudhiraṃ yadā pāsyati pāṇḍavaḥ /
MBh, 5, 140, 10.2 duḥśāsanasya rudhiraṃ pītvā nṛtyantam āhave //
MBh, 5, 141, 2.2 nimittaṃ tatra śakunir ahaṃ duḥśāsanastathā /
MBh, 5, 142, 6.1 jayadrathasya karṇasya tathā duḥśāsanasya ca /
MBh, 5, 150, 8.3 karṇaṃ duḥśāsanaṃ caiva śakuniṃ cābravīd idam //
MBh, 5, 151, 12.1 śakuniḥ saubalaścaiva karṇaduḥśāsanāvapi /
MBh, 5, 157, 2.1 saubalena ca rājendra tathā duḥśāsanena ca /
MBh, 5, 157, 17.2 duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate //
MBh, 5, 158, 10.2 duḥśāsanasya rudhiraṃ pīyatāṃ yadi śakyate //
MBh, 5, 158, 39.1 duḥśāsanaughaṃ śalaśalyamatsyaṃ suṣeṇacitrāyudhanāganakram /
MBh, 5, 159, 12.2 duḥśāsanasya rudhiraṃ pītam ityavadhāryatām //
MBh, 5, 160, 15.2 kruddhena bhīmasenena bhrātā duḥśāsanastava //
MBh, 5, 160, 26.2 duḥśāsanaṃ ca karṇaṃ ca śakuniṃ cābhyabhāṣata //
MBh, 5, 162, 19.2 duḥśāsanaprabhṛtibhir bhrātṛbhiḥ śatasaṃmitaiḥ //
MBh, 5, 163, 14.1 lakṣmaṇastava putrastu tathā duḥśāsanasya ca /
MBh, 6, 15, 65.2 duḥśāsanaśca kitavo hate bhīṣme kim abruvan //
MBh, 6, 16, 11.2 duryodhano mahārāja duḥśāsanam athābravīt //
MBh, 6, 16, 12.1 duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ /
MBh, 6, 16, 20.2 yathā na hanyād gāṅgeyaṃ duḥśāsana tathā kuru //
MBh, 6, 18, 10.2 duḥśāsano durviṣaho durmukho duḥsahastathā //
MBh, 6, 42, 15.2 duḥśāsanaścātirathastathā durmarṣaṇo nṛpa //
MBh, 6, 43, 20.1 duḥśāsanastu nakulaṃ pratyudyāya mahāratham /
MBh, 6, 47, 3.1 duḥśāsanādīn bhrātṝṃśca sa sarvān eva bhārata /
MBh, 6, 47, 8.1 śatruṃjayena sahitāstathā duḥśāsanena ca /
MBh, 6, 58, 16.1 duryodhano vikarṇaśca duḥśāsanaviviṃśatī /
MBh, 6, 58, 24.3 viviṃśatiḥ pañcabhiśca tribhir duḥśāsanastathā //
MBh, 6, 67, 14.1 nāgā naragaṇaughāśca duḥśāsanapuraḥsarāḥ /
MBh, 6, 72, 18.1 kṛpaduḥśāsanābhyāṃ ca jayadrathamukhaistathā /
MBh, 6, 73, 6.1 duḥśāsanaṃ durviṣahaṃ duḥsahaṃ durmadaṃ jayam /
MBh, 6, 74, 25.1 duḥśāsanastu samare kekayān pañca māriṣa /
MBh, 6, 91, 14.1 tava ca bhrātaraḥ śūrā duḥśāsanapurogamāḥ /
MBh, 6, 93, 1.3 duḥśāsanaśca putraste sūtaputraśca durjayaḥ //
MBh, 6, 93, 14.2 abravīd bhrātaraṃ tatra duḥśāsanam idaṃ vacaḥ //
MBh, 6, 93, 15.2 duḥśāsana tathā kṣipraṃ sarvam evopapādaya //
MBh, 6, 93, 19.2 ārohayaddhayaṃ tūrṇaṃ bhrātā duḥśāsanastadā //
MBh, 6, 95, 4.2 duryodhano mahārāja duḥśāsanam acodayat //
MBh, 6, 95, 5.1 duḥśāsana rathāstūrṇaṃ yujyantāṃ bhīṣmarakṣiṇaḥ /
MBh, 6, 95, 22.2 yathā bhīṣmaṃ na no hanyād duḥśāsana tathā kuru //
MBh, 6, 95, 23.1 bhrātustad vacanaṃ śrutvā putro duḥśāsanastava /
MBh, 6, 101, 2.1 duryodhano mahārāja duḥśāsanam abhāṣata /
MBh, 6, 101, 7.1 evam uktastu samare putro duḥśāsanastava /
MBh, 6, 106, 17.3 duḥśāsano maheṣvāso vārayāmāsa saṃyuge //
MBh, 6, 106, 24.1 duḥśāsano mahārāja bhayaṃ tyaktvā mahārathaḥ /
MBh, 6, 106, 26.2 duḥśāsanarathaṃ prāpto yat pārtho nātyavartata //
MBh, 6, 106, 30.1 duḥśāsano mahārāja pāṇḍavaṃ viśikhaistribhiḥ /
MBh, 6, 106, 31.2 duḥśāsanaṃ śatenājau nārācānāṃ samārpayat /
MBh, 6, 106, 32.1 duḥśāsanastataḥ kruddhaḥ pārthaṃ vivyādha pañcabhiḥ /
MBh, 6, 106, 35.1 duḥśāsanaṃ tataḥ kruddhaḥ pīḍayāmāsa pāṇḍavaḥ /
MBh, 6, 107, 54.1 duḥśāsano 'pi parayā śaktyā pārtham avārayat /
MBh, 6, 111, 24.1 duḥśāsanaśca balavān saha sarvaiḥ sahodaraiḥ /
MBh, 6, 112, 90.2 duḥśāsanasya tutuṣuḥ sarve lokā mahātmanaḥ //
MBh, 6, 112, 92.1 duḥśāsanena samare rathino virathīkṛtāḥ /
MBh, 6, 112, 117.2 duḥśāsanāya samare preṣayāmāsa sāyakān //
MBh, 6, 112, 118.1 te tu bhittvā tava sutaṃ duḥśāsanam ayomukhāḥ /
MBh, 6, 112, 121.2 duḥśāsano vikarṇaśca tathaiva ca viviṃśatiḥ /
MBh, 6, 113, 5.2 duḥśāsano vikarṇaśca rathān āsthāya satvarāḥ /
MBh, 6, 114, 50.2 so 'tividdho maheṣvāso duḥśāsanam abhāṣata //
MBh, 6, 114, 54.1 tato duḥśāsanaṃ bhūyaḥ smayamāno 'bhyabhāṣata /
MBh, 6, 115, 21.1 dṛṣṭvā ca patitaṃ bhīṣmaṃ putro duḥśāsanastava /
MBh, 6, 115, 23.2 duḥśāsanaṃ mahārāja kim ayaṃ vakṣyatīti vai //
MBh, 7, 6, 4.2 duḥśāsanamukhā yattāḥ savyaṃ pārśvam apālayan //
MBh, 7, 11, 5.1 tato duryodhanaścintya karṇaduḥśāsanādibhiḥ /
MBh, 7, 33, 17.1 karṇaduḥśāsanakṛpair vṛto rājā mahārathaiḥ /
MBh, 7, 36, 16.1 duḥśāsano dvādaśabhiḥ kṛpaḥ śāradvatastribhiḥ /
MBh, 7, 38, 15.2 duḥśāsanaṃ madrarājaṃ tāṃstāṃścānyānmahārathān //
MBh, 7, 38, 21.1 duḥśāsanastu tacchrutvā duryodhanavacastadā /
MBh, 7, 38, 26.1 evam uktvā nadan rājan putro duḥśāsanastava /
MBh, 7, 38, 28.1 duḥśāsanastu saṃkruddhaḥ prabhinna iva kuñjaraḥ /
MBh, 7, 39, 1.3 abhimanyuḥ smayan dhīmān duḥśāsanam athābravīt //
MBh, 7, 39, 9.1 evam uktvā mahābāhur bāṇaṃ duḥśāsanāntakam /
MBh, 7, 39, 11.2 duḥśāsano mahārāja kaśmalaṃ cāviśanmahat //
MBh, 7, 39, 12.1 sārathistvaramāṇastu duḥśāsanam acetasam /
MBh, 7, 39, 20.2 paśya duḥśāsanaṃ vīram abhimanyuvaśaṃ gatam //
MBh, 7, 49, 6.1 atyantaśatrur asmākaṃ yena duḥśāsanaḥ śaraiḥ /
MBh, 7, 52, 7.2 duḥśāsanādayaḥ śaktāstrātum apyantakādritam //
MBh, 7, 52, 17.1 duḥśāsanaḥ subāhuśca kaliṅgaścāpyudāyudhaḥ /
MBh, 7, 61, 25.1 tato duḥśāsanasyaiva karṇasya ca mataṃ dvayoḥ /
MBh, 7, 61, 42.2 duḥśāsanacaturthānāṃ nānyaṃ paśyāmi pañcamam //
MBh, 7, 61, 49.2 duḥśāsanaḥ saubalaśca teṣām evaṃ gate api /
MBh, 7, 63, 20.1 tato duḥśāsanaścaiva vikarṇaśca tavātmajau /
MBh, 7, 65, 5.2 duḥśāsano bhṛśaṃ kruddho yuddhāyārjunam abhyayāt //
MBh, 7, 65, 7.2 duḥśāsano mahārāja savyasācinam āvṛṇot //
MBh, 7, 65, 31.1 evaṃ duḥśāsanabalaṃ vadhyamānaṃ kirīṭinā /
MBh, 7, 65, 32.1 tato duḥśāsanastrastaḥ sahānīkaḥ śarārditaḥ /
MBh, 7, 66, 1.2 duḥśāsanabalaṃ hatvā savyasācī dhanaṃjayaḥ /
MBh, 7, 70, 40.1 duḥśāsanastvavasthāpya svam anīkam amarṣaṇaḥ /
MBh, 7, 71, 14.1 vārṣṇeyaṃ sātyakiṃ yuddhe putro duḥśāsanastava /
MBh, 7, 73, 51.1 duḥśāsanaṃ puraskṛtya rājaputrāḥ sahasraśaḥ /
MBh, 7, 87, 23.1 karṇena vijitā rājan duḥśāsanam anuvratāḥ /
MBh, 7, 92, 4.1 durmukho daśabhir bāṇaistathā duḥśāsano 'ṣṭabhiḥ /
MBh, 7, 96, 10.1 duryodhanaścitraseno duḥśāsanaviviṃśatī /
MBh, 7, 96, 30.2 duḥśāsanaḥ ṣoḍaśabhir vivyādha śinipuṃgavam //
MBh, 7, 96, 35.2 duḥśāsanaṃ ca viṃśatyā vivyādha śinipuṃgavaḥ //
MBh, 7, 96, 37.1 duḥśāsanaśca daśabhir duḥsahaśca tribhiḥ śaraiḥ /
MBh, 7, 97, 18.2 duḥśāsano mahārāja sātyakiṃ paryavārayat //
MBh, 7, 97, 28.1 teṣu prakālyamāneṣu dasyūn duḥśāsano 'bravīt /
MBh, 7, 97, 29.1 tāṃścāpi sarvān samprekṣya putro duḥśāsanastava /
MBh, 7, 97, 55.1 yaistu duḥśāsanaḥ sārdhaṃ rathaiḥ pūrvaṃ nyavartata /
MBh, 7, 98, 1.2 duḥśāsanarathaṃ dṛṣṭvā samīpe paryavasthitam /
MBh, 7, 98, 1.3 bhāradvājastato vākyaṃ duḥśāsanam athābravīt //
MBh, 7, 98, 2.1 duḥśāsana rathāḥ sarve kasmād ete pravidrutāḥ /
MBh, 7, 99, 1.2 tato duḥśāsano rājañ śaineyaṃ samupādravat /
MBh, 7, 99, 3.1 sa tu duḥśāsanaṃ vīraḥ sāyakair āvṛṇod bhṛśam /
MBh, 7, 99, 4.1 dṛṣṭvā duḥśāsanaṃ rājā tathā śaraśatācitam /
MBh, 7, 99, 14.1 taṃ prayāntaṃ naraśreṣṭhaṃ putro duḥśāsanastava /
MBh, 7, 99, 16.2 duḥśāsanastribhir viddhvā punar vivyādha pañcabhiḥ //
MBh, 7, 99, 18.1 tato duḥśāsanaḥ kruddho vṛṣṇivīrāya gacchate /
MBh, 7, 99, 22.1 duḥśāsanastu viṃśatyā sātyakiṃ pratyavidhyata /
MBh, 7, 99, 28.1 tathā duḥśāsanaṃ jitvā sātyakiḥ saṃyuge prabho /
MBh, 7, 102, 92.1 tato duḥśāsanaḥ kruddho rathaśaktiṃ samākṣipat /
MBh, 7, 110, 17.2 duḥśāsanaḥ saha bhrātrā bhayād bhīmād upāramat //
MBh, 7, 110, 18.2 karṇo duḥśāsano 'haṃ ca jeṣyāmo yudhi pāṇḍavān //
MBh, 7, 115, 22.2 kṛtvā mukhaṃ bhārata yodhamukhyaṃ duḥśāsanaṃ tvatsutam ājamīḍha //
MBh, 7, 115, 24.2 duḥśāsanasyāpi jaghāna vāhān udyamya bāṇāsanam ājamīḍha //
MBh, 7, 116, 1.2 tam udyataṃ mahābāhuṃ duḥśāsanarathaṃ prati /
MBh, 7, 120, 20.1 drauṇinā rakṣyamāṇaṃ ca mayā duḥśāsanena ca /
MBh, 7, 122, 68.2 duḥśāsanamukhāñ śūrānnāvadhīt sātyakir vaśī //
MBh, 7, 126, 19.1 duḥśāsanena saṃyuktaḥ karṇena parivardhitaḥ /
MBh, 7, 126, 30.2 duḥśāsanasya kauravya kurvāṇaṃ karma duṣkaram /
MBh, 7, 131, 84.2 duḥśāsano nikumbhaśca kuṇḍabhedī urukramaḥ //
MBh, 7, 133, 54.2 duḥśāsano vṛṣaseno madrarājastvam eva ca /
MBh, 7, 140, 11.2 duḥśāsano mahārāja yatto yattam avārayat //
MBh, 7, 143, 29.2 duḥśāsanastava sutaḥ pratyudgacchanmahārathaḥ //
MBh, 7, 143, 31.2 duḥśāsanastribhir bāṇair lalāṭe samavidhyata //
MBh, 7, 143, 33.1 duḥśāsanaṃ tu samare prativindhyo mahārathaḥ /
MBh, 7, 145, 16.2 śalyaśca navabhir bāṇaistribhir duḥśāsanastathā //
MBh, 7, 145, 61.1 duḥśāsano durviṣahaḥ subāhur duṣpradharṣaṇaḥ /
MBh, 7, 149, 2.1 abravīt tava putrastu duḥśāsanam idaṃ vacaḥ /
MBh, 7, 157, 19.2 duryodhanasya śakuner mama duḥśāsanasya ca /
MBh, 7, 157, 32.2 duḥśāsanaśca karṇaśca śakuniśca sasaindhavaḥ /
MBh, 7, 160, 22.1 ahaṃ duḥśāsanaḥ karṇaḥ śakunir mātulaśca me /
MBh, 7, 160, 33.1 ahaṃ ca tāta karṇaśca bhrātā duḥśāsanaśca me /
MBh, 7, 162, 25.1 na ca duḥśāsanaṃ drauṇiṃ na duryodhanasaubalau /
MBh, 7, 162, 32.1 tato duryodhanaḥ karṇo droṇo duḥśāsanastathā /
MBh, 7, 163, 1.2 tato duḥśāsanaḥ kruddhaḥ sahadevam upādravat /
MBh, 7, 163, 3.1 nainaṃ duḥśāsanaḥ sūtaṃ nāpi kaścana sainikaḥ /
MBh, 7, 163, 4.2 tato duḥśāsanaḥ sūtaṃ buddhavān gatacetasam //
MBh, 7, 164, 1.3 duḥśāsano mahārāja dhṛṣṭadyumnam ayodhayat //
MBh, 7, 164, 2.1 sa tu rukmarathāsakto duḥśāsanaśarārditaḥ /
MBh, 7, 164, 4.1 duḥśāsanastu rājendra pāñcālyasya mahātmanaḥ /
MBh, 7, 164, 5.1 sa tu duḥśāsanaṃ bāṇair vimukhīkṛtya pārṣataḥ /
MBh, 7, 165, 81.2 duḥśāsano bhṛśodvignaḥ prādravad gajasaṃvṛtaḥ //
MBh, 8, 1, 4.2 duḥśāsano 'tha śakunir na nidrām upalebhire //
MBh, 8, 3, 14.1 duḥśāsanaś ca nihataḥ pāṇḍavena yaśasvinā /
MBh, 8, 4, 19.2 duḥśāsano mahārāja bhīmasenena pātitaḥ //
MBh, 8, 4, 65.2 duḥśāsanena vikramya gamito yamasādanam //
MBh, 8, 5, 46.2 kaccin na nihataḥ sūta putro duḥśāsano mama //
MBh, 8, 5, 85.1 yadi mandaḥ sahāyena bhrātrā duḥśāsanena ca /
MBh, 8, 5, 86.2 duḥśāsanaṃ ca nihataṃ manye śocati putrakaḥ //
MBh, 8, 9, 10.2 duḥśāsanaṃ mahārāja sahadevaḥ pratāpavān //
MBh, 8, 17, 30.2 duḥśāsano mahārāja bhrātā bhrātaram abhyayāt //
MBh, 8, 17, 34.1 duḥśāsanas tadā rājaṃś chittvā cāpaṃ mahāhave /
MBh, 8, 17, 37.2 duḥśāsanāya cikṣepa bāṇam antakaraṃ tataḥ //
MBh, 8, 21, 22.2 duḥśāsanasyeṣuvaraṃ chittvā rādheyam abhyayāt //
MBh, 8, 31, 19.3 duḥśāsano vṛtaḥ sainyaiḥ sthito vyūhasya pṛṣṭhataḥ //
MBh, 8, 31, 34.1 duḥśāsanaṃ śatānīko hārdikyaṃ śinipuṃgavaḥ /
MBh, 8, 32, 52.1 duḥśāsanaṃ tribhir viddhvā śakuniṃ ṣaḍbhir āyasaiḥ /
MBh, 8, 32, 66.1 duḥśāsanas tu taṃ dṛṣṭvā virathaṃ vyāyudhaṃ kṛtam /
MBh, 8, 32, 68.1 duḥśāsanaṃ tu śaineyo navair navabhir āśugaiḥ /
MBh, 8, 44, 11.2 duḥśāsanaṃ mahārāja mahatyā senayā vṛtam //
MBh, 8, 44, 25.2 duḥśāsanaṃ tribhir bāṇair abhyavidhyat stanāntare //
MBh, 8, 44, 26.1 tasya duḥśāsano bāhuṃ savyaṃ vivyādha māriṣa /
MBh, 8, 44, 27.2 duḥśāsanāya saṃkruddhaḥ preṣayāmāsa bhārata //
MBh, 8, 53, 9.1 duḥśāsano bhārata bhāratī ca saṃśaptakānāṃ pṛtanā samṛddhā /
MBh, 8, 56, 2.2 kṛpo vā kṛtavarmā ca drauṇir duḥśāsano 'pi vā //
MBh, 8, 56, 55.1 rājā duḥśāsanaś caiva kṛpaḥ śāradvatas tathā /
MBh, 8, 58, 23.2 duḥśāsanād avarajais tava putrair dhanaṃjayaḥ //
MBh, 8, 61, 1.2 tatrākarod duṣkaraṃ rājaputro duḥśāsanas tumule yudhyamānaḥ /
MBh, 8, 61, 3.1 tayāharad daśa dhanvantarāṇi duḥśāsanaṃ bhīmasenaḥ prasahya /
MBh, 8, 61, 3.2 tayā hataḥ patito vepamāno duḥśāsano gadayā vegavatyā //
MBh, 8, 61, 16.1 duḥśāsane yad raṇe saṃśrutaṃ me tad vai sarvaṃ kṛtam adyeha vīrau /
MBh, 8, 62, 1.2 duḥśāsane tu nihate putrās tava mahārathāḥ /
MBh, 8, 62, 10.1 duḥśāsanasya rudhire pīyamāne mahātmanā /
MBh, 8, 62, 20.2 divyair mahāstrair nakulaṃ mahāstro duḥśāsanasyāpacitiṃ yiyāsuḥ //
MBh, 8, 64, 30.1 nihatya duḥśāsanam uktavān bahu prasahya śārdūlavad eṣa durmatiḥ /
MBh, 8, 67, 2.2 duḥśāsanaḥ śakuniḥ saubalaś ca na te karṇa pratyabhāt tatra dharmaḥ //
MBh, 8, 67, 4.1 yadā rajasvalāṃ kṛṣṇāṃ duḥśāsanavaśe sthitām /
MBh, 9, 2, 45.2 duḥśāsano viśastaśca vikarṇaśca mahābalaḥ //
MBh, 9, 3, 30.3 duḥśāsanaśca bhrātā te bhrātṛbhiḥ sahitaḥ kva nu //
MBh, 9, 4, 16.1 duḥśāsanena yat kṛṣṇā ekavastrā rajasvalā /
MBh, 9, 4, 38.2 jayadrathena karṇena tathā duḥśāsanena ca //
MBh, 9, 18, 20.2 yat kṛtaṃ bhīmasenena duḥśāsanavadhe tadā /
MBh, 9, 23, 28.2 duḥśāsane ca nihate naivāśāmyata vaiśasam //
MBh, 9, 59, 41.1 duḥśāsanaprabhṛtayaḥ sarve te cogravādinaḥ /
MBh, 9, 60, 12.2 duḥśāsanasya rudhiraṃ diṣṭyā pītaṃ tvayānagha //
MBh, 9, 63, 33.1 duḥśāsanapurogāṃśca bhrātṝn ātmasamāṃstathā /
MBh, 9, 64, 16.1 duḥśāsanaṃ na paśyāmi nāpi karṇaṃ mahāratham /
MBh, 10, 16, 30.2 duḥśāsanasya rudhiraṃ pītaṃ visphurato mayā //
MBh, 11, 1, 16.2 duḥśāsanavadhaṃ śrutvā karṇasya ca viparyayam /
MBh, 11, 1, 24.1 tava duḥśāsano mantrī rādheyaśca durātmavān /
MBh, 11, 13, 14.2 karṇaduḥśāsanābhyāṃ ca vṛtto 'yaṃ kurusaṃkṣayaḥ //
MBh, 11, 14, 12.2 apibaḥ śoṇitaṃ saṃkhye duḥśāsanaśarīrajam //
MBh, 11, 18, 19.1 eṣa duḥśāsanaḥ śete śūreṇāmitraghātinā /
MBh, 11, 18, 27.1 eṣa duḥśāsanaḥ śete vikṣipya vipulau bhujau /
MBh, 11, 18, 28.2 duḥśāsanasya yat kruddho 'pibacchoṇitam āhave //
MBh, 12, 44, 8.1 yathā duryodhanagṛhaṃ tathā duḥśāsanasya ca /
MBh, 12, 44, 10.1 durmarṣaṇasya bhavanaṃ duḥśāsanagṛhād varam /
MBh, 15, 4, 6.1 smṛtvā duryodhanaṃ śatruṃ karṇaduḥśāsanāvapi /
MBh, 15, 23, 11.1 duḥśāsano yadā mauḍhyād dāsīvat paryakarṣata /
MBh, 15, 23, 13.2 yadā duḥśāsanenaiṣā tadā muhyāmyahaṃ nṛpa //
MBh, 15, 39, 10.2 duḥśāsanādīn viddhi tvaṃ rākṣasāñśubhadarśane //
MBh, 15, 40, 9.2 duḥśāsanādayaścaiva dhārtarāṣṭrā mahārathāḥ //
Agnipurāṇa
AgniPur, 13, 19.1 bhrātrā duḥśāsanenoktaḥ karṇena prāptabhūtinā /
Kirātārjunīya
Kir, 1, 22.1 sa yauvarājye navayauvanoddhataṃ nidhāya duḥśāsanam iddhaśāsanaḥ /
Kir, 3, 47.1 duḥśāsanāmarṣarajovikīrṇair ebhir vinārthair iva bhāgyanāthaiḥ /
Kir, 11, 51.1 tām aikṣanta kṣaṇaṃ sabhyā duḥśāsanapuraḥsarām /
Viṣṇupurāṇa
ViPur, 4, 20, 39.1 dhṛtarāṣṭro 'pi gāndhāryāṃ duryodhanaduḥśāsanapradhānaṃ putraśatam utpādayāmāsa //
ViPur, 5, 35, 27.2 duḥśāsanādīnbhūriṃ ca bhūriśravasam eva ca //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 13.1 sa karṇaduḥśāsanasaubalānāṃ kumantrapākena hataśriyāyuṣam /
Bhāratamañjarī
BhāMañj, 1, 525.1 jyeṣṭho duryodhanasteṣāṃ tato duḥśāsanādayaḥ /
BhāMañj, 1, 1041.1 ete 'sya bhrātaraḥ śūrā duḥśāsanapuraḥsarāḥ /
BhāMañj, 1, 1086.2 asmadvidhānāṃ yuddhe 'smin alaṃ duḥśāsanādibhiḥ //
BhāMañj, 1, 1150.1 pāṇḍavābhyudayaṃ śrutvā duḥśāsanapurogamāḥ /
BhāMañj, 5, 290.1 tathā sabhāyāmālokya kṛṣṭāṃ duḥśāsanena mām /
BhāMañj, 5, 292.2 tatkiṃ duḥśāsanamukhairdhṛṣṭadyumno na yotsyate //
BhāMañj, 5, 562.2 lakṣmaṇastava putraśca bhrātā duḥśāsanaśca te //
BhāMañj, 6, 190.2 duḥśāsano 'pi nakulaṃ sahadevaṃ ca durmukhaḥ //
BhāMañj, 6, 473.1 duḥśāsanaṃ pārśvagataṃ bhīṣmaḥ sasmitamabravīt /
BhāMañj, 7, 161.2 bhūribhūriśravaścitraduḥśāsanasuyodhanāḥ //
BhāMañj, 7, 166.1 karṇaduḥśāsanamukhānsa cakre bhūbhujāṃ kṣayam /
BhāMañj, 7, 319.1 duḥśāsanaṃ vikarṇaṃ ca citrasenaṃ viviṃśatim /
BhāMañj, 7, 396.1 duḥśāsano 'tha niśitairviddhaḥ sātyakinā śaraiḥ /
BhāMañj, 7, 410.1 duḥśāsanamathāyāntaṃ sātyakiḥ śaravarṣiṇam /
BhāMañj, 7, 536.1 atha karṇakṛpadrauṇiduḥśāsanasuyodhanāḥ /
BhāMañj, 7, 716.1 karṇasaubalahārdikyaduḥśāsanamukhāstataḥ /
BhāMañj, 8, 164.2 duḥśāsanaṃ yudhyamānamāsasādebhavikramam //
BhāMañj, 8, 169.1 apūrveṇaiva vidhinā hate duḥśāsane tathā /
BhāMañj, 9, 66.2 hradaṃ praviṣṭaḥ putraste hīno duḥśāsanādibhiḥ //
BhāMañj, 12, 27.1 eṣaḥ duḥśāsanaḥ śete priyo ramyastavānujaḥ /
BhāMañj, 13, 204.1 vṛtaṃ dāsīsahasraiśca duḥśāsanagṛhaṃ nṛpaḥ /
Garuḍapurāṇa
GarPur, 1, 145, 19.3 karṇaduḥśāsanamate sthitena śakunermate //
Vetālapañcaviṃśatikā
VetPV, Intro, 50.1 karṇaśalyoddhatārāvaṃ duḥśāsanavadhākulaṃ /